सः (दानवराजः) अग्रे गतः, महता क्रोधेन, योद्धानां सेनायाः अलङ्कृतः।
सः सशस्त्रः भूत्वा अगच्छत्
सः शस्त्राणि धारयन् वध, वध इति उद्घोषैः .९.१६५।
संगीत मधुभाए स्तन्जा
ताली-ताली
तत्र ध्वनिः, ध्वनिः च आसीत् ।
सुरविर् गर्जन्
उच्चैः क्रन्दन्ति स्म योद्धा गभीरेण गर्जन्ति स्म।।१०।१६६।।
जपन्ति स्म
तुरहीनां प्रतिध्वनिः युवानां योद्धान् अवक्षेपयति स्म ।
ग्राह इव ('निहङ्ग') परस्परं धारयन्ति स्म ।
ते शूराः प्लवमानाः शूरकर्मणि प्रवृत्ताः आसन् । ११.१६७ इति ।
क्रुद्धं ताडयन्
महाक्रोधाः मुखेषु क्रोधस्य लक्षणं दर्शितवन्तः ।
कठोरकृपान् प्रति सर्वेर्
ते खड्गान् प्रहरन्तः आसन्।12.168।
कम्पित बाणाः ('खतङ्ग') २.
योधैः शराः प्रवहन्ति स्म
ते तस्मात् मुक्तिं प्राप्नुवन्ति स्म
पुरतः आगच्छन्तं च निक्षिप्य।13.169।
पगडी (योद्धा) अश्व ('पवांग') २.
सुन्दराङ्गैः च
सर्वत्र युवकाः
साहसेन युद्धं कुर्वन्तः विजयी शूरा अश्ववाहकाः।14.170।
युद्धं युद्धं च कुर्वन्ति स्म ।
क्रकचः क्रकचः च प्रयुक्तः, २.
(शंखाः) बहिः आगच्छन्ति स्म
अनेकाः प्रकाराः कोलाहलाः प्रसृताः आसन् युद्धक्षेत्रे।15.171।
गृह-घर (उदरे कन्दुकाः) क्रीडन्ति स्म ।
बाहू रणस्थले रुधिरधारा प्रवहति स्म ।
(युद्धक्षेत्रे) कपालिः (कल्का) २.
कपाली दुर्गा नृत्यं कुर्वती भयङ्कररूपम्।16.172।।
नाराज स्तन्जा
अनन्तदोषाणां वधेन
असंख्य अत्याचारिणः हत्वा दुर्गा बहूनि दुःखानि अपमयत् ।
अन्धाः जनाः स्वशरीरं उत्थापयन्ति स्म
अन्धकन्दाः उदयमानाः चरन्ति च बाणवृष्ट्या भूमौ छिन्नाः।।17.173।।
धनुषां ('कर्मुकम्') उच्चैः ध्वनिः ।
कार्यधनुषः प्रहारखड्गस्य च शब्दाः श्रूयते ।
अनन्ताः (सैनिकाः) बाणान् निपातयन्ति स्म
अस्मिन् निरन्तरबाणवृष्टौ महत्त्वपूर्णतया सम्मानिताः नायकाः आस्वादिताः।१८.१७४।
संगीत नाराज स्तन्जा
तत्र किर्पानानां (ध्वनिः) आसीत्, २.
खड्गानां ध्वनिना सह खड्गाः द्रुतं प्रहरन्ति ।
सुरवीरः उत्साहितः आसीत्
वीरयोद्धाः योद्धानां सम्मुखीकरणाय प्रेरिताः सन्ति। १९.१७५ इति ।
रसावल स्तन्जा
(सैनिकाः) विद्युत्प्रज्वलनार्थं प्रयुक्ताः, २.