श्री दसम् ग्रन्थः

पुटः - 113


ਚੜਿਯੋ ਸੁ ਕੋਪ ਗਜਿ ਕੈ ॥
चड़ियो सु कोप गजि कै ॥

सः (दानवराजः) अग्रे गतः, महता क्रोधेन, योद्धानां सेनायाः अलङ्कृतः।

ਚਲਿਯੋ ਸੁ ਸਸਤ੍ਰ ਧਾਰ ਕੈ ॥
चलियो सु ससत्र धार कै ॥

सः सशस्त्रः भूत्वा अगच्छत्

ਪੁਕਾਰ ਮਾਰੁ ਮਾਰ ਕੈ ॥੯॥੧੬੫॥
पुकार मारु मार कै ॥९॥१६५॥

सः शस्त्राणि धारयन् वध, वध इति उद्घोषैः .९.१६५।

ਸੰਗੀਤ ਮਧੁਭਾਰ ਛੰਦ ॥
संगीत मधुभार छंद ॥

संगीत मधुभाए स्तन्जा

ਕਾਗੜਦੰ ਕੜਾਕ ॥
कागड़दं कड़ाक ॥

ताली-ताली

ਤਾਗੜਦੰ ਤੜਾਕ ॥
तागड़दं तड़ाक ॥

तत्र ध्वनिः, ध्वनिः च आसीत् ।

ਸਾਗੜਦੰ ਸੁ ਬੀਰ ॥
सागड़दं सु बीर ॥

सुरविर् गर्जन्

ਗਾਗੜਦੰ ਗਹੀਰ ॥੧੦॥੧੬੬॥
गागड़दं गहीर ॥१०॥१६६॥

उच्चैः क्रन्दन्ति स्म योद्धा गभीरेण गर्जन्ति स्म।।१०।१६६।।

ਨਾਗੜਦੰ ਨਿਸਾਣ ॥
नागड़दं निसाण ॥

जपन्ति स्म

ਜਾਗੜਦੰ ਜੁਆਣ ॥
जागड़दं जुआण ॥

तुरहीनां प्रतिध्वनिः युवानां योद्धान् अवक्षेपयति स्म ।

ਨਾਗੜਦੀ ਨਿਹੰਗ ॥
नागड़दी निहंग ॥

ग्राह इव ('निहङ्ग') परस्परं धारयन्ति स्म ।

ਪਾਗੜਦੀ ਪਲੰਗ ॥੧੧॥੧੬੭॥
पागड़दी पलंग ॥११॥१६७॥

ते शूराः प्लवमानाः शूरकर्मणि प्रवृत्ताः आसन् । ११.१६७ इति ।

ਤਾਗੜਦੀ ਤਮਕਿ ॥
तागड़दी तमकि ॥

क्रुद्धं ताडयन्

ਲਾਗੜਦੀ ਲਹਕਿ ॥
लागड़दी लहकि ॥

महाक्रोधाः मुखेषु क्रोधस्य लक्षणं दर्शितवन्तः ।

ਕਾਗੜਦੰ ਕ੍ਰਿਪਾਣ ॥
कागड़दं क्रिपाण ॥

कठोरकृपान् प्रति सर्वेर्

ਬਾਹੈ ਜੁਆਣ ॥੧੨॥੧੬੮॥
बाहै जुआण ॥१२॥१६८॥

ते खड्गान् प्रहरन्तः आसन्।12.168।

ਖਾਗੜਦੀ ਖਤੰਗ ॥
खागड़दी खतंग ॥

कम्पित बाणाः ('खतङ्ग') २.

ਨਾਗੜਦੀ ਨਿਹੰਗ ॥
नागड़दी निहंग ॥

योधैः शराः प्रवहन्ति स्म

ਛਾਗੜਦੀ ਛੁਟੰਤ ॥
छागड़दी छुटंत ॥

ते तस्मात् मुक्तिं प्राप्नुवन्ति स्म

ਆਗੜਦੀ ਉਡੰਤ ॥੧੩॥੧੬੯॥
आगड़दी उडंत ॥१३॥१६९॥

पुरतः आगच्छन्तं च निक्षिप्य।13.169।

ਪਾਗੜਦੀ ਪਵੰਗ ॥
पागड़दी पवंग ॥

पगडी (योद्धा) अश्व ('पवांग') २.

ਸਾਗੜਦੀ ਸੁਭੰਗ ॥
सागड़दी सुभंग ॥

सुन्दराङ्गैः च

ਜਾਗੜਦੀ ਜੁਆਣ ॥
जागड़दी जुआण ॥

सर्वत्र युवकाः

ਝਾਗੜਦੀ ਜੁਝਾਣਿ ॥੧੪॥੧੭੦॥
झागड़दी जुझाणि ॥१४॥१७०॥

साहसेन युद्धं कुर्वन्तः विजयी शूरा अश्ववाहकाः।14.170।

ਝਾਗੜਦੀ ਝੜੰਗ ॥
झागड़दी झड़ंग ॥

युद्धं युद्धं च कुर्वन्ति स्म ।

ਕਾਗੜਦੀ ਕੜੰਗ ॥
कागड़दी कड़ंग ॥

क्रकचः क्रकचः च प्रयुक्तः, २.

ਤਾਗੜਦੀ ਤੜਾਕ ॥
तागड़दी तड़ाक ॥

(शंखाः) बहिः आगच्छन्ति स्म

ਚਾਗੜਦੀ ਚਟਾਕ ॥੧੫॥੧੭੧॥
चागड़दी चटाक ॥१५॥१७१॥

अनेकाः प्रकाराः कोलाहलाः प्रसृताः आसन् युद्धक्षेत्रे।15.171।

ਘਾਗੜਦੀ ਘਬਾਕ ॥
घागड़दी घबाक ॥

गृह-घर (उदरे कन्दुकाः) क्रीडन्ति स्म ।

ਭਾਗੜਦੀ ਭਭਾਕ ॥
भागड़दी भभाक ॥

बाहू रणस्थले रुधिरधारा प्रवहति स्म ।

ਕਾਗੜਦੰ ਕਪਾਲਿ ॥
कागड़दं कपालि ॥

(युद्धक्षेत्रे) कपालिः (कल्का) २.

ਨਚੀ ਬਿਕ੍ਰਾਲ ॥੧੬॥੧੭੨॥
नची बिक्राल ॥१६॥१७२॥

कपाली दुर्गा नृत्यं कुर्वती भयङ्कररूपम्।16.172।।

ਨਰਾਜ ਛੰਦ ॥
नराज छंद ॥

नाराज स्तन्जा

ਅਨੰਤ ਦੁਸਟ ਮਾਰੀਯੰ ॥
अनंत दुसट मारीयं ॥

अनन्तदोषाणां वधेन

ਬਿਅੰਤ ਸੋਕ ਟਾਰੀਯੰ ॥
बिअंत सोक टारीयं ॥

असंख्य अत्याचारिणः हत्वा दुर्गा बहूनि दुःखानि अपमयत् ।

ਕਮੰਧ ਅੰਧ ਉਠੀਯੰ ॥
कमंध अंध उठीयं ॥

अन्धाः जनाः स्वशरीरं उत्थापयन्ति स्म

ਬਿਸੇਖ ਬਾਣ ਬੁਠੀਯੰ ॥੧੭॥੧੭੩॥
बिसेख बाण बुठीयं ॥१७॥१७३॥

अन्धकन्दाः उदयमानाः चरन्ति च बाणवृष्ट्या भूमौ छिन्नाः।।17.173।।

ਕੜਕਾ ਕਰਮੁਕੰ ਉਧੰ ॥
कड़का करमुकं उधं ॥

धनुषां ('कर्मुकम्') उच्चैः ध्वनिः ।

ਸੜਾਕ ਸੈਹਥੀ ਜੁਧੰ ॥
सड़ाक सैहथी जुधं ॥

कार्यधनुषः प्रहारखड्गस्य च शब्दाः श्रूयते ।

ਬਿਅੰਤ ਬਾਣਿ ਬਰਖਯੰ ॥
बिअंत बाणि बरखयं ॥

अनन्ताः (सैनिकाः) बाणान् निपातयन्ति स्म

ਬਿਸੇਖ ਬੀਰ ਪਰਖਯੰ ॥੧੮॥੧੭੪॥
बिसेख बीर परखयं ॥१८॥१७४॥

अस्मिन् निरन्तरबाणवृष्टौ महत्त्वपूर्णतया सम्मानिताः नायकाः आस्वादिताः।१८.१७४।

ਸੰਗੀਤ ਨਰਾਜ ਛੰਦ ॥
संगीत नराज छंद ॥

संगीत नाराज स्तन्जा

ਕੜਾ ਕੜੀ ਕ੍ਰਿਪਾਣਯੰ ॥
कड़ा कड़ी क्रिपाणयं ॥

तत्र किर्पानानां (ध्वनिः) आसीत्, २.

ਜਟਾ ਜੁਟੀ ਜੁਆਣਯੰ ॥
जटा जुटी जुआणयं ॥

खड्गानां ध्वनिना सह खड्गाः द्रुतं प्रहरन्ति ।

ਸੁਬੀਰ ਜਾਗੜਦੰ ਜਗੇ ॥
सुबीर जागड़दं जगे ॥

सुरवीरः उत्साहितः आसीत्

ਲੜਾਕ ਲਾਗੜਦੰ ਪਗੇ ॥੧੯॥੧੭੫॥
लड़ाक लागड़दं पगे ॥१९॥१७५॥

वीरयोद्धाः योद्धानां सम्मुखीकरणाय प्रेरिताः सन्ति। १९.१७५ इति ।

ਰਸਾਵਲ ਛੰਦ ॥
रसावल छंद ॥

रसावल स्तन्जा

ਝਮੀ ਤੇਗ ਝਟੰ ॥
झमी तेग झटं ॥

(सैनिकाः) विद्युत्प्रज्वलनार्थं प्रयुक्ताः, २.