कान्थ आभूषण स्तन्जा
कुत्र गन्तव्यं पादं स्पृशामि वदामि राम!
हे राम ! भवतः पादयोः स्पृष्ट्वा इदानीं कुत्र गन्तव्यम्? किं अहं न लज्जिष्यामि ?
अत्यन्तं नीचः, मलिनः, शिष्टाचारहीनः च यतः ।
अहम् अत्यन्तं नीचः, मलिनः, निश्चलः च अस्मि । हे राम ! राज्यं प्रबन्धयतु, अम्ब्रोसीयपादैः तस्य महिमामण्डनं कुरु।२८७।
यथा चक्षुर्हीनः पक्षी (पतति)।
यथा खगः अदृष्टः भूत्वा पतति, तथैव भरतः रामस्य पुरतः पतितः।
रामः सद्यः गृहीत्वा (तम्) आलिङ्गितवान्।
तस्मिन् एव काले रामः तं वक्षसि आलिंगितवान् तत्र लक्ष्मणः सर्वः भ्राता च रोदिति स्म।२८८।
जलपानेन (श्रीरामः) भ्रातरं चेतयति स्म
शूरः भारतं जलं दत्त्वा संज्ञापितः | रामः पुनः स्मितेन उक्तवान् :
त्रयोदशवर्षेभ्यः अनन्तरं वयं पुनः आगमिष्यामः।
त्रयोदशवर्षेभ्यः परं वयं पुनः आगमिष्यामः, अधुना त्वं पुनः गच्छसि यतोहि मया वने केचन कार्याणि कर्तव्यानि सन्ति २८९ ।
सर्वे चतुराः (पुरुषाः) मनसि अवगच्छन् (यत्) रामचन्द्रस्य अस्तित्वस्य अन्यत् प्रयोजनम् अस्ति।
यदा रामः एवम् उक्तवान् तदा सर्वे जनाः तस्य पदार्थं अवगच्छन् (यत् तस्य वने राक्षसान् हन्तुम् अस्ति)।
उच्छ्रितज्ञानेन (श्रीरामेन दत्तेन) पराजितः (भारतः) रामपदं स्वीकृतवान्।
रामस्य निर्देशान् आदरपूर्वकं वशीकृत्य प्रसन्नचित्तेन भरतः रामस्य पादुकाम् आदाय अयोध्यायाः अभिज्ञानं विस्मृत्य तस्य सीमातः बहिः जीवितुं आरब्धवान्।२९०।
(भारतः शिरसि सुन्दरं जातपुञ्जं धारयति स्म)।
शिरसि जटां धारयन् सर्वं राजकार्यं तासु पादुकेषु समर्पितवान् ।
यदा दिवा आसीत् तदा भरतः राज्यस्य कार्यम् अकरोत्
दिवा तानि पादुकाश्रयेण राजकर्तव्यं निर्वहति स्म, रात्रौ च तान् रक्षति स्म।२९१।
(भारतस्य) शरीरं शुष्कशाला इव खोटितम् अभवत्,
भारतस्य शरीरं शुष्कं जर्जरं च अभवत्, परन्तु तथापि सः सर्वदा रामस्मृतिं मनसि धारयति स्म ।
(सः) युद्धे शत्रुगणं नाशयति।
तेन सह शत्रुसमूहान् नाशयन् अलङ्कारस्य स्थाने माला हाररूपेण धारयति स्म।२९२।
JHOOLA STANZA इति
(भवन्) राजा राम
ते देवकार्यं कुर्वन्ति।
तत्र धनुः बाणः हस्ते अस्ति
अस्मिन् पार्श्वे राजा मेषः राक्षसान् हत्वा देवकार्यं करोति सः धनुः हस्ते गृहीत्वा महावीर इव दृश्यते।२९३।
यत्र वर्षस्य बृहत् वृक्षाः आसन्
भिन्नतालपक्षाः च आसन्,
ये आकाशं स्पृशन्ति स्म
यत्र वने सालवृक्षाः अन्यैः वृक्षैः तनादिभिः सह तस्य महिमा स्वर्गसदृशः सर्वदुःखनाशकः आसीत्।२९४।
रामः तस्मिन् गृहे प्रविष्टवान्
यः अतीव गर्वितः वीरः आसीत्।
(ते) सीतां सह नीतवन्तः
रामः तस्मिन् स्थाने स्थित्वा महावीर इव दृश्यमानः, सीता दिव्यगीत इव तस्य सह आसीत्।२९५।
(सा) कोकिला इव स्वरेण, २.
मृगनेत्रः, २.
कृशाः ढक्कनानि
मधुरभाषिणी मृगराज्ञी इव नेत्रा, कृशः, परी इव, पद्मिनी (स्त्रीषु) इव आसीत्।२९६।
झोलाना स्तन्जा
रामः हस्तेषु तीक्ष्णबाणैः गौरवपूर्णः दृश्यते, रामराज्ञी सीता च नेत्रयोः सुन्दरैः बाणैः भव्यरूपेण दृश्यते।
सा रामेन सह भ्रमति, तस्य राजधानीतः निष्कासितः इव इन्द्रः इतस्ततः स्तब्धः इव विचारेषु लीनः भवति।
तस्याः वेणीनां शिथिलाः केशाः नागवैभवाय लज्जाजनकाः रामस्य बलिदानं भवन्ति।
तां पश्यन्तः मृगाः तया लोह्यन्ते, मत्स्याः तस्याः सौन्दर्यं पश्यन्तः तस्याः ईर्ष्याम् अनुभवन्ति सः यः तां दृष्टवान्, सः तस्याः कृते आत्मानं बलिदानं कृतवान् आसीत्।२९७।
तस्याः वचनं शृण्वन् निशाचरः ईर्ष्यायाः कारणात् क्रुद्धः भवति, तस्याः मुखं पश्यन् चन्द्रः स्त्रियः इव लज्जितः भवति ।