श्री दसम् ग्रन्थः

पुटः - 229


ਕੰਠ ਅਭੂਖਨ ਛੰਦ ॥
कंठ अभूखन छंद ॥

कान्थ आभूषण स्तन्जा

ਜਾਉ ਕਹਾ ਪਗ ਭੇਟ ਕਹਉ ਤੁਹ ॥
जाउ कहा पग भेट कहउ तुह ॥

कुत्र गन्तव्यं पादं स्पृशामि वदामि राम!

ਲਾਜ ਨ ਲਾਗਤ ਰਾਮ ਕਹੋ ਮੁਹ ॥
लाज न लागत राम कहो मुह ॥

हे राम ! भवतः पादयोः स्पृष्ट्वा इदानीं कुत्र गन्तव्यम्? किं अहं न लज्जिष्यामि ?

ਮੈ ਅਤਿ ਦੀਨ ਮਲੀਨ ਬਿਨਾ ਗਤ ॥
मै अति दीन मलीन बिना गत ॥

अत्यन्तं नीचः, मलिनः, शिष्टाचारहीनः च यतः ।

ਰਾਖ ਲੈ ਰਾਜ ਬਿਖੈ ਚਰਨਾਮ੍ਰਿਤ ॥੨੮੭॥
राख लै राज बिखै चरनाम्रित ॥२८७॥

अहम् अत्यन्तं नीचः, मलिनः, निश्चलः च अस्मि । हे राम ! राज्यं प्रबन्धयतु, अम्ब्रोसीयपादैः तस्य महिमामण्डनं कुरु।२८७।

ਚਛ ਬਿਹੀਨ ਸੁਪਛ ਜਿਮੰ ਕਰ ॥
चछ बिहीन सुपछ जिमं कर ॥

यथा चक्षुर्हीनः पक्षी (पतति)।

ਤਿਉ ਪ੍ਰਭ ਤੀਰ ਗਿਰਯੋ ਪਗ ਭਰਥਰ ॥
तिउ प्रभ तीर गिरयो पग भरथर ॥

यथा खगः अदृष्टः भूत्वा पतति, तथैव भरतः रामस्य पुरतः पतितः।

ਅੰਕ ਰਹੇ ਗਹ ਰਾਮ ਤਿਸੈ ਤਬ ॥
अंक रहे गह राम तिसै तब ॥

रामः सद्यः गृहीत्वा (तम्) आलिङ्गितवान्।

ਰੋਇ ਮਿਲੇ ਲਛਨਾਦਿ ਭਯਾ ਸਭ ॥੨੮੮॥
रोइ मिले लछनादि भया सभ ॥२८८॥

तस्मिन् एव काले रामः तं वक्षसि आलिंगितवान् तत्र लक्ष्मणः सर्वः भ्राता च रोदिति स्म।२८८।

ਪਾਨਿ ਪੀਆਇ ਜਗਾਇ ਸੁ ਬੀਰਹ ॥
पानि पीआइ जगाइ सु बीरह ॥

जलपानेन (श्रीरामः) भ्रातरं चेतयति स्म

ਫੇਰਿ ਕਹਯੋ ਹਸ ਸ੍ਰੀ ਰਘੁਬੀਰਹ ॥
फेरि कहयो हस स्री रघुबीरह ॥

शूरः भारतं जलं दत्त्वा संज्ञापितः | रामः पुनः स्मितेन उक्तवान् :

ਤ੍ਰਿਯੋਦਸ ਬਰਖ ਗਏ ਫਿਰਿ ਐਹੈ ॥
त्रियोदस बरख गए फिरि ऐहै ॥

त्रयोदशवर्षेभ्यः अनन्तरं वयं पुनः आगमिष्यामः।

ਜਾਹੁ ਹਮੈ ਕਛੁ ਕਾਜ ਕਿਵੈਹੈ ॥੨੮੯॥
जाहु हमै कछु काज किवैहै ॥२८९॥

त्रयोदशवर्षेभ्यः परं वयं पुनः आगमिष्यामः, अधुना त्वं पुनः गच्छसि यतोहि मया वने केचन कार्याणि कर्तव्यानि सन्ति २८९ ।

ਚੀਨ ਗਏ ਚਤੁਰਾ ਚਿਤ ਮੋ ਸਭ ॥
चीन गए चतुरा चित मो सभ ॥

सर्वे चतुराः (पुरुषाः) मनसि अवगच्छन् (यत्) रामचन्द्रस्य अस्तित्वस्य अन्यत् प्रयोजनम् अस्ति।

ਸ੍ਰੀ ਰਘੁਬੀਰ ਕਹੀ ਅਸ ਕੈ ਜਬ ॥
स्री रघुबीर कही अस कै जब ॥

यदा रामः एवम् उक्तवान् तदा सर्वे जनाः तस्य पदार्थं अवगच्छन् (यत् तस्य वने राक्षसान् हन्तुम् अस्ति)।

ਮਾਤ ਸਮੋਧ ਸੁ ਪਾਵਰਿ ਲੀਨੀ ॥
मात समोध सु पावरि लीनी ॥

उच्छ्रितज्ञानेन (श्रीरामेन दत्तेन) पराजितः (भारतः) रामपदं स्वीकृतवान्।

ਅਉਰ ਬਸੇ ਪੁਰ ਅਉਧ ਨ ਚੀਨੀ ॥੨੯੦॥
अउर बसे पुर अउध न चीनी ॥२९०॥

रामस्य निर्देशान् आदरपूर्वकं वशीकृत्य प्रसन्नचित्तेन भरतः रामस्य पादुकाम् आदाय अयोध्यायाः अभिज्ञानं विस्मृत्य तस्य सीमातः बहिः जीवितुं आरब्धवान्।२९०।

ਸੀਸ ਜਟਾਨ ਕੋ ਜੂਟ ਧਰੇ ਬਰ ॥
सीस जटान को जूट धरे बर ॥

(भारतः शिरसि सुन्दरं जातपुञ्जं धारयति स्म)।

ਰਾਜ ਸਮਾਜ ਦੀਯੋ ਪਊਵਾ ਪਰ ॥
राज समाज दीयो पऊवा पर ॥

शिरसि जटां धारयन् सर्वं राजकार्यं तासु पादुकेषु समर्पितवान् ।

ਰਾਜ ਕਰੇ ਦਿਨੁ ਹੋਤ ਉਜਿਆਰੈ ॥
राज करे दिनु होत उजिआरै ॥

यदा दिवा आसीत् तदा भरतः राज्यस्य कार्यम् अकरोत्

ਰੈਨਿ ਭਏ ਰਘੁਰਾਜ ਸੰਭਾਰੈ ॥੨੯੧॥
रैनि भए रघुराज संभारै ॥२९१॥

दिवा तानि पादुकाश्रयेण राजकर्तव्यं निर्वहति स्म, रात्रौ च तान् रक्षति स्म।२९१।

ਜਜਰ ਭਯੋ ਝੁਰ ਝੰਝਰ ਜਿਉ ਤਨ ॥
जजर भयो झुर झंझर जिउ तन ॥

(भारतस्य) शरीरं शुष्कशाला इव खोटितम् अभवत्,

ਰਾਖਤ ਸ੍ਰੀ ਰਘੁਰਾਜ ਬਿਖੈ ਮਨ ॥
राखत स्री रघुराज बिखै मन ॥

भारतस्य शरीरं शुष्कं जर्जरं च अभवत्, परन्तु तथापि सः सर्वदा रामस्मृतिं मनसि धारयति स्म ।

ਬੈਰਿਨ ਕੇ ਰਨ ਬਿੰਦ ਨਿਕੰਦਤ ॥
बैरिन के रन बिंद निकंदत ॥

(सः) युद्धे शत्रुगणं नाशयति।

ਭਾਖਤ ਕੰਠਿ ਅਭੂਖਨ ਛੰਦਤ ॥੨੯੨॥
भाखत कंठि अभूखन छंदत ॥२९२॥

तेन सह शत्रुसमूहान् नाशयन् अलङ्कारस्य स्थाने माला हाररूपेण धारयति स्म।२९२।

ਝੂਲਾ ਛੰਦ ॥
झूला छंद ॥

JHOOLA STANZA इति

ਇਤੈ ਰਾਮ ਰਾਜੰ ॥
इतै राम राजं ॥

(भवन्) राजा राम

ਕਰੈ ਦੇਵ ਕਾਜੰ ॥
करै देव काजं ॥

ते देवकार्यं कुर्वन्ति।

ਧਰੋ ਬਾਨ ਪਾਨੰ ॥
धरो बान पानं ॥

तत्र धनुः बाणः हस्ते अस्ति

ਭਰੈ ਬੀਰ ਮਾਨੰ ॥੨੯੩॥
भरै बीर मानं ॥२९३॥

अस्मिन् पार्श्वे राजा मेषः राक्षसान् हत्वा देवकार्यं करोति सः धनुः हस्ते गृहीत्वा महावीर इव दृश्यते।२९३।

ਜਹਾ ਸਾਲ ਭਾਰੇ ॥
जहा साल भारे ॥

यत्र वर्षस्य बृहत् वृक्षाः आसन्

ਦ੍ਰੁਮੰ ਤਾਲ ਨਯਾਰੇ ॥
द्रुमं ताल नयारे ॥

भिन्नतालपक्षाः च आसन्,

ਛੁਏ ਸੁਰਗ ਲੋਕੰ ॥
छुए सुरग लोकं ॥

ये आकाशं स्पृशन्ति स्म

ਹਰੈ ਜਾਤ ਸੋਕੰ ॥੨੯੪॥
हरै जात सोकं ॥२९४॥

यत्र वने सालवृक्षाः अन्यैः वृक्षैः तनादिभिः सह तस्य महिमा स्वर्गसदृशः सर्वदुःखनाशकः आसीत्।२९४।

ਤਹਾ ਰਾਮ ਪੈਠੇ ॥
तहा राम पैठे ॥

रामः तस्मिन् गृहे प्रविष्टवान्

ਮਹਾਬੀਰ ਐਠੇ ॥
महाबीर ऐठे ॥

यः अतीव गर्वितः वीरः आसीत्।

ਲੀਏ ਸੰਗਿ ਸੀਤਾ ॥
लीए संगि सीता ॥

(ते) सीतां सह नीतवन्तः

ਮਹਾ ਸੁਭ੍ਰ ਗੀਤਾ ॥੨੯੫॥
महा सुभ्र गीता ॥२९५॥

रामः तस्मिन् स्थाने स्थित्वा महावीर इव दृश्यमानः, सीता दिव्यगीत इव तस्य सह आसीत्।२९५।

ਬਿਧੁੰ ਬਾਕ ਬੈਣੀ ॥
बिधुं बाक बैणी ॥

(सा) कोकिला इव स्वरेण, २.

ਮ੍ਰਿਗੀ ਰਾਜ ਨੈਣੀ ॥
म्रिगी राज नैणी ॥

मृगनेत्रः, २.

ਕਟੰ ਛੀਨ ਦੇ ਸੀ ॥
कटं छीन दे सी ॥

कृशाः ढक्कनानि

ਪਰੀ ਪਦਮਨੀ ਸੀ ॥੨੯੬॥
परी पदमनी सी ॥२९६॥

मधुरभाषिणी मृगराज्ञी इव नेत्रा, कृशः, परी इव, पद्मिनी (स्त्रीषु) इव आसीत्।२९६।

ਝੂਲਨਾ ਛੰਦ ॥
झूलना छंद ॥

झोलाना स्तन्जा

ਚੜੈ ਪਾਨ ਬਾਨੀ ਧਰੇ ਸਾਨ ਮਾਨੋ ਚਛਾ ਬਾਨ ਸੋਹੈ ਦੋਊ ਰਾਮ ਰਾਨੀ ॥
चड़ै पान बानी धरे सान मानो चछा बान सोहै दोऊ राम रानी ॥

रामः हस्तेषु तीक्ष्णबाणैः गौरवपूर्णः दृश्यते, रामराज्ञी सीता च नेत्रयोः सुन्दरैः बाणैः भव्यरूपेण दृश्यते।

ਫਿਰੈ ਖਿਆਲ ਸੋ ਏਕ ਹਵਾਲ ਸੇਤੀ ਛੁਟੇ ਇੰਦ੍ਰ ਸੇਤੀ ਮਨੋ ਇੰਦ੍ਰ ਧਾਨੀ ॥
फिरै खिआल सो एक हवाल सेती छुटे इंद्र सेती मनो इंद्र धानी ॥

सा रामेन सह भ्रमति, तस्य राजधानीतः निष्कासितः इव इन्द्रः इतस्ततः स्तब्धः इव विचारेषु लीनः भवति।

ਮਨੋ ਨਾਗ ਬਾਕੇ ਲਜੀ ਆਬ ਫਾਕੈ ਰੰਗੇ ਰੰਗ ਸੁਹਾਬ ਸੌ ਰਾਮ ਬਾਰੇ ॥
मनो नाग बाके लजी आब फाकै रंगे रंग सुहाब सौ राम बारे ॥

तस्याः वेणीनां शिथिलाः केशाः नागवैभवाय लज्जाजनकाः रामस्य बलिदानं भवन्ति।

ਮ੍ਰਿਗਾ ਦੇਖਿ ਮੋਹੇ ਲਖੇ ਮੀਨ ਰੋਹੇ ਜਿਨੈ ਨੈਕ ਚੀਨੇ ਤਿਨੋ ਪ੍ਰਾਨ ਵਾਰੇ ॥੨੯੭॥
म्रिगा देखि मोहे लखे मीन रोहे जिनै नैक चीने तिनो प्रान वारे ॥२९७॥

तां पश्यन्तः मृगाः तया लोह्यन्ते, मत्स्याः तस्याः सौन्दर्यं पश्यन्तः तस्याः ईर्ष्याम् अनुभवन्ति सः यः तां दृष्टवान्, सः तस्याः कृते आत्मानं बलिदानं कृतवान् आसीत्।२९७।

ਸੁਨੇ ਕੂਕ ਕੇ ਕੋਕਲਾ ਕੋਪ ਕੀਨੇ ਮੁਖੰ ਦੇਖ ਕੈ ਚੰਦ ਦਾਰੇਰ ਖਾਈ ॥
सुने कूक के कोकला कोप कीने मुखं देख कै चंद दारेर खाई ॥

तस्याः वचनं शृण्वन् निशाचरः ईर्ष्यायाः कारणात् क्रुद्धः भवति, तस्याः मुखं पश्यन् चन्द्रः स्त्रियः इव लज्जितः भवति ।