श्री दसम् ग्रन्थः

पुटः - 1136


ਹੋ ਟਰਿ ਆਗੇ ਨਿਜੁ ਪਤਿ ਕੋ ਇਹ ਬਿਧਿ ਭਾਖਿਯੋ ॥੬॥
हो टरि आगे निजु पति को इह बिधि भाखियो ॥६॥

अग्रे गत्वा च भर्तारम् एवम् अवदत्। ६.

ਚੌਪਈ ॥
चौपई ॥

चतुर्विंशतिः : १.

ਜਨਿਯਤ ਰਾਵ ਬਿਰਧ ਤੁਮ ਭਏ ॥
जनियत राव बिरध तुम भए ॥

(हे राजन्!) इदं प्रतीयते, भवान् अतीव वृद्धः अभवत्।

ਖਿਲਤ ਅਖੇਟ ਹੁਤੇ ਰਹਿ ਗਏ ॥
खिलत अखेट हुते रहि गए ॥

इदानीं त्वं मृगयाक्रीडां कर्तुं अवशिष्टः असि।

ਤੁਮ ਕੌ ਆਨ ਜਰਾ ਗਹਿ ਲੀਨੋ ॥
तुम कौ आन जरा गहि लीनो ॥

जरा भवन्तं अतिक्रान्तवान्।

ਤਾ ਤੇ ਤੁਮ ਸਭ ਕਛੁ ਤਜਿ ਦੀਨੋ ॥੭॥
ता ते तुम सभ कछु तजि दीनो ॥७॥

एवं कृत्वा त्वं सर्वं त्यागं कृतवान्।7.

ਸੁਨਿ ਤ੍ਰਿਯ ਮੈ ਨ ਬਿਰਧ ਹ੍ਵੈ ਗਯੋ ॥
सुनि त्रिय मै न बिरध ह्वै गयो ॥

(उवाच राजा) हे राज्ञी ! शृणु, अहं वृद्धः नास्मि

ਜਰਾ ਨ ਆਨਿ ਬ੍ਯਾਪਕ ਭਯੋ ॥
जरा न आनि ब्यापक भयो ॥

न च जरा (माम्) अतिक्रान्तवान्।

ਕਹੈ ਤੁ ਅਬ ਹੀ ਜਾਉ ਸਿਕਾਰਾ ॥
कहै तु अब ही जाउ सिकारा ॥

यदि वदसि तर्हि अहम् इदानीं मृगयाक्रीडां कर्तुं गन्तव्यम्

ਮਾਰੌ ਰੋਝ ਰੀਛ ਝੰਖਾਰਾ ॥੮॥
मारौ रोझ रीछ झंखारा ॥८॥

ऋक्षं च हत्वा रोज बरसिंघे (आनय) ॥८॥

ਯੌ ਕਹਿ ਬਚਨ ਅਖੇਟਕ ਗਯੋ ॥
यौ कहि बचन अखेटक गयो ॥

इत्युक्त्वा (राजा) मृगयाय अगच्छत्

ਰਾਨੀ ਟਾਰ ਜਾਰ ਕੋ ਦਯੋ ॥
रानी टार जार को दयो ॥

राज्ञी च तं पुरुषं प्रेषितवती।

ਨਿਸੁ ਭੇ ਖੇਲਿ ਅਖੇਟਕ ਆਯੋ ॥
निसु भे खेलि अखेटक आयो ॥

रात्रौ मृगयाक्रीडां कृत्वा (राजा) प्रत्यागतवान्।

ਭੇਦ ਅਭੇਦ ਜੜ ਕਛੂ ਨ ਪਾਯੋ ॥੯॥
भेद अभेद जड़ कछू न पायो ॥९॥

(सः) मूर्खः किमपि अस्पष्टं न अवगच्छत्। ९.

ਇਤਿ ਸ੍ਰੀ ਚਰਿਤ੍ਰ ਪਖ੍ਯਾਨੇ ਤ੍ਰਿਯਾ ਚਰਿਤ੍ਰੇ ਮੰਤ੍ਰੀ ਭੂਪ ਸੰਬਾਦੇ ਦੋਇ ਸੌ ਬਤੀਸ ਚਰਿਤ੍ਰ ਸਮਾਪਤਮ ਸਤੁ ਸੁਭਮ ਸਤੁ ॥੨੩੨॥੪੩੭੪॥ਅਫਜੂੰ॥
इति स्री चरित्र पख्याने त्रिया चरित्रे मंत्री भूप संबादे दोइ सौ बतीस चरित्र समापतम सतु सुभम सतु ॥२३२॥४३७४॥अफजूं॥

अत्र श्रीचरितोपख्यानस्य त्रिचरितस्य मन्त्र भूपसंवादस्य २३२ अध्यायस्य समापनम्, सर्वं शुभम्। २३२.४३७४ इति । गच्छति

ਦੋਹਰਾ ॥
दोहरा ॥

द्वयम् : १.

ਸਹਿਰ ਬਿਚਛਨ ਪੁਰ ਬਿਖੈ ਸਿੰਘ ਬਿਚਛਨ ਰਾਇ ॥
सहिर बिचछन पुर बिखै सिंघ बिचछन राइ ॥

बिच्छनपुरे बिच्छनसिंहः नाम राजा आसीत् ।

ਮਤੀ ਬਿਚਛਨ ਭਾਰਜਾ ਜਾਹਿ ਬਿਚਛਨ ਕਾਇ ॥੧॥
मती बिचछन भारजा जाहि बिचछन काइ ॥१॥

बिच्चन मतिः (तस्य) पत्नी आसीत्, यस्य शरीरं सुन्दरम् आसीत्। १.

ਚੌਪਈ ॥
चौपई ॥

चतुर्विंशतिः : १.

ਸਰਵਰ ਕੂਪ ਜਹਾ ਫੁਲਵਾਰੀ ॥
सरवर कूप जहा फुलवारी ॥

यत्र जलाशयाः कूपाः फुलवारी च आसन्

ਬਾਇ ਬਿਲਾਸ ਭਲੀ ਹਿਤਕਾਰੀ ॥
बाइ बिलास भली हितकारी ॥

शान्तवायुः च मन्दं (वावति)।

ਸਰਿਤਾ ਨਿਕਟਿ ਨਰਬਦਾ ਬਹੈ ॥
सरिता निकटि नरबदा बहै ॥

समीपे नर्बदा नदी प्रवहति स्म।

ਲਖਿ ਛਬਿ ਇੰਦ੍ਰ ਥਕਿਤ ਹ੍ਵੈ ਰਹੈ ॥੨॥
लखि छबि इंद्र थकित ह्वै रहै ॥२॥

इन्द्रोऽपि (तत्) सौन्दर्यं दृष्ट्वा श्रान्तः भवति स्म। २.

ਸਵੈਯਾ ॥
सवैया ॥

स्वयं:

ਬਾਲ ਹੁਤੀ ਬ੍ਰਿਖਭਾਨ ਕਲਾ ਇਕ ਰੂਪ ਲਸੈ ਜਿਹ ਕੋ ਜਗ ਭਾਰੀ ॥
बाल हुती ब्रिखभान कला इक रूप लसै जिह को जग भारी ॥

बृखभान कला नाम महिला आसीत् यस्याः अपारं सौन्दर्यं सम्पूर्णे (सर्वे) जगति प्रसृतम्।

ਖੇਲ ਅਖੇਟਕ ਆਵਤ ਹੂੰ ਇਨ ਰਾਇ ਕਹੂੰ ਵਹੁ ਨਾਰਿ ਨਿਹਾਰੀ ॥
खेल अखेटक आवत हूं इन राइ कहूं वहु नारि निहारी ॥

अयं राजा मृगयाक्रीडायाम् आगत्य तां स्त्रियं दृष्टवान् ।

ਐਚਿ ਬਰਿਯੋ ਗਹਿ ਕੈ ਬਹੀਯਾ ਤਿਨ ਬਾਤ ਸੁਨੀ ਇਨ ਰਾਜ ਦੁਲਾਰੀ ॥
ऐचि बरियो गहि कै बहीया तिन बात सुनी इन राज दुलारी ॥

बाहुकर्षणेन सः (तम्) गृहीतवान्। राज दुलारी (राज्ञी) इत्यनेन एतत् श्रुतम्।

ਕੋਪ ਭਰੀ ਬਿਨੁ ਆਗਿ ਜਰੀ ਮੁਖ ਨ੍ਯਾਇ ਰਹੀ ਨ ਉਚਾਵਤ ਨਾਰੀ ॥੩॥
कोप भरी बिनु आगि जरी मुख न्याइ रही न उचावत नारी ॥३॥

क्रोधापूरिता च निर्दग्धा च । अधोमुखा उपविष्टा कण्ठं न उत्थापितवती । ३.

ਚੌਪਈ ॥
चौपई ॥

चतुर्विंशतिः : १.

ਤਾ ਸੌ ਬ੍ਰਯਾਹੁ ਨ੍ਰਿਪਤਿ ਜਬ ਕੀਯੋ ॥
ता सौ ब्रयाहु न्रिपति जब कीयो ॥

यदा राजा तां विवाहितवान्

ਭਾਤਿ ਭਾਤਿ ਤਾ ਕੋ ਰਸੁ ਲੀਯੋ ॥
भाति भाति ता को रसु लीयो ॥

(ततः) तं सर्वथा रमयति स्म।

ਰੈਨਿ ਦਿਵਸ ਤ੍ਰਿਯ ਧਾਮ ਬਿਹਾਰੈ ॥
रैनि दिवस त्रिय धाम बिहारै ॥

अहोरात्रौ सः स्त्रियाः गृहे एव तिष्ठति स्म

ਔਰ ਰਾਨਿਯਨ ਕੌ ਨ ਨਿਹਾਰੈ ॥੪॥
और रानियन कौ न निहारै ॥४॥

न च अन्यराज्ञीविरुद्धम्। ४.

ਦੋਹਰਾ ॥
दोहरा ॥

द्वयम् : १.

ਤਬ ਰਾਨੀ ਬਿਚਛਨ ਮਤੀ ਕੋਪ ਭਰੀ ਮਨ ਮਾਹਿ ॥
तब रानी बिचछन मती कोप भरी मन माहि ॥

तदा रानी बिच्छन मति हृदये अतीव क्रुद्धा अभवत्।

ਪੀਤ ਬਰਨ ਤਨ ਕੋ ਭਯੋ ਪਾਨ ਚਬਾਵਤ ਨਾਹਿ ॥੫॥
पीत बरन तन को भयो पान चबावत नाहि ॥५॥

(तस्य) शरीरस्य वर्णः पीतः जातः सः अपि रोटिकां चर्वणं त्यक्तवान्।5.

ਚੌਪਈ ॥
चौपई ॥

चतुर्विंशतिः : १.

ਰਾਜਾ ਸਹਿਤ ਆਜੁ ਹਨਿ ਡਰਿਹੋ ॥
राजा सहित आजु हनि डरिहो ॥

(सा मनसि चिन्तितवती यत्) अद्य सा राज्ञा सह (तम्) हनिष्यतीति

ਨਾਥ ਜਾਨਿ ਜਿਯ ਨੈਕ ਨ ਟਰਿਹੋ ॥
नाथ जानि जिय नैक न टरिहो ॥

पतिं च ज्ञात्वा (तं) मनसि संकोचः न भविष्यति।

ਇਨ ਦੁਹੂੰ ਮਾਰਿ ਪੂਤ ਨ੍ਰਿਪ ਕੈਹੌ ॥
इन दुहूं मारि पूत न्रिप कैहौ ॥

एतौ हत्वा मम पुत्रं राजानं करिष्यामि।

ਪਾਨੀ ਪਾਨ ਤਬੈ ਮੁਖ ਦੈਹੌ ॥੬॥
पानी पान तबै मुख दैहौ ॥६॥

तदा एव अहं मुखं जलं स्थापयिष्यामि। ६.

ਅੜਿਲ ॥
अड़िल ॥

अडिगः : १.

ਦਾਬਿ ਖਾਟ ਤਰ ਗਈ ਗੁਡਾਨ ਬਨਾਇ ਕੈ ॥
दाबि खाट तर गई गुडान बनाइ कै ॥

(राज्ञी) पुतलीः कृत्वा शय्यायाः अधः निपीडयति स्म।

ਨਿਜੁ ਨਾਥਹਿ ਭੋਜਨ ਮੈ ਮਕਰੀ ਖ੍ਵਾਇ ਕੈ ॥
निजु नाथहि भोजन मै मकरी ख्वाइ कै ॥

सा भर्तुः भोजने एकं मकरकं पोषयति स्म ।

ਰੀਝਿ ਰੀਝਿ ਵਹ ਮਰਿਯੋ ਤਬੈ ਤ੍ਰਿਯ ਯੌ ਕਿਯੋ ॥
रीझि रीझि वह मरियो तबै त्रिय यौ कियो ॥

सः पीडितः मृतः । ततः सा स्त्रिया एवम् अकरोत्

ਹੋ ਜਾਰਿ ਬਾਰਿ ਕਰਿ ਨਾਥ ਸਵਤ ਕਹ ਗਹਿ ਲਿਯੋ ॥੭॥
हो जारि बारि करि नाथ सवत कह गहि लियो ॥७॥

तत् भर्तारं दह्य (ततः) निद्रां गृहीतवती। ७.

ਇਨ ਰਾਜਾ ਕੇ ਗੁਡਿਯਨ ਕੀਯਾ ਬਨਾਇ ਕੈ ॥
इन राजा के गुडियन कीया बनाइ कै ॥

एतेन (सोङ्कन) पुतलीं कृत्वा राजानं वञ्चितम्।

ਤਾ ਤੇ ਮੁਰ ਪਤਿ ਮਰਿਯੋ ਅਧਿਕ ਦੁਖ ਪਾਇ ਕੈ ॥
ता ते मुर पति मरियो अधिक दुख पाइ कै ॥

अतः मम पतिः बहु दुःखं प्राप्य मृतः अस्ति ।