अग्रे गत्वा च भर्तारम् एवम् अवदत्। ६.
चतुर्विंशतिः : १.
(हे राजन्!) इदं प्रतीयते, भवान् अतीव वृद्धः अभवत्।
इदानीं त्वं मृगयाक्रीडां कर्तुं अवशिष्टः असि।
जरा भवन्तं अतिक्रान्तवान्।
एवं कृत्वा त्वं सर्वं त्यागं कृतवान्।7.
(उवाच राजा) हे राज्ञी ! शृणु, अहं वृद्धः नास्मि
न च जरा (माम्) अतिक्रान्तवान्।
यदि वदसि तर्हि अहम् इदानीं मृगयाक्रीडां कर्तुं गन्तव्यम्
ऋक्षं च हत्वा रोज बरसिंघे (आनय) ॥८॥
इत्युक्त्वा (राजा) मृगयाय अगच्छत्
राज्ञी च तं पुरुषं प्रेषितवती।
रात्रौ मृगयाक्रीडां कृत्वा (राजा) प्रत्यागतवान्।
(सः) मूर्खः किमपि अस्पष्टं न अवगच्छत्। ९.
अत्र श्रीचरितोपख्यानस्य त्रिचरितस्य मन्त्र भूपसंवादस्य २३२ अध्यायस्य समापनम्, सर्वं शुभम्। २३२.४३७४ इति । गच्छति
द्वयम् : १.
बिच्छनपुरे बिच्छनसिंहः नाम राजा आसीत् ।
बिच्चन मतिः (तस्य) पत्नी आसीत्, यस्य शरीरं सुन्दरम् आसीत्। १.
चतुर्विंशतिः : १.
यत्र जलाशयाः कूपाः फुलवारी च आसन्
शान्तवायुः च मन्दं (वावति)।
समीपे नर्बदा नदी प्रवहति स्म।
इन्द्रोऽपि (तत्) सौन्दर्यं दृष्ट्वा श्रान्तः भवति स्म। २.
स्वयं:
बृखभान कला नाम महिला आसीत् यस्याः अपारं सौन्दर्यं सम्पूर्णे (सर्वे) जगति प्रसृतम्।
अयं राजा मृगयाक्रीडायाम् आगत्य तां स्त्रियं दृष्टवान् ।
बाहुकर्षणेन सः (तम्) गृहीतवान्। राज दुलारी (राज्ञी) इत्यनेन एतत् श्रुतम्।
क्रोधापूरिता च निर्दग्धा च । अधोमुखा उपविष्टा कण्ठं न उत्थापितवती । ३.
चतुर्विंशतिः : १.
यदा राजा तां विवाहितवान्
(ततः) तं सर्वथा रमयति स्म।
अहोरात्रौ सः स्त्रियाः गृहे एव तिष्ठति स्म
न च अन्यराज्ञीविरुद्धम्। ४.
द्वयम् : १.
तदा रानी बिच्छन मति हृदये अतीव क्रुद्धा अभवत्।
(तस्य) शरीरस्य वर्णः पीतः जातः सः अपि रोटिकां चर्वणं त्यक्तवान्।5.
चतुर्विंशतिः : १.
(सा मनसि चिन्तितवती यत्) अद्य सा राज्ञा सह (तम्) हनिष्यतीति
पतिं च ज्ञात्वा (तं) मनसि संकोचः न भविष्यति।
एतौ हत्वा मम पुत्रं राजानं करिष्यामि।
तदा एव अहं मुखं जलं स्थापयिष्यामि। ६.
अडिगः : १.
(राज्ञी) पुतलीः कृत्वा शय्यायाः अधः निपीडयति स्म।
सा भर्तुः भोजने एकं मकरकं पोषयति स्म ।
सः पीडितः मृतः । ततः सा स्त्रिया एवम् अकरोत्
तत् भर्तारं दह्य (ततः) निद्रां गृहीतवती। ७.
एतेन (सोङ्कन) पुतलीं कृत्वा राजानं वञ्चितम्।
अतः मम पतिः बहु दुःखं प्राप्य मृतः अस्ति ।