चतुर्विंशतिः : १.
तत्र लाहौर-मति-नामिका छत्रानी-महिला शृणोति स्म
यः अतीव बुद्धिमान् गुणवान् आसीत्।
एकः पुरुषः तां विवाहितवान्
तेन सह बहुविधं च अनुग्रहं कृतवान्। २.
सः (स्त्री) तस्याः पितुः गृहम् आगतः
स च स्वयम् अन्यदेशं गतः।
तस्य गृहे मलको नाम (एकः व्यक्तिः) निवसति स्म।
सा महिला तस्य सह क्रीडितुं इच्छति स्म । ३.
अडिगः : १.
सा स्त्रिया तं बहुधा रमयति स्म ।
तं आलिंग्य बहु सुखं प्राप्तवान्।
यदा सा गर्भवती अभवत् तदा सः एवं कृतवान्।
यत्र पूर्वं तस्याः पतिः आसीत्, ततः मार्गः गृहीतः । ४.
चतुर्विंशतिः : १.
(पतिः मिलित्वा वक्तुं आरब्धवान्) हे प्रिये! (भवता) विना मया बहु दुःखं प्राप्तम्
तथा च मम शरीरं बहु विक्षिप्तं जातम्।
अत एव अहं अपृच्छन् आगतः।
अहं त्वां विना गन्तुं न शक्नोमि। ५.
भर्तुः स्त्रियाः आगमनेन बहु सुखं प्राप्तवान्
तस्य निकटतया च आलम्बितवान्।
अथ सा (स्त्री) तं (पतिं) एवमुवाच
तत् हे नाथ ! अहं भवतः गर्भवती अभवम्। ६.
अहो प्रिये ! अहं भवतः प्रेम्णि सम्पूर्णतया लीनः अस्मि
अहं च भवतः प्रेम्णि पतितः।
अहं तत् स्थानं न त्यक्तवान्।
अत एव मया भवद्भिः सह मिलितुं मार्गः गृहीतः। ७.
इदानीं भवता यत् वक्तव्यं तत् करिष्यामि
(यथा मम) भगवतः जी सुखी हो।
यदि इच्छसि किर्पानं बहिः निष्कास्य मां हन्तु
किन्तु स्वतः पृथक् मा कुरु। ८.
अयं मूर्खः (स्त्रीणां) वचनं श्रुत्वा सुखी अभवत्
भेद अभेदश्च किमपि अवगन्तुं न शक्तवान्।
अहं गर्भवती अस्मि इति वक्तुं आरब्धवन्तः।
एवं (सः) मनसि स्वीकृतवान्। ९.
द्वयम् : १.
नवमासाभ्यन्तरे सा कन्यां जनयामास ।
सः मूर्खः स्वपुत्री इति मत्वा भेदं वक्तुं न शक्तवान् । १०.१.
अत्र श्रीचरितोपख्यानस्य त्रिचरित्रस्य मन्त्री भूप साम्बदस्य २५५तमं चरित्रं समाप्तं, सर्वं शुभम्। २५५.४७९२ इति । गच्छति
चतुर्विंशतिः : १.
अद्वितीयरूपेण सह चित्रशाला
एकस्य राज्ञः भार्या उच्यते स्म।
तस्याः स्त्रियाः तादृशं सौन्दर्यम् आसीत्
यत् न कर्णैः श्रुतं न चक्षुषा दृष्टम् आसीत्। १.
तत्र राजा अघटसिंहः आसीत्
यस्य सदृशाः अन्यः कश्चित् विधातेन न निर्मितः आसीत्।
तस्य तेजः तं अलङ्कृतवान्।
दृष्ट्वा (तस्याः) सौन्दर्यं सर्वा देवास्त्री राक्षसस्त्रीः मोहिताः | २.
द्वयम् : १.
मनुखानां नागानां किन्नराणां देवदानवानां च पत्नयः |
तस्य राज्ञः रूपं दृष्ट्वा तेन सह अटन्ति स्म । ३.
चतुर्विंशतिः : १.
तस्य मृगयायां बहु रुचिः आसीत्
तस्य च राजनीतिषु रुचिः नासीत् ।
वनं गच्छन् एकः मृगः उत्थाय पलायितवान् ।
तदनन्तरं सः अश्वं धावितवान् । ४.
सः (मृगः) महतीं योजनां कृत्वा पलायितवान्।
राजापि तं भूतं न अनुसृत्य।
सः अतीव सघनः बन्न् अपश्यत्।
(तस्य) घृणितरूपं वर्णयितुं न शक्यते।5.
तत्र साल्, तमाल इत्यादयः अतिबृहद् ब्रिच्
निम्बू, कदम, जटा बनयन, 1999।
नारङ्गः, मिष्टान्नानि रोपितानि आसन्
(तेषां फलानि च) बहुविधरसपूर्णानि आसन्। ६.
पिपलानि तालपत्राणि तालपत्राणि च आसन्
श्रीफल-साल-सिरारी-वृक्षाश्च आसन्।
जामोन ब्रिच् द्विविधम् आसीत्
नारिकेलं दाडिमं नारङ्गं च अलङ्कृतम्।।7।।
द्वयम् : १.
तस्मिन् स्थाने नार्सिसिस् गुलाबपुष्पाणि च प्रफुल्लितानि आसन्।
सः नन्दन बन् इव अन्यः इव दृश्यते स्म।8.
चतुर्विंशतिः : १.