श्री दसम् ग्रन्थः

पुटः - 1169


ਚੌਪਈ ॥
चौपई ॥

चतुर्विंशतिः : १.

ਮਤੀ ਲਹੌਰ ਤਹਾ ਤ੍ਰਿਯ ਸੁਨੀ ॥
मती लहौर तहा त्रिय सुनी ॥

तत्र लाहौर-मति-नामिका छत्रानी-महिला शृणोति स्म

ਛਤ੍ਰਾਨੀ ਬੁਧਿ ਬਹੁ ਬਿਧਿ ਗੁਨੀ ॥
छत्रानी बुधि बहु बिधि गुनी ॥

यः अतीव बुद्धिमान् गुणवान् आसीत्।

ਏਕ ਪੁਰਖ ਤਬ ਤਾਹਿ ਬਰਤ ਭਯੋ ॥
एक पुरख तब ताहि बरत भयो ॥

एकः पुरुषः तां विवाहितवान्

ਅਨਿਕ ਭਾਤ ਕੇ ਭੋਗ ਕਰਤ ਭਯੋ ॥੨॥
अनिक भात के भोग करत भयो ॥२॥

तेन सह बहुविधं च अनुग्रहं कृतवान्। २.

ਤਿਹ ਵਹੁ ਛਾਡਿ ਪਿਤਾ ਗ੍ਰਿਹ ਆਯੋ ॥
तिह वहु छाडि पिता ग्रिह आयो ॥

सः (स्त्री) तस्याः पितुः गृहम् आगतः

ਔਰ ਠੌਰ ਕਹ ਆਪ ਸਿਧਾਯੋ ॥
और ठौर कह आप सिधायो ॥

स च स्वयम् अन्यदेशं गतः।

ਮਲਕ ਨਾਮ ਤਿਹ ਕੇ ਘਰ ਰਹਾ ॥
मलक नाम तिह के घर रहा ॥

तस्य गृहे मलको नाम (एकः व्यक्तिः) निवसति स्म।

ਕੇਲ ਕਰਨ ਤਾ ਸੌ ਤ੍ਰਿਯ ਚਹਾ ॥੩॥
केल करन ता सौ त्रिय चहा ॥३॥

सा महिला तस्य सह क्रीडितुं इच्छति स्म । ३.

ਅੜਿਲ ॥
अड़िल ॥

अडिगः : १.

ਭਾਤਿ ਭਾਤਿ ਤਾ ਸੌ ਤ੍ਰਿਯ ਭੋਗੁ ਕਮਾਇਯੋ ॥
भाति भाति ता सौ त्रिय भोगु कमाइयो ॥

सा स्त्रिया तं बहुधा रमयति स्म ।

ਲਪਟਿ ਲਪਟਿ ਤਿਹ ਸਾਥ ਅਧਿਕ ਸੁਖ ਪਾਇਯੋ ॥
लपटि लपटि तिह साथ अधिक सुख पाइयो ॥

तं आलिंग्य बहु सुखं प्राप्तवान्।

ਜਬ ਤਿਹ ਰਹਾ ਅਧਾਨ ਤਬੈ ਤ੍ਰਿਯ ਯੌ ਕਿਯੋ ॥
जब तिह रहा अधान तबै त्रिय यौ कियो ॥

यदा सा गर्भवती अभवत् तदा सः एवं कृतवान्।

ਹੋ ਜਹਾ ਹੁਤੋ ਤਿਹ ਨਾਥ ਤਹੀ ਕੋ ਮਗੁ ਲਿਯੋ ॥੪॥
हो जहा हुतो तिह नाथ तही को मगु लियो ॥४॥

यत्र पूर्वं तस्याः पतिः आसीत्, ततः मार्गः गृहीतः । ४.

ਚੌਪਈ ॥
चौपई ॥

चतुर्विंशतिः : १.

ਬਿਨੁ ਪਿਯ ਮੈ ਅਤਿ ਹੀ ਦੁਖ ਪਾਯੋ ॥
बिनु पिय मै अति ही दुख पायो ॥

(पतिः मिलित्वा वक्तुं आरब्धवान्) हे प्रिये! (भवता) विना मया बहु दुःखं प्राप्तम्

ਤਾ ਤੇ ਮੁਰ ਤਨ ਅਧਿਕ ਅਕੁਲਾਯੋ ॥
ता ते मुर तन अधिक अकुलायो ॥

तथा च मम शरीरं बहु विक्षिप्तं जातम्।

ਬਿਨੁ ਪੂਛੇ ਤਾ ਤੇ ਮੈ ਆਈ ॥
बिनु पूछे ता ते मै आई ॥

अत एव अहं अपृच्छन् आगतः।

ਤੁਮ ਬਿਨੁ ਮੋ ਤੇ ਰਹਿਯੋ ਨ ਜਾਈ ॥੫॥
तुम बिनु मो ते रहियो न जाई ॥५॥

अहं त्वां विना गन्तुं न शक्नोमि। ५.

ਤ੍ਰਿਯ ਆਏ ਪਤਿ ਅਤਿ ਸੁਖ ਪਾਯੋ ॥
त्रिय आए पति अति सुख पायो ॥

भर्तुः स्त्रियाः आगमनेन बहु सुखं प्राप्तवान्

ਭਾਤਿ ਭਾਤਿ ਤਾ ਸੌ ਲਪਟਾਯੋ ॥
भाति भाति ता सौ लपटायो ॥

तस्य निकटतया च आलम्बितवान्।

ਤਬ ਤਾ ਸੌ ਐਸੇ ਤਿਨ ਕਹਾ ॥
तब ता सौ ऐसे तिन कहा ॥

अथ सा (स्त्री) तं (पतिं) एवमुवाच

ਤੁਹਿ ਤੇ ਗਰਭ ਨਾਥ ਮੁਹਿ ਰਹਾ ॥੬॥
तुहि ते गरभ नाथ मुहि रहा ॥६॥

तत् हे नाथ ! अहं भवतः गर्भवती अभवम्। ६.

ਤੁਮਰੇ ਪੀਯ ਪ੍ਰੇਮ ਪੈ ਪਾਗੀ ॥
तुमरे पीय प्रेम पै पागी ॥

अहो प्रिये ! अहं भवतः प्रेम्णि सम्पूर्णतया लीनः अस्मि

ਇਸਕ ਤਿਹਾਰੇ ਸੌ ਅਨੁਰਾਗੀ ॥
इसक तिहारे सौ अनुरागी ॥

अहं च भवतः प्रेम्णि पतितः।

ਤਿਹ ਠਾ ਮੋ ਤੇ ਰਹਾ ਨ ਗਯੋ ॥
तिह ठा मो ते रहा न गयो ॥

अहं तत् स्थानं न त्यक्तवान्।

ਤਾ ਤੇ ਤੋਰ ਮਿਲਨ ਪਥ ਲਯੋ ॥੭॥
ता ते तोर मिलन पथ लयो ॥७॥

अत एव मया भवद्भिः सह मिलितुं मार्गः गृहीतः। ७.

ਅਬ ਜੋ ਕਹੋ ਕਰੌਂ ਮੈ ਸੋਈ ॥
अब जो कहो करौं मै सोई ॥

इदानीं भवता यत् वक्तव्यं तत् करिष्यामि

ਮਹਾਰਾਜ ਕਹ ਜਿਯ ਸੁਖ ਹੋਈ ॥
महाराज कह जिय सुख होई ॥

(यथा मम) भगवतः जी सुखी हो।

ਕਾਢਿ ਕ੍ਰਿਪਾਨ ਚਹੌ ਤੌ ਮਾਰੋ ॥
काढि क्रिपान चहौ तौ मारो ॥

यदि इच्छसि किर्पानं बहिः निष्कास्य मां हन्तु

ਆਪਨ ਤੇ ਮੁਹਿ ਜੁਦਾ ਨ ਡਾਰੋ ॥੮॥
आपन ते मुहि जुदा न डारो ॥८॥

किन्तु स्वतः पृथक् मा कुरु। ८.

ਯਹ ਜੜ ਬਚਨ ਸੁਨਤ ਹਰਖਯੋ ॥
यह जड़ बचन सुनत हरखयो ॥

अयं मूर्खः (स्त्रीणां) वचनं श्रुत्वा सुखी अभवत्

ਭੇਦ ਅਭੇਦ ਨ ਪਾਵਤ ਭਯੋ ॥
भेद अभेद न पावत भयो ॥

भेद अभेदश्च किमपि अवगन्तुं न शक्तवान्।

ਯਾ ਕਹ ਹਮ ਤੇ ਰਹਾ ਅਧਾਨਾ ॥
या कह हम ते रहा अधाना ॥

अहं गर्भवती अस्मि इति वक्तुं आरब्धवन्तः।

ਮਨ ਮਹਿ ਐਸੇ ਕਿਯਾ ਪ੍ਰਮਾਨਾ ॥੯॥
मन महि ऐसे किया प्रमाना ॥९॥

एवं (सः) मनसि स्वीकृतवान्। ९.

ਦੋਹਰਾ ॥
दोहरा ॥

द्वयम् : १.

ਨਵ ਮਾਸਨ ਬੀਤੇ ਸੁਤਾ ਜਨਤ ਭਈ ਤ੍ਰਿਯ ਸੋਇ ॥
नव मासन बीते सुता जनत भई त्रिय सोइ ॥

नवमासाभ्यन्तरे सा कन्यां जनयामास ।

ਜੜ ਅਪਨੀ ਦੁਹਿਤਾ ਲਖੀ ਭੇਦ ਨ ਪਾਯੋ ਕੋਇ ॥੧੦॥੧॥
जड़ अपनी दुहिता लखी भेद न पायो कोइ ॥१०॥१॥

सः मूर्खः स्वपुत्री इति मत्वा भेदं वक्तुं न शक्तवान् । १०.१.

ਇਤਿ ਸ੍ਰੀ ਚਰਿਤ੍ਰ ਪਖ੍ਯਾਨੇ ਤ੍ਰਿਯਾ ਚਰਿਤ੍ਰੇ ਮੰਤ੍ਰੀ ਭੂਪ ਸੰਬਾਦੇ ਦੋਇ ਸੌ ਪਚਪਨ ਚਰਿਤ੍ਰ ਸਮਾਪਤਮ ਸਤੁ ਸੁਭਮ ਸਤੁ ॥੨੫੫॥੪੭੯੨॥ਅਫਜੂੰ॥
इति स्री चरित्र पख्याने त्रिया चरित्रे मंत्री भूप संबादे दोइ सौ पचपन चरित्र समापतम सतु सुभम सतु ॥२५५॥४७९२॥अफजूं॥

अत्र श्रीचरितोपख्यानस्य त्रिचरित्रस्य मन्त्री भूप साम्बदस्य २५५तमं चरित्रं समाप्तं, सर्वं शुभम्। २५५.४७९२ इति । गच्छति

ਚੌਪਈ ॥
चौपई ॥

चतुर्विंशतिः : १.

ਭਨਿਯਤ ਏਕ ਨ੍ਰਿਪਤਿ ਕੀ ਦਾਰਾ ॥
भनियत एक न्रिपति की दारा ॥

अद्वितीयरूपेण सह चित्रशाला

ਚਿਤ੍ਰ ਮੰਜਰੀ ਰੂਪ ਅਪਾਰਾ ॥
चित्र मंजरी रूप अपारा ॥

एकस्य राज्ञः भार्या उच्यते स्म।

ਕਾਨ ਨ ਸੁਨੀ ਨ ਆਂਖਿਨ ਹੇਰੀ ॥
कान न सुनी न आंखिन हेरी ॥

तस्याः स्त्रियाः तादृशं सौन्दर्यम् आसीत्

ਜੈਸੀ ਪ੍ਰਭਾ ਕੁਅਰਿ ਤਿਹ ਕੇਰੀ ॥੧॥
जैसी प्रभा कुअरि तिह केरी ॥१॥

यत् न कर्णैः श्रुतं न चक्षुषा दृष्टम् आसीत्। १.

ਅਘਟ ਸਿੰਘ ਤਿਹ ਠਾ ਕੋ ਰਾਜਾ ॥
अघट सिंघ तिह ठा को राजा ॥

तत्र राजा अघटसिंहः आसीत्

ਜਾ ਸਮ ਔਰ ਨ ਬਿਧਨਾ ਸਾਜਾ ॥
जा सम और न बिधना साजा ॥

यस्य सदृशाः अन्यः कश्चित् विधातेन न निर्मितः आसीत्।

ਵਾ ਕੀ ਪ੍ਰਭਾ ਵਹੀ ਕਹ ਸੋਹੀ ॥
वा की प्रभा वही कह सोही ॥

तस्य तेजः तं अलङ्कृतवान्।

ਲਖਿ ਦੁਤਿ ਸੁਰੀ ਆਸੁਰੀ ਮੋਹੀ ॥੨॥
लखि दुति सुरी आसुरी मोही ॥२॥

दृष्ट्वा (तस्याः) सौन्दर्यं सर्वा देवास्त्री राक्षसस्त्रीः मोहिताः | २.

ਦੋਹਰਾ ॥
दोहरा ॥

द्वयम् : १.

ਨਰੀ ਨਾਗਨੀ ਕਿੰਨ੍ਰਨੀ ਸੁਰੀ ਆਸੁਰੀ ਬਾਰਿ ॥
नरी नागनी किंन्रनी सुरी आसुरी बारि ॥

मनुखानां नागानां किन्नराणां देवदानवानां च पत्नयः |

ਅਧਿਕ ਰੂਪ ਤਿਹ ਰਾਇ ਕੋ ਅਟਕਤ ਭਈ ਨਿਹਾਰ ॥੩॥
अधिक रूप तिह राइ को अटकत भई निहार ॥३॥

तस्य राज्ञः रूपं दृष्ट्वा तेन सह अटन्ति स्म । ३.

ਚੌਪਈ ॥
चौपई ॥

चतुर्विंशतिः : १.

ਆਖੇਟਕ ਸੌ ਤਾ ਕੋ ਅਤਿ ਹਿਤ ॥
आखेटक सौ ता को अति हित ॥

तस्य मृगयायां बहु रुचिः आसीत्

ਰਾਜ ਸਾਜ ਮਹਿ ਰਾਖਤ ਨਹਿ ਚਿਤ ॥
राज साज महि राखत नहि चित ॥

तस्य च राजनीतिषु रुचिः नासीत् ।

ਜਾਤ ਹੁਤੋ ਬਨ ਮ੍ਰਿਗ ਉਠਿ ਧਾਵਾ ॥
जात हुतो बन म्रिग उठि धावा ॥

वनं गच्छन् एकः मृगः उत्थाय पलायितवान् ।

ਤਾ ਪਾਛੇ ਤਿਨ ਤੁਰੈ ਧਵਾਵਾ ॥੪॥
ता पाछे तिन तुरै धवावा ॥४॥

तदनन्तरं सः अश्वं धावितवान् । ४.

ਜਾਤ ਜਾਤ ਜੋਜਨ ਬਹੁ ਗਯੋ ॥
जात जात जोजन बहु गयो ॥

सः (मृगः) महतीं योजनां कृत्वा पलायितवान्।

ਪਾਛਾ ਤਜਤ ਨ ਮ੍ਰਿਗ ਨ੍ਰਿਪ ਭਯੋ ॥
पाछा तजत न म्रिग न्रिप भयो ॥

राजापि तं भूतं न अनुसृत्य।

ਮਹਾ ਗਹਿਰ ਬਨ ਤਹ ਇਕ ਲਹਾ ॥
महा गहिर बन तह इक लहा ॥

सः अतीव सघनः बन्न् अपश्यत्।

ਘੋਰ ਭਯਾਨਕ ਜਾਤ ਨ ਕਹਾ ॥੫॥
घोर भयानक जात न कहा ॥५॥

(तस्य) घृणितरूपं वर्णयितुं न शक्यते।5.

ਸਾਲ ਤਮਾਲ ਜਹਾ ਦ੍ਰੁਮ ਭਾਰੇ ॥
साल तमाल जहा द्रुम भारे ॥

तत्र साल्, तमाल इत्यादयः अतिबृहद् ब्रिच्

ਨਿੰਬੂ ਕਦਮ ਸੁ ਬਟ ਜਟਿਯਾਰੇ ॥
निंबू कदम सु बट जटियारे ॥

निम्बू, कदम, जटा बनयन, 1999।

ਨਾਰੰਜੀ ਮੀਠਾ ਬਹੁ ਲਗੇ ॥
नारंजी मीठा बहु लगे ॥

नारङ्गः, मिष्टान्नानि रोपितानि आसन्

ਬਿਬਿਧ ਪ੍ਰਕਾਰ ਰਸਨ ਸੌ ਪਗੇ ॥੬॥
बिबिध प्रकार रसन सौ पगे ॥६॥

(तेषां फलानि च) बहुविधरसपूर्णानि आसन्। ६.

ਪੀਪਰ ਤਾਰ ਖਜੂਰੈਂ ਜਹਾ ॥
पीपर तार खजूरैं जहा ॥

पिपलानि तालपत्राणि तालपत्राणि च आसन्

ਸ੍ਰੀਫਲ ਸਾਲ ਸਿਰਾਰੀ ਤਹਾ ॥
स्रीफल साल सिरारी तहा ॥

श्रीफल-साल-सिरारी-वृक्षाश्च आसन्।

ਜੁਗਲ ਜਾਮਨੂੰ ਜਹਾ ਬਿਰਾਜੈਂ ॥
जुगल जामनूं जहा बिराजैं ॥

जामोन ब्रिच् द्विविधम् आसीत्

ਨਰਿਯਰ ਨਾਰ ਨਾਰੰਗੀ ਰਾਜੈਂ ॥੭॥
नरियर नार नारंगी राजैं ॥७॥

नारिकेलं दाडिमं नारङ्गं च अलङ्कृतम्।।7।।

ਦੋਹਰਾ ॥
दोहरा ॥

द्वयम् : १.

ਨਰਗਿਸ ਔਰ ਗੁਲਾਬ ਕੇ ਫੂਲ ਫੁਲੇ ਜਿਹ ਠੌਰ ॥
नरगिस और गुलाब के फूल फुले जिह ठौर ॥

तस्मिन् स्थाने नार्सिसिस् गुलाबपुष्पाणि च प्रफुल्लितानि आसन्।

ਨੰਦਨ ਬਨ ਸੌ ਨਿਰਖਿਯੈ ਜਾ ਸਮ ਕਹੂੰ ਨ ਔਰ ॥੮॥
नंदन बन सौ निरखियै जा सम कहूं न और ॥८॥

सः नन्दन बन् इव अन्यः इव दृश्यते स्म।8.

ਚੌਪਈ ॥
चौपई ॥

चतुर्विंशतिः : १.