श्री दसम् ग्रन्थः

पुटः - 889


ਸੂਰਤਿ ਸੀਰਤਿ ਮੈ ਜਨੁਕ ਆਪੁ ਬਨ੍ਯੋ ਪੁਰਹੂਤ ॥੩॥
सूरति सीरति मै जनुक आपु बन्यो पुरहूत ॥३॥

यो देवस्य इन्द्रस्य प्रतिरूपः तेजस्वी आसीत्।(3)

ਸੁਮਤਿ ਸੈਨ ਸੂਰਾ ਬਡੋ ਖੇਲਣ ਚਰਿਯੋ ਸਿਕਾਰ ॥
सुमति सैन सूरा बडो खेलण चरियो सिकार ॥

तस्य नाम सुमत सेन् आसीत् सः च मृगयायां त्वरितवान्,

ਸ੍ਵਾਨ ਸਿਚਾਨੇ ਸੰਗ ਲੈ ਆਯੋ ਬਨੈ ਮੰਝਾਰ ॥੪॥
स्वान सिचाने संग लै आयो बनै मंझार ॥४॥

श्येनैः श्वैः सह ॥(४)

ਸੁਮਤਿ ਸੈਨ ਸਭ ਸਭਾ ਮੈ ਐਸੇ ਉਚਰੇ ਬੈਨ ॥
सुमति सैन सभ सभा मै ऐसे उचरे बैन ॥

सुमत सेन् सभायां घोषितवान् आसीत्,

ਜਿਹ ਆਗੇ ਆਵੈ ਹਨੈ ਔ ਕੋਊ ਮ੍ਰਿਗਹਿ ਹਨੈ ਨ ॥੫॥
जिह आगे आवै हनै औ कोऊ म्रिगहि हनै न ॥५॥

'यः मृगाणां सम्मुखीभवति, तस्य मृगया कर्तव्या।(5)

ਚੌਪਈ ॥
चौपई ॥

चौपाई

ਮ੍ਰਿਗ ਜਾ ਕੇ ਆਗੇ ਹ੍ਵੈ ਆਵੈ ॥
म्रिग जा के आगे ह्वै आवै ॥

यो मृगाणां पुरतः आगच्छति, .

ਵਹੈ ਆਪਨੋ ਤੁਰੈ ਧਵਾਵੈ ॥
वहै आपनो तुरै धवावै ॥

'यस्य दृष्टौ मृगः आगतः, सः पृष्ठतः अश्वं स्थापयेत्,

ਕੈ ਮ੍ਰਿਗ ਮਾਰੈ ਕੈ ਗਿਰਿ ਮਰੈ ॥
कै म्रिग मारै कै गिरि मरै ॥

मृगं हन्ति वा पतित्वा म्रियते वा

ਯੌ ਗ੍ਰਿਹ ਕੌ ਦਰਸਨ ਨਹਿ ਕਰੈ ॥੬॥
यौ ग्रिह कौ दरसन नहि करै ॥६॥

'मृगं हन्तुं वा न आगच्छेत्' मुखं दर्शयतु मे ॥(६)

ਹੁਕਮ ਧਨੀ ਕੋ ਐਸੋ ਭਯੋ ॥
हुकम धनी को ऐसो भयो ॥

एतत् विधायकः अकरोत्

ਰਾਜ ਪੁਤ੍ਰ ਆਗੇ ਮ੍ਰਿਗ ਗਯੋ ॥
राज पुत्र आगे म्रिग गयो ॥

ईश्वरस्य प्रसादेन एकः मृगः राजराजकुमारस्य सम्मुखीकरणार्थम् आगतः ।

ਸੁਮਤਿ ਸਿੰਘ ਤਬ ਤੁਰੈ ਧਵਾਯੋ ॥
सुमति सिंघ तब तुरै धवायो ॥

ततः सुमतिसिंहः अश्वं विसृजति स्म

ਪਾਛੈ ਲਗਿਯੋ ਹਿਰਨ ਕੋ ਆਯੋ ॥੭॥
पाछै लगियो हिरन को आयो ॥७॥

ततः सुमतसिंहः अश्वं धावित्वा मृगान् अनुधावति स्म।(7)

ਦੋਹਰਾ ॥
दोहरा ॥

दोहिरा

ਪਾਛੇ ਲਾਗਿਯੋ ਹਿਰਨ ਕੇ ਰੂਪ ਪਹੂੰਚ੍ਯੋ ਆਇ ॥
पाछे लागियो हिरन के रूप पहूंच्यो आइ ॥

अनुसृत्य अनुसरणेन च सन् रूपपुरं प्रापत् ।

ਦੁਹਿਤਾ ਹੇਰਿ ਵਜੀਰ ਕੀ ਰੂਪ ਰਹੀ ਮੁਰਛਾਇ ॥੮॥
दुहिता हेरि वजीर की रूप रही मुरछाइ ॥८॥

मन्त्री कन्यां च दृष्ट्वा स्वप्रतीतिं स्थास्यति।(8)

ਚੌਪਈ ॥
चौपई ॥

चौपाई

ਪਾਨ ਖਾਇ ਕਰ ਪੁਰੀ ਬਨਈ ॥
पान खाइ कर पुरी बनई ॥

पान (सा स्त्री) खादित्वा पुडीं कृतवान्

ਪੀਕ ਡਾਰਿ ਨ੍ਰਿਪ ਸੁਤ ਪਰ ਦਈ ॥
पीक डारि न्रिप सुत पर दई ॥

भृङ्गपत्रं खादन्ती सा राजपुत्रं प्रति थूकितवती ।

ਸੁਮਤਿ ਸੈਨ ਮੁਰਿ ਤਾਹਿ ਨਿਹਾਰਿਯੋ ॥
सुमति सैन मुरि ताहि निहारियो ॥

सुमति सेन् पुनः तं अवलोकितवान्

ਤਾ ਕੋ ਸੋਕ ਦੂਰਿ ਕਰਿ ਡਾਰਿਯੋ ॥੯॥
ता को सोक दूरि करि डारियो ॥९॥

सुमतसेन् तां दृष्ट्वा महतीं उपशमम् अनुभवति स्म ।(९)

ਮੰਦਰ ਪੈ ਨ੍ਰਿਪ ਸੁਤਹਿ ਬੁਲਾਯੋ ॥
मंदर पै न्रिप सुतहि बुलायो ॥

(सा महिला) राजकुमारं मन्दिरं प्रति आमन्त्रितवती

ਮਨ ਭਾਵਤ ਕੋ ਭੋਗ ਕਮਾਯੋ ॥
मन भावत को भोग कमायो ॥

राजपुत्रः तां स्वगृहे आहूय सन्तुष्टः तया सह मैथुनम् अकरोत् ।

ਹਰਿਨ ਹਨਨ ਯੌ ਹੁਤੌ ਸੁ ਭਾਖ੍ਯੋ ॥
हरिन हनन यौ हुतौ सु भाख्यो ॥

(राजकुमारः) उक्तवान् यत् अहं मृगाणां वधार्थम् आगतः।

ਕਾਮਕੇਲ ਦੁਹੂੰਅਨ ਰਸ ਚਾਖ੍ਯੋ ॥੧੦॥
कामकेल दुहूंअन रस चाख्यो ॥१०॥

सः तां अवदत् यत् सः मृगमृगयायाम् आगतः किन्तु, अधुना, प्रेम्णा रमते इति।(१०)

ਚਾਰਿ ਪਹਰ ਰਜਨੀ ਸੁਖ ਪਾਯੋ ॥
चारि पहर रजनी सुख पायो ॥

चतुर्वादने रात्रौ सुखं प्राप्तम्

ਕਾਮਕੇਲ ਦੁਹੂੰਅਨ ਕੋ ਭਾਯੋ ॥
कामकेल दुहूंअन को भायो ॥

चत्वारि प्रहराणि हर्षेण व्यतीतवन्तः, यौनसम्बन्धं च प्रचुरं आनन्दयन्ति स्म ।

ਅਤਿ ਪ੍ਰਮੁਦਿਤ ਮਨ ਭੀਤਰ ਭਏ ॥
अति प्रमुदित मन भीतर भए ॥

(उभौ) मनसि अतीव प्रसन्नौ आस्ताम्

ਭਾਤਿ ਭਾਤਿ ਕੇ ਆਸਨ ਲਏ ॥੧੧॥
भाति भाति के आसन लए ॥११॥

ते हृदयं पूर्णतया आनन्दयन्ति स्म, विविधासनानि च कृत्वा मैथुनं कुर्वन्ति स्म।(11)

ਦੋਹਰਾ ॥
दोहरा ॥

दोहिरा

ਕੋਕ ਸਾਸਤ੍ਰ ਕੋ ਉਚਰੈ ਰਮਤ ਦੋਊ ਸੁਖ ਪਾਇ ॥
कोक सासत्र को उचरै रमत दोऊ सुख पाइ ॥

तौ कोकशास्त्रम् अनुसृत्य आस्वादितौ, .

ਭਾਤਿ ਭਾਤਿ ਆਸਨ ਕਰੈ ਗਨਨਾ ਗਨੀ ਜਾਇ ॥੧੨॥
भाति भाति आसन करै गनना गनी जाइ ॥१२॥

नानास्थानानि च स्वीकृत्य, यानि गणयितुं न शक्यन्ते स्म।(12)

ਪ੍ਰਾਤ ਹੋਤ ਨਿਸਿ ਬਸਿ ਚਲਿਯੋ ਗਹਿਯੋ ਪਯਾਦਨ ਆਇ ॥
प्रात होत निसि बसि चलियो गहियो पयादन आइ ॥

रात्रौ गता दिवा प्रदोषसमये पुलिस आगतवती।

ਬਾਧਿ ਹਨਨ ਕੌ ਲੈ ਚਲੇ ਰਹਿਯੋ ਨ ਕਛੂ ਉਪਾਇ ॥੧੩॥
बाधि हनन कौ लै चले रहियो न कछू उपाइ ॥१३॥

बद्ध्वा तं हन्तुं नीतवन्तः यतः अन्यः उपायः नासीत्।(l3)

ਚੌਪਈ ॥
चौपई ॥

चौपाई

ਨ੍ਰਿਪ ਸੁਤ ਬਾਧਿ ਪਯਾਦਨ ਲਯੋ ॥
न्रिप सुत बाधि पयादन लयो ॥

राज्ञः पुत्रः प्यादाभिः बद्धः आसीत् ।

ਦੇਖਨ ਲੋਗ ਨਗਰ ਕੋ ਗਯੋ ॥
देखन लोग नगर को गयो ॥

सैनिकाः राजपुत्रं बद्ध्वा नगरात् सर्वे जनाः द्रष्टुं आगताः।

ਰਾਜਾ ਜੂ ਕੇ ਧਾਮ ਤੇ ਨੇਰਿਯੋ ॥
राजा जू के धाम ते नेरियो ॥

(यदा) (अतिक्रम्य) राज्ञः गृहस्य समीपे

ਮਹਲਨ ਚਰੇ ਰਾਵ ਜੂ ਹੇਰਿਯੋ ॥੧੪॥
महलन चरे राव जू हेरियो ॥१४॥

यदा ते रजप्रासादं गतवन्तः तदा रजः अपि अवलोकितवान्।(14)

ਰੋਸਨਿ ਤੁਰਕੀ ਤੁਰਾ ਬੁਲਾਯੋ ॥
रोसनि तुरकी तुरा बुलायो ॥

रोश्नी (राय) तुर्कीदेशात् अश्वम् आज्ञापितवान्

ਆਪੁ ਪੁਰਖ ਕੋ ਭੇਖ ਬਨਾਯੋ ॥
आपु पुरख को भेख बनायो ॥

सा कन्या तुर्की-अश्वं आहूय पुरुषवेषं कृतवती ।

ਸਵਾ ਲਾਖ ਕੋ ਅਭਰਨ ਕਰਿਯੋ ॥
सवा लाख को अभरन करियो ॥

अर्धलक्षं मूल्यं आभूषणं धारयतु

ਸ੍ਯਾਮ ਬਰਨ ਕੋ ਬਾਨਾ ਧਰਿਯੋ ॥੧੫॥
स्याम बरन को बाना धरियो ॥१५॥

शतसहस्रमूल्यानि भूषणानि कृष्णवेषधारिणी च।(15)

ਦੋਹਰਾ ॥
दोहरा ॥

दोहिरा

ਤਿਹ ਕੋ ਰੂਪ ਨਿਹਾਰਿ ਕੈ ਭੂਪ ਰਹਿਯੋ ਮੁਰਛਾਇ ॥
तिह को रूप निहारि कै भूप रहियो मुरछाइ ॥

तं (तस्याः) दृष्ट्वा राजस्य संवेदना नष्टा अभवत्।

ਕੌਨ ਨ੍ਰਿਪਤਿ ਕੋ ਪੁਤ੍ਰ ਯਹ ਤਾ ਕੋ ਲੇਹੁ ਬੁਲਾਇ ॥੧੬॥
कौन न्रिपति को पुत्र यह ता को लेहु बुलाइ ॥१६॥

'कस्य पुत्रः सः ? त्वं तं मम पुरतः अत्र आह्वयसि।’(16)

ਚੌਪਈ ॥
चौपई ॥

चौपाई