यो देवस्य इन्द्रस्य प्रतिरूपः तेजस्वी आसीत्।(3)
तस्य नाम सुमत सेन् आसीत् सः च मृगयायां त्वरितवान्,
श्येनैः श्वैः सह ॥(४)
सुमत सेन् सभायां घोषितवान् आसीत्,
'यः मृगाणां सम्मुखीभवति, तस्य मृगया कर्तव्या।(5)
चौपाई
यो मृगाणां पुरतः आगच्छति, .
'यस्य दृष्टौ मृगः आगतः, सः पृष्ठतः अश्वं स्थापयेत्,
मृगं हन्ति वा पतित्वा म्रियते वा
'मृगं हन्तुं वा न आगच्छेत्' मुखं दर्शयतु मे ॥(६)
एतत् विधायकः अकरोत्
ईश्वरस्य प्रसादेन एकः मृगः राजराजकुमारस्य सम्मुखीकरणार्थम् आगतः ।
ततः सुमतिसिंहः अश्वं विसृजति स्म
ततः सुमतसिंहः अश्वं धावित्वा मृगान् अनुधावति स्म।(7)
दोहिरा
अनुसृत्य अनुसरणेन च सन् रूपपुरं प्रापत् ।
मन्त्री कन्यां च दृष्ट्वा स्वप्रतीतिं स्थास्यति।(8)
चौपाई
पान (सा स्त्री) खादित्वा पुडीं कृतवान्
भृङ्गपत्रं खादन्ती सा राजपुत्रं प्रति थूकितवती ।
सुमति सेन् पुनः तं अवलोकितवान्
सुमतसेन् तां दृष्ट्वा महतीं उपशमम् अनुभवति स्म ।(९)
(सा महिला) राजकुमारं मन्दिरं प्रति आमन्त्रितवती
राजपुत्रः तां स्वगृहे आहूय सन्तुष्टः तया सह मैथुनम् अकरोत् ।
(राजकुमारः) उक्तवान् यत् अहं मृगाणां वधार्थम् आगतः।
सः तां अवदत् यत् सः मृगमृगयायाम् आगतः किन्तु, अधुना, प्रेम्णा रमते इति।(१०)
चतुर्वादने रात्रौ सुखं प्राप्तम्
चत्वारि प्रहराणि हर्षेण व्यतीतवन्तः, यौनसम्बन्धं च प्रचुरं आनन्दयन्ति स्म ।
(उभौ) मनसि अतीव प्रसन्नौ आस्ताम्
ते हृदयं पूर्णतया आनन्दयन्ति स्म, विविधासनानि च कृत्वा मैथुनं कुर्वन्ति स्म।(11)
दोहिरा
तौ कोकशास्त्रम् अनुसृत्य आस्वादितौ, .
नानास्थानानि च स्वीकृत्य, यानि गणयितुं न शक्यन्ते स्म।(12)
रात्रौ गता दिवा प्रदोषसमये पुलिस आगतवती।
बद्ध्वा तं हन्तुं नीतवन्तः यतः अन्यः उपायः नासीत्।(l3)
चौपाई
राज्ञः पुत्रः प्यादाभिः बद्धः आसीत् ।
सैनिकाः राजपुत्रं बद्ध्वा नगरात् सर्वे जनाः द्रष्टुं आगताः।
(यदा) (अतिक्रम्य) राज्ञः गृहस्य समीपे
यदा ते रजप्रासादं गतवन्तः तदा रजः अपि अवलोकितवान्।(14)
रोश्नी (राय) तुर्कीदेशात् अश्वम् आज्ञापितवान्
सा कन्या तुर्की-अश्वं आहूय पुरुषवेषं कृतवती ।
अर्धलक्षं मूल्यं आभूषणं धारयतु
शतसहस्रमूल्यानि भूषणानि कृष्णवेषधारिणी च।(15)
दोहिरा
तं (तस्याः) दृष्ट्वा राजस्य संवेदना नष्टा अभवत्।
'कस्य पुत्रः सः ? त्वं तं मम पुरतः अत्र आह्वयसि।’(16)
चौपाई