श्री दसम् ग्रन्थः

पुटः - 1348


ਭੂਤ ਹਤਾ ਇਕ ਮੰਤ੍ਰ ਉਚਾਰੈ ॥
भूत हता इक मंत्र उचारै ॥

राक्षसः संहारकः मन्त्रः जपितः, २.

ਬੀਸ ਮੰਤ੍ਰ ਪੜਿ ਬੀਰ ਪੁਕਾਰੈ ॥
बीस मंत्र पड़ि बीर पुकारै ॥

अतः 'बीर' विंशति मन्त्रान् पाठयति स्म ।

ਕਿਸਹੂੰ ਪਕਰਿ ਚੀਰਿ ਕਰਿ ਦੇਈ ॥
किसहूं पकरि चीरि करि देई ॥

सः कञ्चित् धारयति स्म, तान् क्रन्दयति स्म

ਕਾਹੂੰ ਪਕਰਿ ਰਾਨ ਤਰ ਲੇਈ ॥੮॥
काहूं पकरि रान तर लेई ॥८॥

सः च कञ्चित् धारयित्वा ऊरुतः अधः निपीडयति स्म। ८.

ਜਬ ਸਭ ਸਕਲ ਮੰਤ੍ਰ ਕਰਿ ਹਾਰੇ ॥
जब सभ सकल मंत्र करि हारे ॥

यदा सर्वे जपेन नष्टाः भवन्ति तदा ।

ਤਬ ਇਹ ਬਿਧਿ ਤਨ ਬੀਰ ਪੁਕਾਰੇ ॥
तब इह बिधि तन बीर पुकारे ॥

अथ 'बीर' तान् एवम् उक्तवान्,

ਜੇ ਗੁਰ ਮੋਰ ਇਹਾ ਚਲਿ ਆਵੈ ॥
जे गुर मोर इहा चलि आवै ॥

यदि मम गुरुः अत्र चरति,

ਰਾਜ ਕੁਅਰ ਤਬ ਹੀ ਸੁਖ ਪਾਵੈ ॥੯॥
राज कुअर तब ही सुख पावै ॥९॥

तदा एव राजकुमारः सुखं प्राप्स्यति। ९.

ਸੁਨਤ ਬਚਨ ਰਾਜਾ ਪਗ ਪਰੇ ॥
सुनत बचन राजा पग परे ॥

तच्छ्रुत्वा वचनं नृपः पादयोः

ਬਹੁ ਉਸਤਤਿ ਕਰਿ ਬਚਨ ਉਚਰੇ ॥
बहु उसतति करि बचन उचरे ॥

स्तुत्वा च महतीं (बीर) उवाच च।

ਕਹਾ ਤੋਰ ਗੁਰ ਮੋਹਿ ਬਤੈਯੈ ॥
कहा तोर गुर मोहि बतैयै ॥

कुत्र तव गुरुः कथयतु।

ਜਿਹ ਤਿਹ ਭਾਤਿ ਤਾਹਿ ਹ੍ਯਾਂ ਲ੍ਯੈਯੈ ॥੧੦॥
जिह तिह भाति ताहि ह्यां ल्यैयै ॥१०॥

यथा तं कथं अत्र आनेतव्यम्। १०.

ਜਵਨ ਪੁਰਖ ਕਾ ਨਾਮ ਬਤਾਯੋ ॥
जवन पुरख का नाम बतायो ॥

(बीर) पुरुषस्य नाम उक्तवान्, .

ਨਾਰਿ ਤਿਸੀ ਕਾ ਭੇਸ ਬਨਾਯੋ ॥
नारि तिसी का भेस बनायो ॥

राज कुमारी तस्य अनुकरणं कृतवान्।

ਨ੍ਰਿਪਹਿ ਠੌਰ ਭਾਖਤ ਭਯੋ ਜਹਾ ॥
न्रिपहि ठौर भाखत भयो जहा ॥

(बीर) राजानं कुत्र (तस्य स्थानं) अवदत्,

ਬੈਠੀ ਜਾਹਿ ਚੰਚਲਾ ਤਹਾ ॥੧੧॥
बैठी जाहि चंचला तहा ॥११॥

(सा) स्त्री तत्र गत्वा उपविष्टवती। ११.

ਬਚਨ ਸੁਨਤ ਤਹ ਭੂਪ ਸਿਧਾਰਿਯੋ ॥
बचन सुनत तह भूप सिधारियो ॥

कथां श्रुत्वा राजा तत्र ययौ

ਤਿਹੀ ਰੂਪ ਤਰ ਪੁਰਖ ਨਿਹਾਰਿਯੋ ॥
तिही रूप तर पुरख निहारियो ॥

तद्रूपं च पुरुषं दृष्टवान्।

ਜਿਹ ਤਿਹ ਬਿਧ ਤਾ ਕੌ ਬਿਰਮਾਯੋ ॥
जिह तिह बिध ता कौ बिरमायो ॥

यथा तस्मै व्याख्यातम्

ਅਪੁਨੇ ਧਾਮ ਤਾਹਿ ਲੈ ਆਯੋ ॥੧੨॥
अपुने धाम ताहि लै आयो ॥१२॥

तं च स्वगृहम् आनयत्। १२.

ਰਾਜ ਕੁਅਰ ਤਾ ਕਹ ਦਰਸਾਯੋ ॥
राज कुअर ता कह दरसायो ॥

राजकुमारः तं दर्शितवान्

ਬਚਨ ਤਾਹਿ ਇਹ ਭਾਤਿ ਸੁਨਾਯੋ ॥
बचन ताहि इह भाति सुनायो ॥

तं च (दृष्ट्वा सा स्त्रिया) एवमुवाच।

ਯੌ ਇਹ ਤ੍ਰਿਯ ਪਤਿਬ੍ਰਤਾ ਬਰੈ ॥
यौ इह त्रिय पतिब्रता बरै ॥

यदि विवाहं करोति (क) पतिब्रतां स्त्री, २.

ਤਊ ਬਚੈ ਯਹ ਯੌ ਨ ਉਬਰੈ ॥੧੩॥
तऊ बचै यह यौ न उबरै ॥१३॥

तदा एव जीवति, किन्तु (तत्) ऋणं न भविष्यति। १३.

ਕਰਤ ਕਰਤ ਬਹੁ ਬਚਨ ਬਤਾਯੋ ॥
करत करत बहु बचन बतायो ॥

बहु सम्भाषमाणः (स्त्री) २.

ਸਾਹੁ ਸੁਤਾ ਕੇ ਨਾਮੁ ਜਤਾਯੋ ॥
साहु सुता के नामु जतायो ॥

शाहस्य कन्यायाः नाम उक्तम् आसीत् ।

ਸੋ ਪਤਿਬ੍ਰਤਾ ਤਾਹਿ ਬਿਵਾਵਹੁ ॥
सो पतिब्रता ताहि बिवावहु ॥

सः पतिब्रतः, तस्य विवाहं कुरु (राज कुमार)।

ਜੌ ਨ੍ਰਿਪ ਸੁਤਹਿ ਜਿਯਾਯੋ ਚਾਹਹੁ ॥੧੪॥
जौ न्रिप सुतहि जियायो चाहहु ॥१४॥

यदि त्वं राज्ञः पुत्रं जीवितं कर्तुम् इच्छसि। १४.

ਜੌ ਯਹ ਤਾਹਿ ਬ੍ਯਾਹਿ ਲ੍ਯਾਵੈ ॥
जौ यह ताहि ब्याहि ल्यावै ॥

यदि तस्य विवाहम् आनयति

ਰੈਨਿ ਦਿਵਸ ਤਾ ਸੋ ਲਪਟਾਵੈ ॥
रैनि दिवस ता सो लपटावै ॥

तं च लसन् रात्रौ दिवा च।

ਅਵਰ ਨਾਰਿ ਕੇ ਨਿਕਟ ਨ ਜਾਇ ॥
अवर नारि के निकट न जाइ ॥

अन्यस्याः स्त्रियाः समीपं मा गच्छतु।

ਤਬ ਯਹ ਜਿਯੈ ਕੁਅਰ ਸੁਭ ਕਾਇ ॥੧੫॥
तब यह जियै कुअर सुभ काइ ॥१५॥

तदा एव अयं सुन्दरः राजकुमारः जीवितुं शक्नोति। १५.

ਯਹੈ ਕਾਰ ਰਾਜਾ ਤੁਮ ਕੀਜੈ ॥
यहै कार राजा तुम कीजै ॥

हे राजन ! त्वं अपि तथैव करोषि

ਅਬ ਹੀ ਹਮਹਿ ਬਿਦਾ ਕਰਿ ਦੀਜੈ ॥
अब ही हमहि बिदा करि दीजै ॥

इदानीं च मां प्रेषयतु।

ਲੈ ਆਗ੍ਯਾ ਤਿਹ ਆਸ੍ਰਮ ਗਈ ॥
लै आग्या तिह आस्रम गई ॥

अनुज्ञां गृहीत्वा सा (स्त्री) आश्रमं गता

ਧਾਰਤ ਭੇਸ ਨਾਰਿ ਕਾ ਭਈ ॥੧੬॥
धारत भेस नारि का भई ॥१६॥

स्त्रीवेषं च कृत्वा। 16.

ਰਾਜ ਸਾਜ ਬ੍ਯਾਹ ਕੌ ਬਨਾਯੋ ॥
राज साज ब्याह कौ बनायो ॥

राजा विवाहस्य व्यवस्थां कृतवान्

ਸਾਹ ਸੁਤਾ ਹਿਤ ਪੂਤ ਪਠਾਯੋ ॥
साह सुता हित पूत पठायो ॥

तथा (तस्य) पुत्रं प्रेषितवान् शाहस्य कन्यायाः (विवाहं) कर्तुं।

ਜਬ ਹੀ ਬ੍ਯਾਹ ਤਵਨ ਸੌ ਭਯੋ ॥
जब ही ब्याह तवन सौ भयो ॥

विवाहमात्रेण (सः) तां .

ਤਬ ਹੀ ਤਾਹਿ ਭੂਤ ਤਜਿ ਗਯੋ ॥੧੭॥
तब ही ताहि भूत तजि गयो ॥१७॥

तदा एव सः राक्षसः तं त्यक्तवान् । १७.

ਰਾਜ ਕੁਅਰ ਇਹ ਛਲ ਸੌ ਪਾਯੋ ॥
राज कुअर इह छल सौ पायो ॥

(तस्य शाहस्य पुत्री) राजकुमारं अनेन युक्त्या प्राप्तवती

ਭੇਦ ਅਭੇਦ ਨ ਕਿਸੀ ਬਤਾਯੋ ॥
भेद अभेद न किसी बतायो ॥

न च रहस्यं कस्मैचित् अवदत्।

ਚੰਚਲਾਨ ਕੇ ਚਰਿਤ ਅਪਾਰਾ ॥
चंचलान के चरित अपारा ॥

स्त्रीणां चरित्राणि अपारं, .

ਚਕ੍ਰਿਤ ਰਹਾ ਕਰਿ ਕਰਿ ਕਰਤਾਰਾ ॥੧੮॥
चक्रित रहा करि करि करतारा ॥१८॥

कलाकारोऽपि (तेषां) सृष्ट्या आश्चर्यचकितः भवति। १८.

ਇਤਿ ਸ੍ਰੀ ਚਰਿਤ੍ਰ ਪਖ੍ਯਾਨੇ ਤ੍ਰਿਯਾ ਚਰਿਤ੍ਰੇ ਮੰਤ੍ਰੀ ਭੂਪ ਸੰਬਾਦੇ ਤੀਨ ਸੌ ਪਚਾਨਵੋ ਚਰਿਤ੍ਰ ਸਮਾਪਤਮ ਸਤੁ ਸੁਭਮ ਸਤੁ ॥੩੯੫॥੭੦੩੩॥ਅਫਜੂੰ॥
इति स्री चरित्र पख्याने त्रिया चरित्रे मंत्री भूप संबादे तीन सौ पचानवो चरित्र समापतम सतु सुभम सतु ॥३९५॥७०३३॥अफजूं॥

अत्र श्रीचरितोपख्यानस्य त्रिचरितस्य मन्त्री भूपसंवादस्य ३९५ अध्यायः समाप्तः, सर्वं शुभम्।३९५।७०३३। गच्छति

ਚੌਪਈ ॥
चौपई ॥

चतुर्विंशतिः : १.

ਪ੍ਰਿਥੀ ਸਿੰਘ ਇਕ ਭੂਪ ਬਖਨਿਯਤ ॥
प्रिथी सिंघ इक भूप बखनियत ॥

पृथिसिंहः नाम राजा आसीत् ।

ਪਿਰਥੀ ਪੁਰ ਤਿਹ ਨਗਰ ਪ੍ਰਮਨਿਯਤ ॥
पिरथी पुर तिह नगर प्रमनियत ॥

तस्य नगरस्य नाम पृथिपुरम् आसीत् ।