राक्षसः संहारकः मन्त्रः जपितः, २.
अतः 'बीर' विंशति मन्त्रान् पाठयति स्म ।
सः कञ्चित् धारयति स्म, तान् क्रन्दयति स्म
सः च कञ्चित् धारयित्वा ऊरुतः अधः निपीडयति स्म। ८.
यदा सर्वे जपेन नष्टाः भवन्ति तदा ।
अथ 'बीर' तान् एवम् उक्तवान्,
यदि मम गुरुः अत्र चरति,
तदा एव राजकुमारः सुखं प्राप्स्यति। ९.
तच्छ्रुत्वा वचनं नृपः पादयोः
स्तुत्वा च महतीं (बीर) उवाच च।
कुत्र तव गुरुः कथयतु।
यथा तं कथं अत्र आनेतव्यम्। १०.
(बीर) पुरुषस्य नाम उक्तवान्, .
राज कुमारी तस्य अनुकरणं कृतवान्।
(बीर) राजानं कुत्र (तस्य स्थानं) अवदत्,
(सा) स्त्री तत्र गत्वा उपविष्टवती। ११.
कथां श्रुत्वा राजा तत्र ययौ
तद्रूपं च पुरुषं दृष्टवान्।
यथा तस्मै व्याख्यातम्
तं च स्वगृहम् आनयत्। १२.
राजकुमारः तं दर्शितवान्
तं च (दृष्ट्वा सा स्त्रिया) एवमुवाच।
यदि विवाहं करोति (क) पतिब्रतां स्त्री, २.
तदा एव जीवति, किन्तु (तत्) ऋणं न भविष्यति। १३.
बहु सम्भाषमाणः (स्त्री) २.
शाहस्य कन्यायाः नाम उक्तम् आसीत् ।
सः पतिब्रतः, तस्य विवाहं कुरु (राज कुमार)।
यदि त्वं राज्ञः पुत्रं जीवितं कर्तुम् इच्छसि। १४.
यदि तस्य विवाहम् आनयति
तं च लसन् रात्रौ दिवा च।
अन्यस्याः स्त्रियाः समीपं मा गच्छतु।
तदा एव अयं सुन्दरः राजकुमारः जीवितुं शक्नोति। १५.
हे राजन ! त्वं अपि तथैव करोषि
इदानीं च मां प्रेषयतु।
अनुज्ञां गृहीत्वा सा (स्त्री) आश्रमं गता
स्त्रीवेषं च कृत्वा। 16.
राजा विवाहस्य व्यवस्थां कृतवान्
तथा (तस्य) पुत्रं प्रेषितवान् शाहस्य कन्यायाः (विवाहं) कर्तुं।
विवाहमात्रेण (सः) तां .
तदा एव सः राक्षसः तं त्यक्तवान् । १७.
(तस्य शाहस्य पुत्री) राजकुमारं अनेन युक्त्या प्राप्तवती
न च रहस्यं कस्मैचित् अवदत्।
स्त्रीणां चरित्राणि अपारं, .
कलाकारोऽपि (तेषां) सृष्ट्या आश्चर्यचकितः भवति। १८.
अत्र श्रीचरितोपख्यानस्य त्रिचरितस्य मन्त्री भूपसंवादस्य ३९५ अध्यायः समाप्तः, सर्वं शुभम्।३९५।७०३३। गच्छति
चतुर्विंशतिः : १.
पृथिसिंहः नाम राजा आसीत् ।
तस्य नगरस्य नाम पृथिपुरम् आसीत् ।