श्री दसम् ग्रन्थः

पुटः - 1221


ਕਬੈ ਹਾਥ ਮਾਹੀ ਛਿਪਾਵੈ ਉਘਾਰੈ ॥
कबै हाथ माही छिपावै उघारै ॥

कदाचित् (पत्रं गोपयति स्म) हस्ते कदाचित् प्रकाशयति स्म।

ਮਨੋ ਨਿਰਧਨੀ ਦ੍ਰਬ ਪਾਯੋ ਨਿਹਾਰੈ ॥੯॥
मनो निरधनी द्रब पायो निहारै ॥९॥

(एवं प्रतीयते स्म) दरिद्रः प्राप्य धनं पश्यति इव । ९.

ਤਬੈ ਚੰਚਲਾ ਚਿਤ ਮੈ ਯੌ ਬਿਚਾਰੀ ॥
तबै चंचला चित मै यौ बिचारी ॥

तदा सा स्त्रिया मनसि एवं चिन्तितवती

ਤਿਸੈ ਜਾਨਿ ਕੈ ਨਾਥ ਪਾਤੀ ਉਘਾਰੀ ॥
तिसै जानि कै नाथ पाती उघारी ॥

प्रियस्य च पत्रम् इति मत्वा उद्घाटितवान्।

ਜੋਊ ਨਾਥ ਕੀ ਜਾਨਿ ਪਾਤੀ ਉਘਾਰੈ ॥
जोऊ नाथ की जानि पाती उघारै ॥

(तत् मन्यते) या (स्त्री) भ्रान्त्या कान्तपत्रं उद्घाटयति,

ਨ ਤਾ ਕੌ ਬਿਧਾਤਾ ਮਹਾ ਨਰਕ ਡਾਰੈ ॥੧੦॥
न ता कौ बिधाता महा नरक डारै ॥१०॥

विधदातेन महानरके न क्षिप्यते | १०.

ਹੁਤੋ ਏਕ ਰਾਜਾ ਤਹਾ ਛਤ੍ਰਧਾਰੀ ॥
हुतो एक राजा तहा छत्रधारी ॥

तत्र छत्रराजः आसीत्

ਪ੍ਰਭਾ ਸੈਨ ਕੇ ਪ੍ਰਾਨ ਕੋ ਹੰਤਕਾਰੀ ॥
प्रभा सैन के प्रान को हंतकारी ॥

प्रभा सान जी के प्राण नाश का इच्छे थे।

ਤਿਨਿਛਿਆ ਇਹੈ ਚਿਤ ਕੇ ਮਾਝ ਕੀਨੀ ॥
तिनिछिआ इहै चित के माझ कीनी ॥

एतां कामं मनसि अकरोत्

ਸੋਈ ਲਿਖ੍ਯ ਕੈ ਪਤ੍ਰ ਕੇ ਮਧਿ ਦੀਨੀ ॥੧੧॥
सोई लिख्य कै पत्र के मधि दीनी ॥११॥

अस्मिन् पत्रे च तथैव लिखितवान्। ११.

ਬਿਖ੍ਯਾ ਨਾਮ ਜਾ ਕੀ ਸੁਪੁਤ੍ਰੀ ਅਪਾਰਾ ॥
बिख्या नाम जा की सुपुत्री अपारा ॥

यस्य अपार (सुन्दरी) कन्या नाम 'बिख्य' आसीत्,

ਤਿਸੀ ਓਰ ਲਿਖਿ ਪਤ੍ਰਿਕੈ ਮਾਝ ਡਾਰਾ ॥
तिसी ओर लिखि पत्रिकै माझ डारा ॥

एतत् पत्रं तस्मै (राजा) लिखितम् आसीत्।

ਪ੍ਰਭਾ ਸੈਨ ਆਯੋ ਜਬੈ ਜਾਨਿ ਲੀਜੋ ॥
प्रभा सैन आयो जबै जानि लीजो ॥

प्रभा सन राजा कदा आगतवान् इति अवगच्छ

ਬਿਖੈ ਲੈ ਤਿਸੀ ਕਾਲ ਮੈ ਤਾਸੁ ਦੀਜੋ ॥੧੨॥
बिखै लै तिसी काल मै तासु दीजो ॥१२॥

अथ तत्सहकालं तस्मै इच्छां ('बिख') ददातु। १२.

ਰਹੀ ਪਤ੍ਰਿ ਕੋ ਬਾਚ ਕੈ ਚੌਕਿ ਚਿਤੈ ॥
रही पत्रि को बाच कै चौकि चितै ॥

सा पत्रं पठित्वा स्तब्धा अभवत् ।

ਕਿਯੋ ਮੰਤ੍ਰ ਇਕ ਮਿਤ੍ਰ ਕੀ ਰਛ ਹਿਤੈ ॥
कियो मंत्र इक मित्र की रछ हितै ॥

सः स्वमित्रस्य रक्षणार्थं विचारं कृतवान् ।

ਲਿਯੋ ਆਂਜਿ ਕੈ ਅੰਜਨੈ ਹਾਥ ਪ੍ਯਾਰੀ ॥
लियो आंजि कै अंजनै हाथ प्यारी ॥

नेत्रेभ्यः सुर्मं हस्तेन प्रयोजयति स्म

ਬਿਖ੍ਯਾ ਬਿਖਿ ਕੈ ਦੈਨ ਤਾ ਕੌ ਸੁ ਡਾਰੀ ॥੧੩॥
बिख्या बिखि कै दैन ता कौ सु डारी ॥१३॥

'बिख' इत्यस्य स्थाने च 'बिख्या' इति लिखितवान् (अर्थात् 'बिख' 'बिख्या' अभवत्)। १३.

ਰਹੀ ਜਾਤ ਬਾਲਾ ਤਬੈ ਰਾਜ ਜਾਗੇ ॥
रही जात बाला तबै राज जागे ॥

यदा कन्या गतवती तदा राजा जागरितः |

ਵਹੈ ਪਤ੍ਰਿਕਾ ਹਾਥ ਲੈ ਕੈ ਨੁਰਾਗੇ ॥
वहै पत्रिका हाथ लै कै नुरागे ॥

तत् पत्रं च प्रेम्णा हस्ते धारयति स्म।

ਪਿਤਾ ਤੌਨ ਕੇ ਹਾਥ ਲੈ ਕੇ ਸੁ ਦੀਨੀ ॥
पिता तौन के हाथ लै के सु दीनी ॥

सः (तत् पत्रं) गृहीत्वा बीख्यस्य पित्रे दत्तवान्।

ਸੁਨ੍ਯੋ ਮਿਤ੍ਰ ਕੋ ਨਾਮੁ ਲੈ ਭੂਪ ਚੀਨੀ ॥੧੪॥
सुन्यो मित्र को नामु लै भूप चीनी ॥१४॥

मित्रस्य नाम श्रुत्वा राजा तं ज्ञातवान् | १४.

ਜਬੈ ਪਤ੍ਰਿਕਾ ਛੋਰਿ ਕੈ ਭੂਪ ਬਾਚੀ ॥
जबै पत्रिका छोरि कै भूप बाची ॥

यदा राजा पत्रं उद्घाट्य पठितवान्।

ਇਹੈ ਬਾਤ ਰਾਜੈ ਲਿਖੀ ਮਿਤ੍ਰ ਸਾਚੀ ॥
इहै बात राजै लिखी मित्र साची ॥

अतः (सः चिन्तितवान्) अयं मित्रवतः राजा सत्यं लिखितवान्।

ਬਿਖ੍ਯਾ ਬਾਚਿ ਪਤ੍ਰੀ ਉਸੀ ਕਾਲ ਦੀਜੋ ॥
बिख्या बाचि पत्री उसी काल दीजो ॥

पत्रं पठित्वा तत्क्षणमेव निर्देशं दत्त्वा

ਘਰੀ ਏਕ ਬੇਲੰਬ ਰਾਜਾ ਨ ਕੀਜੋ ॥੧੫॥
घरी एक बेलंब राजा न कीजो ॥१५॥

तथा हे राजन! एकघण्टामपि विलम्बं मा कुरुत। १५.

ਬਿਖ੍ਯਾ ਰਾਜ ਕੰਨ੍ਯਾ ਮਹਾਰਾਜ ਦੀਨੀ ॥
बिख्या राज कंन्या महाराज दीनी ॥

महाराजः बिख्या नाम राजकुमारीम् अददात् |

ਕਹਾ ਚੰਚਲਾ ਚੇਸਟਾ ਚਾਰ ਕੀਨੀ ॥
कहा चंचला चेसटा चार कीनी ॥

(द्रष्टव्यम्) किं सुन्दरं इशारं चञ्चालेन कृतम्।

ਕਛੂ ਭੇਦ ਤਾ ਕੋ ਸੁ ਰਾਜੈ ਨ ਪਾਯੋ ॥
कछू भेद ता को सु राजै न पायो ॥

तस्य विषये नृपः किमपि रहस्यं न प्राप्नोत्

ਪ੍ਰਭਾ ਸੈਨ ਰਾਜਾ ਤਿਸੈ ਬ੍ਯਾਹਿ ਲ੍ਯਾਯੋ ॥੧੬॥
प्रभा सैन राजा तिसै ब्याहि ल्यायो ॥१६॥

प्रभा सेन राजा च तां विवाहे आनयत्। 16.

ਇਤਿ ਸ੍ਰੀ ਚਰਿਤ੍ਰ ਪਖ੍ਯਾਨੇ ਤ੍ਰਿਯਾ ਚਰਿਤ੍ਰੇ ਮੰਤ੍ਰੀ ਭੂਪ ਸੰਬਾਦੇ ਦੋਇ ਸੌ ਛਿਆਸੀ ਚਰਿਤ੍ਰ ਸਮਾਪਤਮ ਸਤੁ ਸੁਭਮ ਸਤੁ ॥੨੮੬॥੫੪੪੧॥ਅਫਜੂੰ॥
इति स्री चरित्र पख्याने त्रिया चरित्रे मंत्री भूप संबादे दोइ सौ छिआसी चरित्र समापतम सतु सुभम सतु ॥२८६॥५४४१॥अफजूं॥

अत्र श्रीचरितोपख्यानस्य त्रिचरितस्य मन्त्री भूप साम्बदस्य २८६तमस्य पात्रस्य समापनम्, सर्वं शुभम्। २८६.५४१ इति । गच्छति

ਦੋਹਰਾ ॥
दोहरा ॥

द्वयम् : १.

ਘਾਟਮ ਪੁਰ ਕੁਰਰੇ ਬਿਖੈ ਏਕ ਮੁਗਲ ਕੀ ਬਾਲ ॥
घाटम पुर कुररे बिखै एक मुगल की बाल ॥

घाटामपुरस्य उद्याने ('कुर्रे') मुगलकन्या

ਭ੍ਰਾਤਾ ਸਾਥ ਚਰਿਤ੍ਰ ਤਿਨ ਕਿਯੋ ਸੁ ਸੁਨਹੁ ਨ੍ਰਿਪਾਲ ॥੧॥
भ्राता साथ चरित्र तिन कियो सु सुनहु न्रिपाल ॥१॥

भ्रातुः सह लक्षणम् । हे राजन ! तत् शृणु । १.

ਚੌਪਈ ॥
चौपई ॥

चतुर्विंशतिः : १.

ਸੌਦਾ ਨਿਮਿਤ ਭ੍ਰਾਤ ਤਿਹ ਗਯੋ ॥
सौदा निमित भ्रात तिह गयो ॥

तस्याः (कन्यायाः) भ्राता व्यापाराय (बहिः) अगच्छत्

ਖਾਟਿ ਕਮਾਇ ਅਧਿਕ ਧਨ ਲਯੋ ॥
खाटि कमाइ अधिक धन लयो ॥

खटं अर्जयित्वा च बहु धनम् आनयत्।

ਨਿਸਿ ਕਹ ਧਾਮ ਭਗਨਿ ਕੋ ਆਯੋ ॥
निसि कह धाम भगनि को आयो ॥

(सः) रात्रौ भगिनीगृहम् आगतः।

ਕੰਠ ਲਾਗਿ ਤਿਨ ਮੋਹ ਜਤਾਯੋ ॥੨॥
कंठ लागि तिन मोह जतायो ॥२॥

(भगिनी) तं आलिंग्य स्वस्य (तस्याः) प्रेमं दर्शितवती। २.

ਅਪਨੀ ਸਕਲ ਬ੍ਰਿਥਾ ਤਿਨ ਭਾਖੀ ॥
अपनी सकल ब्रिथा तिन भाखी ॥

(भ्राता व्यापारस्य विषये समग्रं कथां कथितवान्)।

ਜੋ ਜੋ ਬਿਤਈ ਸੋ ਸੋ ਆਖੀ ॥
जो जो बितई सो सो आखी ॥

सा यत् घटितं तत् अवदत्।

ਜੁ ਧਨ ਹੁਤੋ ਸੰਗ ਖਾਟਿ ਕਮਾਯੋ ॥
जु धन हुतो संग खाटि कमायो ॥

(यः) धनं अर्जयित्वा सह आनयत्, .

ਸੋ ਭਗਨੀ ਕਹ ਸਕਲ ਦਿਖਾਯੋ ॥੩॥
सो भगनी कह सकल दिखायो ॥३॥

तानि सर्वाणि भगिन्यै दर्शितवान्। ३.

ਮਰਿਯਮ ਬੇਗਮ ਤਾ ਕੋ ਨਾਮਾ ॥
मरियम बेगम ता को नामा ॥

तस्याः (मुगलकन्या) नाम मरियम बेगमः आसीत् ।

ਭਾਈ ਕੌ ਮਾਰਾ ਜਿਨ ਬਾਮਾ ॥
भाई कौ मारा जिन बामा ॥

सा स्त्रिया भ्रातरं मारितवती।

ਸਭ ਹੀ ਦਰਬ ਛੀਨਿ ਕਰਿ ਲੀਨਾ ॥
सभ ही दरब छीनि करि लीना ॥

सर्वं (तस्य) धनं हरितम्

ਆਪੁ ਚਰਿਤ੍ਰ ਸੁ ਐਸੇ ਕੀਨਾ ॥੪॥
आपु चरित्र सु ऐसे कीना ॥४॥

सः च एतादृशं चरित्रं कृतवान्। ४.

ਦੋਹਰਾ ॥
दोहरा ॥

द्वयम् : १.