श्री दसम् ग्रन्थः

पुटः - 946


ਜੈਸੇ ਬੂੰਦ ਕੀ ਮੇਘ ਜ੍ਯੋਂ ਹੋਤ ਨਦੀ ਮੈ ਲੀਨ ॥੧੪॥
जैसे बूंद की मेघ ज्यों होत नदी मै लीन ॥१४॥

सा च वर्षाबिन्दुः इव अनुभूतवती, या समुद्रे मज्जति।(14)

ਪ੍ਰੀਤਿ ਲਾਲ ਕੀ ਉਰ ਬਸੀ ਬਿਸਰੀ ਸਕਲ ਸਿਯਾਨ ॥
प्रीति लाल की उर बसी बिसरी सकल सियान ॥

कान्तस्य प्रेम्णः हृदयं एतावत् प्रविष्टवान् यत् सा सर्वं नष्टवती

ਗਿਰੀ ਮੂਰਛਨਾ ਹ੍ਵੈ ਧਰਨਿ ਬਿਧੀ ਬਿਰਹ ਕੇ ਬਾਨ ॥੧੫॥
गिरी मूरछना ह्वै धरनि बिधी बिरह के बान ॥१५॥

प्रज्ञा अचेतनतां प्राप्य भूमौ समतलं पतिता।(15)

ਸੋਰਠਾ ॥
सोरठा ॥

सोरथः

ਰਕਤ ਨ ਰਹਿਯੋ ਸਰੀਰ ਲੋਕ ਲਾਜ ਬਿਸਰੀ ਸਕਲ ॥
रकत न रहियो सरीर लोक लाज बिसरी सकल ॥

सा शरीरे रक्तं न अवशिष्टं इति अनुभवति स्म, लज्जा च उड्डीयत इति ।

ਅਬਲਾ ਭਈ ਅਧੀਰ ਅਮਿਤ ਰੂਪ ਪਿਯ ਕੋ ਨਿਰਖਿ ॥੧੬॥
अबला भई अधीर अमित रूप पिय को निरखि ॥१६॥

कान्तदृष्टिमुग्धा सा अधीरतां गता ।(१६)

ਚੌਪਈ ॥
चौपई ॥

चौपाई

ਜਾ ਦਿਨ ਮੀਤ ਪਿਯਾਰੋ ਪੈਯੈ ॥
जा दिन मीत पियारो पैयै ॥

सा चिन्तितवती यत्, यस्मिन् दिने सा स्वप्रेमिणः साधयति, तस्मिन् दिने सा पवित्रतां अनुभविष्यति।

ਤੌਨ ਘਰੀ ਉਪਰ ਬਲਿ ਜੈਯੈ ॥
तौन घरी उपर बलि जैयै ॥

तस्मिन् समये (अहं) यजिष्यामि।

ਬਿਰਹੁ ਬਧੀ ਚੇਰੀ ਤਿਹ ਭਈ ॥
बिरहु बधी चेरी तिह भई ॥

परायापनं तारयितुं सा तस्य दासत्वं स्वीकृतवती इति निश्चयं कृतवती

ਬਿਸਰਿ ਲਾਜ ਲੋਗਨ ਕੀ ਗਈ ॥੧੭॥
बिसरि लाज लोगन की गई ॥१७॥

जनानां वार्तालापस्य परिचर्या विना।(17)

ਦੋਹਰਾ ॥
दोहरा ॥

दोहिरा

ਨਿਰਖਿ ਬੂਬਨਾ ਬਸਿ ਭਈ ਪਰੀ ਬਿਰਹ ਕੀ ਫਾਸ ॥
निरखि बूबना बसि भई परी बिरह की फास ॥

तं दृष्ट्वा बूबना तस्य पश्चात् फसति इति अनुभवति स्म

ਭੂਖਿ ਪ੍ਯਾਸ ਭਾਜੀ ਸਕਲ ਬਿਨੁ ਦਾਮਨੁ ਕੀ ਦਾਸ ॥੧੮॥
भूखि प्यास भाजी सकल बिनु दामनु की दास ॥१८॥

विरहः । क्षुधापिपासा स्थिता वित्तलाभं विना सा तस्य दासत्वं निश्चयं कृतवती ।(१८) ।

ਬਤਿਸ ਅਭਰਨ ਤ੍ਰਿਯ ਕਰੈ ਸੋਰਹ ਸਜਤ ਸਿੰਗਾਰ ॥
बतिस अभरन त्रिय करै सोरह सजत सिंगार ॥

द्वात्रिंशत्प्रकाराभरणभूषिता च अलंकृता च ।

ਨਾਕ ਛਿਦਾਵਤ ਆਪਨੋ ਪਿਯ ਕੇ ਹੇਤੁ ਪਿਯਾਰ ॥੧੯॥
नाक छिदावत आपनो पिय के हेतु पियार ॥१९॥

कान्तप्रेमार्थं सा अपि नासिकां विदारितवती।(l9)

ਤੀਯ ਪਿਯਾ ਕੇ ਚਿਤ ਮੈ ਐਸੋ ਲਾਗਿਯੋ ਨੇਹ ॥
तीय पिया के चित मै ऐसो लागियो नेह ॥

कान्तसमागमस्य आग्रहः एतावत् उत्पन्नः,

ਭੂਖ ਲਾਜ ਤਨ ਕੀ ਗਈ ਦੁਹੁਅਨ ਬਿਸਰਿਯੋ ਗ੍ਰੇਹ ॥੨੦॥
भूख लाज तन की गई दुहुअन बिसरियो ग्रेह ॥२०॥

शरीरस्य परिवेशस्य च जागरूकतां नष्टा इति।(20)

ਸਵੈਯਾ ॥
सवैया ॥

सवैय्य

ਬੀਨ ਸਕੈ ਬਿਗਸੈ ਨਹਿ ਕਾਹੂ ਸੌ ਲੋਕ ਕੀ ਲਾਜ ਬਿਦਾ ਕਰਿ ਰਾਖੇ ॥
बीन सकै बिगसै नहि काहू सौ लोक की लाज बिदा करि राखे ॥

(एतादृशः कान्तः) न तृप्ताः, तेषां जनानां वार्तालापस्य चिन्ता नास्ति।

ਬੀਰੀ ਚਬਾਤ ਨ ਬੈਠਿ ਸਕੈ ਬਿਲ ਮੈ ਨਹਿ ਬਾਲ ਹਹਾ ਕਰਿ ਭਾਖੈ ॥
बीरी चबात न बैठि सकै बिल मै नहि बाल हहा करि भाखै ॥

ते भृङ्ग-अखरोटान् चर्वितुं असमर्थाः (स्वस्य प्रौढतां दर्शयितुं), ते च बालकाः इव हसन्तः केवलं दूरतः।

ਇੰਦ੍ਰ ਕੋ ਰਾਜ ਸਮਾਜਨ ਸੋ ਸੁਖ ਛਾਡਿ ਛਿਨੇਕ ਬਿਖੈ ਦੁਖ ਗਾਖੈ ॥
इंद्र को राज समाजन सो सुख छाडि छिनेक बिखै दुख गाखै ॥

इन्द्रानन्दं त्यजन्ति क्षणमिदं प्रेमदुःखं प्राप्तुं।

ਤੀਰ ਲਗੋ ਤਰਵਾਰਿ ਲਗੋ ਨ ਲਗੋ ਜਿਨਿ ਕਾਹੂ ਸੌ ਕਾਹੂ ਕੀ ਆਖੈਂ ॥੨੧॥
तीर लगो तरवारि लगो न लगो जिनि काहू सौ काहू की आखैं ॥२१॥

बाणेन आहतः खड्गेन वा छिन्नः स्यात्, परन्तु एवं न प्रेम्णा पततु।(2l)

ਦੋਹਰਾ ॥
दोहरा ॥

दोहिरा

ਹੇਰਿ ਬੂਬਨਾ ਕੌ ਧਰਨਿ ਲੋਟਤ ਮਾਤ ਅਧੀਰ ॥
हेरि बूबना कौ धरनि लोटत मात अधीर ॥

यदा बूबना माता बूबना भूमौ समतलं पतितं दृष्टवती तदा ।

ਚਤੁਰਿ ਹੁਤੀ ਚੀਨਤ ਭਈ ਪਿਯ ਬਿਰਹ ਕੀ ਪੀਰਿ ॥੨੨॥
चतुरि हुती चीनत भई पिय बिरह की पीरि ॥२२॥

बुद्धिमान् सा च सद्यः प्रेमदुःखं ज्ञातवती।(22)

ਚੌਪਈ ॥
चौपई ॥

चौपाई

ਯਾ ਕੀ ਲਗਨਿ ਕਿਸੂ ਸੋ ਲਾਗੀ ॥
या की लगनि किसू सो लागी ॥

कस्यचित् विषये आकृष्टं जातम् अस्ति।

ਤਾ ਤੇ ਭੂਖਿ ਪ੍ਯਾਸ ਸਭ ਭਾਗੀ ॥
ता ते भूखि प्यास सभ भागी ॥

(सा चिन्तितवती,) 'सा कस्मिंश्चित् शरीरे प्रेम्णा पतिता, अत एव तस्याः भूखः नष्टा।'

ਤਾ ਤੇ ਬੇਗਿ ਉਪਾਯਹਿ ਕਰਿਯੈ ॥
ता ते बेगि उपायहि करियै ॥

अस्य कृते शीघ्रमेव किमपि कर्तव्यम्

ਜਾ ਤੇ ਸਗਰੋ ਸੋਕ ਨਿਵਰਿਯੈ ॥੨੩॥
जा ते सगरो सोक निवरियै ॥२३॥

'किञ्चित् उपायं अवश्यं लभ्यते येन तस्याः सर्वाणि क्लेशानि निराकृतानि भवन्ति।'(23)

ਹ੍ਰਿਦੈ ਮੰਤ੍ਰ ਇਹ ਭਾਤਿ ਬਿਚਾਰਿਯੋ ॥
ह्रिदै मंत्र इह भाति बिचारियो ॥

सः मनसि एवम् एव चिन्तितवान्

ਨਿਜ ਪਤਿ ਸੋ ਇਹ ਭਾਤਿ ਉਚਾਰਿਯੋ ॥
निज पति सो इह भाति उचारियो ॥

इति चिन्तयन्त्याः सा भर्तारं पप्रच्छ ।

ਸੁਤਾ ਤਰੁਨਿ ਤੁਮਰੇ ਗ੍ਰਿਹ ਭਈ ॥
सुता तरुनि तुमरे ग्रिह भई ॥

भवतः गृहे स्थिता बालिका तरुणी अभवत् इति।

ਤਾ ਕੀ ਕਰਨ ਸਗਾਈ ਲਈ ॥੨੪॥
ता की करन सगाई लई ॥२४॥

'वयस्यागता तव कन्या, सा इदानीं सगाई कर्तव्या।'(24)

ਯਾ ਕੋ ਅਧਿਕ ਸੁਯੰਬਰ ਕੈਹੈ ॥
या को अधिक सुयंबर कैहै ॥

तस्य महत् साम्बरं (वयं) कुर्मः

ਬਡੇ ਬਡੇ ਰਾਜਾਨ ਬੁਲੈਹੈ ॥
बडे बडे राजान बुलैहै ॥

'वयं विशालं सवायबरं (स्वपतिचयनसमारोहं) व्यवस्थापयित्वा बृहत्राजकुमारान् आमन्त्रयिष्यामः।'

ਦੁਹਿਤਾ ਦ੍ਰਿਸਟਿ ਸਭਨ ਪਰ ਕਰਿ ਹੈ ॥
दुहिता द्रिसटि सभन पर करि है ॥

(भवतः) पुत्रत्वं सर्वान् द्रक्ष्यति

ਜੋ ਚਿਤ ਰੁਚੇ ਤਿਸੀ ਕਹ ਬਰਿ ਹੈ ॥੨੫॥
जो चित रुचे तिसी कह बरि है ॥२५॥

'अस्माकं कन्या तान् अवलोकयिष्यति, केन-एवं-उद्धृतवती, सा विवाहिता भविष्यति।'(25)

ਭਯੋ ਪ੍ਰਾਤ ਯਹ ਬ੍ਯੋਤ ਬਨਾਯੋ ॥
भयो प्रात यह ब्योत बनायो ॥

प्रातःकाले (सः) एतां योजनां कृतवान्

ਪੁਰ ਬਾਸਿਨ ਸਭਹੀਨ ਬੁਲਾਯੋ ॥
पुर बासिन सभहीन बुलायो ॥

योजनां कृत्वा तथा तथा प्रातःकाले ते सर्वान् जनान् नगरात् आमन्त्रितवन्तः।

ਦੇਸ ਦੇਸ ਬਹੁ ਦੂਤ ਪਠਾਏ ॥
देस देस बहु दूत पठाए ॥

देशेषु बहवः दूताः प्रेषिताः

ਨਰਪਤਿ ਸਭ ਠੌਰਨ ਤੇ ਆਏ ॥੨੬॥
नरपति सभ ठौरन ते आए ॥२६॥

दूरदेशेषु दूतान् प्रेषयित्वा राजपुत्रान् आमन्त्रयन् ॥२६॥

ਦੋਹਰਾ ॥ ਤੌਨ ਬਾਗ ਮੈ ਬੂਬਨਾ ਨਿਤ ਪ੍ਰਤਿ ਕਰਤ ਪਯਾਨ ॥
दोहरा ॥ तौन बाग मै बूबना नित प्रति करत पयान ॥

दोहिरा । (एतस्मिन् समये) बूबना उद्यानस्य भ्रमणं कुर्वती आसीत् ।

ਭੇਟਤ ਸਾਹ ਜਲਾਲ ਕੋ ਰੈਨਿ ਬਸੈ ਗ੍ਰਿਹ ਆਨਿ ॥੨੭॥
भेटत साह जलाल को रैनि बसै ग्रिह आनि ॥२७॥

जल्लालशाहं च मिलित्वा रात्रौ पुनः आगच्छति स्म।(27)

ਚੌਪਈ ॥
चौपई ॥

चौपाई

ਐਸੀ ਪ੍ਰੀਤਿ ਦੁਹੂੰ ਮੈ ਭਈ ॥
ऐसी प्रीति दुहूं मै भई ॥

तयोः मध्ये एतादृशः प्रेम आसीत्

ਦੁਹੂੰਅਨ ਬਿਸਰਿ ਸਕਲ ਸੁਧਿ ਗਈ ॥
दुहूंअन बिसरि सकल सुधि गई ॥

तेषु एतादृशः प्रेमप्रसङ्गः प्रफुल्लितः यत् तौ जागरूकतां नष्टौ अभवताम् ।

ਕਮਲ ਨਾਭ ਕੀ ਛਬਿ ਪਹਿਚਨਿਯਤ ॥
कमल नाभ की छबि पहिचनियत ॥

स कमलनाभ इव सुन्दरः दृश्यते स्म (विष्णुः)।

ਟੂਕ ਦੁ ਪ੍ਰੀਤਿ ਤਾਰ ਇਕ ਜਨਿਯਤ ॥੨੮॥
टूक दु प्रीति तार इक जनियत ॥२८॥

ते देवप्रतिमानां प्रतिरूपाः अभवन्, यद्यपि शरीरे द्वे अपि आत्माने एक इव दृश्यन्ते स्म ।(२८)

ਦੋਹਰਾ ॥
दोहरा ॥

दोहिरा

ਭਯੋ ਪ੍ਰਾਤ ਪਿਤ ਬੂਬਨਾ ਰਾਜਾ ਲਏ ਬੁਲਾਇ ॥
भयो प्रात पित बूबना राजा लए बुलाइ ॥

यदा दिवसः प्रवृत्तः तदा बूबनस्य पिता सर्वान् राजपुत्रान् आहूय।

ਆਗ੍ਯਾ ਦੁਹਿਤਾ ਕੋ ਦਈ ਰੁਚੈ ਬਰੋ ਤਿਹ ਜਾਇ ॥੨੯॥
आग्या दुहिता को दई रुचै बरो तिह जाइ ॥२९॥

स्वपुत्रीं च विवाहाय स्वस्य पसन्दस्य व्यक्तिं चिन्वतु इति पृष्टवान्।(२९)

ਚੌਪਈ ॥
चौपई ॥

चौपाई

ਯਹੈ ਸਕੇਤ ਤਹਾ ਬਦਿ ਆਈ ॥
यहै सकेत तहा बदि आई ॥

(सः पूर्वमेव) एतत् चिह्नं तस्मै दश आगतं।

ਸਾਹਿ ਜਲਾਲਹਿ ਲਯੋ ਬੁਲਾਈ ॥
साहि जलालहि लयो बुलाई ॥

अपरपक्षे सा जल्लालशाहम् अपि आहूता आसीत्,

ਜਬ ਹੌ ਦ੍ਰਿਸਟਿ ਤਵੂ ਪਰ ਕਰਿਹੌ ॥
जब हौ द्रिसटि तवू पर करिहौ ॥

(अब्रवीत् च) 'यदा अहं त्वां सम्मुखीभविष्यामि, .

ਫੂਲਨ ਕੀ ਮਾਲਾ ਉਰ ਡਰਿ ਹੌ ॥੩੦॥
फूलन की माला उर डरि हौ ॥३०॥

पुष्पमालां तव कण्ठे स्थापयिष्यामि।'(30)

ਚੜਿ ਬਿਵਾਨ ਦੇਖਨ ਨ੍ਰਿਪ ਗਈ ॥
चड़ि बिवान देखन न्रिप गई ॥

सुखपालं ('बिवान') प्रविश्य सा राजान् द्रष्टुं गता

ਦ੍ਰਿਸਟਿ ਕਰਤ ਸਭਹਿਨ ਪਰ ਭਈ ॥
द्रिसटि करत सभहिन पर भई ॥

सा पालकीयां उपविष्टा परितः गत्वा प्रत्येकं प्रेक्षमाणा ।

ਜਬ ਤਿਹ ਸਾਹ ਜਲਾਲ ਨਿਹਾਰਿਯੋ ॥
जब तिह साह जलाल निहारियो ॥

यदा सः शाहजलालं दृष्टवान्

ਫੂਲ ਹਾਰ ਤਾ ਕੇ ਉਰ ਡਾਰਿਯੋ ॥੩੧॥
फूल हार ता के उर डारियो ॥३१॥

जल्लालशाहस्य समीपं गत्वा तस्य कण्ठे मालाम् अस्थापयत् ।(३१)

ਭਾਤਿ ਭਾਤਿ ਤਬ ਬਾਜਨ ਬਾਜੇ ॥
भाति भाति तब बाजन बाजे ॥

तदा तुरङ्गाः पक्षे वादयितुं आरब्धाः

ਜਨਿਯਤ ਸਾਹਿ ਜਲੂ ਕੇ ਗਾਜੇ ॥
जनियत साहि जलू के गाजे ॥

ofJallaal Shah इत्यादयः राजपुत्राः भ्रान्ताः अभवन् ।

ਸਭ ਨ੍ਰਿਪ ਬਕ੍ਰ ਫੂਕ ਹ੍ਵੈ ਗਏ ॥
सभ न्रिप बक्र फूक ह्वै गए ॥

सर्वेषां नृपाणां मुखानि विवर्णानि अभवन्,

ਜਾਨਕ ਲੂਟਿ ਬਿਧਾ ਤਹਿ ਲਏ ॥੩੨॥
जानक लूटि बिधा तहि लए ॥३२॥

प्रजापतिना तेषां अधिकारात् अपहृताः इव दृश्यन्ते स्म।(32)

ਦੋਹਰਾ ॥
दोहरा ॥

दोहिरा

ਫੂਕ ਬਕਤ੍ਰ ਭੇ ਸਭ ਨ੍ਰਿਪਤਿ ਗਏ ਆਪਨੇ ਗ੍ਰੇਹ ॥
फूक बकत्र भे सभ न्रिपति गए आपने ग्रेह ॥

सर्वे राजपुत्राः अन्ते स्वनिवासं प्रति प्रस्थिताः ।

ਜਲੂ ਬੂਬਨਾ ਕੋ ਤਬੈ ਅਧਿਕ ਬਢਤ ਭਯੋ ਨੇਹ ॥੩੩॥
जलू बूबना को तबै अधिक बढत भयो नेह ॥३३॥

बूबना-जल्लालयोः प्रेम च बहु अधिकं वर्धितम्।(33)

ਚੌਪਈ ॥
चौपई ॥

चौपाई

ਇਹ ਛਲ ਸੋ ਅਬਲਾ ਕਰਿ ਆਈ ॥
इह छल सो अबला करि आई ॥

एवं द्वैधतां कथं कृतवती इति क