सा च वर्षाबिन्दुः इव अनुभूतवती, या समुद्रे मज्जति।(14)
कान्तस्य प्रेम्णः हृदयं एतावत् प्रविष्टवान् यत् सा सर्वं नष्टवती
प्रज्ञा अचेतनतां प्राप्य भूमौ समतलं पतिता।(15)
सोरथः
सा शरीरे रक्तं न अवशिष्टं इति अनुभवति स्म, लज्जा च उड्डीयत इति ।
कान्तदृष्टिमुग्धा सा अधीरतां गता ।(१६)
चौपाई
सा चिन्तितवती यत्, यस्मिन् दिने सा स्वप्रेमिणः साधयति, तस्मिन् दिने सा पवित्रतां अनुभविष्यति।
तस्मिन् समये (अहं) यजिष्यामि।
परायापनं तारयितुं सा तस्य दासत्वं स्वीकृतवती इति निश्चयं कृतवती
जनानां वार्तालापस्य परिचर्या विना।(17)
दोहिरा
तं दृष्ट्वा बूबना तस्य पश्चात् फसति इति अनुभवति स्म
विरहः । क्षुधापिपासा स्थिता वित्तलाभं विना सा तस्य दासत्वं निश्चयं कृतवती ।(१८) ।
द्वात्रिंशत्प्रकाराभरणभूषिता च अलंकृता च ।
कान्तप्रेमार्थं सा अपि नासिकां विदारितवती।(l9)
कान्तसमागमस्य आग्रहः एतावत् उत्पन्नः,
शरीरस्य परिवेशस्य च जागरूकतां नष्टा इति।(20)
सवैय्य
(एतादृशः कान्तः) न तृप्ताः, तेषां जनानां वार्तालापस्य चिन्ता नास्ति।
ते भृङ्ग-अखरोटान् चर्वितुं असमर्थाः (स्वस्य प्रौढतां दर्शयितुं), ते च बालकाः इव हसन्तः केवलं दूरतः।
इन्द्रानन्दं त्यजन्ति क्षणमिदं प्रेमदुःखं प्राप्तुं।
बाणेन आहतः खड्गेन वा छिन्नः स्यात्, परन्तु एवं न प्रेम्णा पततु।(2l)
दोहिरा
यदा बूबना माता बूबना भूमौ समतलं पतितं दृष्टवती तदा ।
बुद्धिमान् सा च सद्यः प्रेमदुःखं ज्ञातवती।(22)
चौपाई
कस्यचित् विषये आकृष्टं जातम् अस्ति।
(सा चिन्तितवती,) 'सा कस्मिंश्चित् शरीरे प्रेम्णा पतिता, अत एव तस्याः भूखः नष्टा।'
अस्य कृते शीघ्रमेव किमपि कर्तव्यम्
'किञ्चित् उपायं अवश्यं लभ्यते येन तस्याः सर्वाणि क्लेशानि निराकृतानि भवन्ति।'(23)
सः मनसि एवम् एव चिन्तितवान्
इति चिन्तयन्त्याः सा भर्तारं पप्रच्छ ।
भवतः गृहे स्थिता बालिका तरुणी अभवत् इति।
'वयस्यागता तव कन्या, सा इदानीं सगाई कर्तव्या।'(24)
तस्य महत् साम्बरं (वयं) कुर्मः
'वयं विशालं सवायबरं (स्वपतिचयनसमारोहं) व्यवस्थापयित्वा बृहत्राजकुमारान् आमन्त्रयिष्यामः।'
(भवतः) पुत्रत्वं सर्वान् द्रक्ष्यति
'अस्माकं कन्या तान् अवलोकयिष्यति, केन-एवं-उद्धृतवती, सा विवाहिता भविष्यति।'(25)
प्रातःकाले (सः) एतां योजनां कृतवान्
योजनां कृत्वा तथा तथा प्रातःकाले ते सर्वान् जनान् नगरात् आमन्त्रितवन्तः।
देशेषु बहवः दूताः प्रेषिताः
दूरदेशेषु दूतान् प्रेषयित्वा राजपुत्रान् आमन्त्रयन् ॥२६॥
दोहिरा । (एतस्मिन् समये) बूबना उद्यानस्य भ्रमणं कुर्वती आसीत् ।
जल्लालशाहं च मिलित्वा रात्रौ पुनः आगच्छति स्म।(27)
चौपाई
तयोः मध्ये एतादृशः प्रेम आसीत्
तेषु एतादृशः प्रेमप्रसङ्गः प्रफुल्लितः यत् तौ जागरूकतां नष्टौ अभवताम् ।
स कमलनाभ इव सुन्दरः दृश्यते स्म (विष्णुः)।
ते देवप्रतिमानां प्रतिरूपाः अभवन्, यद्यपि शरीरे द्वे अपि आत्माने एक इव दृश्यन्ते स्म ।(२८)
दोहिरा
यदा दिवसः प्रवृत्तः तदा बूबनस्य पिता सर्वान् राजपुत्रान् आहूय।
स्वपुत्रीं च विवाहाय स्वस्य पसन्दस्य व्यक्तिं चिन्वतु इति पृष्टवान्।(२९)
चौपाई
(सः पूर्वमेव) एतत् चिह्नं तस्मै दश आगतं।
अपरपक्षे सा जल्लालशाहम् अपि आहूता आसीत्,
(अब्रवीत् च) 'यदा अहं त्वां सम्मुखीभविष्यामि, .
पुष्पमालां तव कण्ठे स्थापयिष्यामि।'(30)
सुखपालं ('बिवान') प्रविश्य सा राजान् द्रष्टुं गता
सा पालकीयां उपविष्टा परितः गत्वा प्रत्येकं प्रेक्षमाणा ।
यदा सः शाहजलालं दृष्टवान्
जल्लालशाहस्य समीपं गत्वा तस्य कण्ठे मालाम् अस्थापयत् ।(३१)
तदा तुरङ्गाः पक्षे वादयितुं आरब्धाः
ofJallaal Shah इत्यादयः राजपुत्राः भ्रान्ताः अभवन् ।
सर्वेषां नृपाणां मुखानि विवर्णानि अभवन्,
प्रजापतिना तेषां अधिकारात् अपहृताः इव दृश्यन्ते स्म।(32)
दोहिरा
सर्वे राजपुत्राः अन्ते स्वनिवासं प्रति प्रस्थिताः ।
बूबना-जल्लालयोः प्रेम च बहु अधिकं वर्धितम्।(33)
चौपाई
एवं द्वैधतां कथं कृतवती इति क