महापर्वतं देव्यां रजसा न्यूनीकृत्य सर्वशक्त्या आव्हानं कृत्वा तां मारयतु। ,
स्वकर्णेन राज्ञः वचनं श्रुत्वा रक्तब्विजः गजमारुह्य महाक्रोधः प्रस्थितः ।,
प्रतीयते स्म यत् यमः प्रकटितः रणक्षेत्रे युद्धेन राक्षसं विनाशं नयति।।126।,
रक्तविजेन तुरहीना गजाश्वरथैः स्वसैन्यैः अग्रे प्रेषितः ।,
ते सर्वे सुमेरुः पादाभ्यां मर्दयितुं अपि शक्नुवन्ति महाबलाः।,
तेषां शरीरं अङ्गं च सुदृढं विशालं च दृश्यन्ते, यस्मिन् ते कवचं धारयन्ति, कटिबन्धनकम्पैः।,
रक्तविजः सहचरैः सह धनुर्बाणखड्गादिकं शस्त्राणि अन्यैः सर्वैः सामानैः सह गच्छति।127.,
दोहरा, ९.
रक्तविजः स्वसैन्यं सङ्गृह्य सुमेरुमूले निविष्टः ।,
तेषां कर्णैः कोलाहलं श्रुत्वा देवी युद्धाय सज्जीकृता।।१२८।,
सोरथ, ९.
सिंहमारुह्य चण्डिका लुद्रुदन्ती ।
रक्तविजस्य वधार्थं प्रबलं खड्गं धारयन्ती ॥१२९॥,
स्वय्या, ९.
शक्तिशालिनीं चण्डीम् आगच्छन्तं दृष्ट्वा रक्तविजः अतीव प्रसन्नः अभवत्।,
अग्रे गत्वा शत्रुबलेषु प्रविश्य क्रोधेन स्वव्यवहारस्य कृते अधिकं गतः।,
सः मेघवत् सैन्येन सह अग्रे प्रस्रवति स्म, कविः स्वव्यवहारस्य कृते एतां तुलनां कल्पितवती अस्ति।,
प्रचण्डा मेघाः प्रचण्डवृष्टाः इव गच्छन्ति योद्धानां बाणाः ॥१३०.,
शत्रुशरीरं विदारयन्तः योधाहस्तैः शराः पारं लङ्घयन्ति ।,
धनुषां त्यक्त्वा कवचान् विदारयन्त्येते शराः मत्स्यशत्रवः क्रेन इव स्थिराः तिष्ठन्ति।,
चण्डीशरीरे बहवो व्रणाः कृताः, येन रूपं रक्तं प्रवाहवत् प्रवहति स्म।,
इदं प्रतीयते स्म यत् (बाणानां स्थाने) सर्पाः (तक्षकस्य पुत्राः) वस्त्रं परिवर्त्य बहिः आगताः।१३१.,
योधाहस्तैर्बाणेषु चदिका सिंहिका इव गर्जति स्म ।,
बाणधनुः खड्गं गदाचक्रं उत्कीर्णं खड्गं च हस्तेषु धारयति स्म ।,