तच्छ्रुत्वा कामा तं स्वगृहे निगूहत् ।
सा च क्रुद्धा उड्डीय राजं आलोचयति स्म।(17)
कामकण्डला उवाच ।
चौपाई
(उच्चारितवती) 'गुह्यं न गृहीतं राजं शापं भवतु।'
भवद्भिः सदृशानां ज्ञानिनां प्रति ईर्ष्या अभवत्।
'एतादृशस्य ब्लॉकहेडस्य विषये किं वक्तुं शक्नुमः।'
तादृशस्य उपपुरुषस्य देशे न वसेत्।(l8)
दोहिरा
'कोर्ने, समानं मार्गं स्वीकृत्य पार्श्वे पार्श्वे जीवामः,
'अहं च त्वां सर्वदा स्मरिष्यामि भवद्भिः सह तिष्ठामि च।'(19)
'विरहबाणेन विद्धोऽस्मि कथं प्रतिकारं करिष्यामि ।
'अस्य विरहस्याग्नौ तप्तोऽस्मि शनैः शनैः ॥(२०)
'अहो र्नी मित्राणि मया श्रुतं यत् दिवसविरामसमये मम कान्ती गमिष्यति।'
'प्रयोजनं कः प्रथमं प्रवर्तयिष्यति (तस्य सूर्यस्य निर्गमनं उदयश्च)।(21)
माध्वन वार्ता
चौपाई
हे सौन्दर्य ! भवान् अत्र सुखेन तिष्ठतु
'त्वं सुन्दरी अत्र आनन्देन तिष्ठ, मां विदां कुरु।'
न वयं किमपि दुःखं अनुभवामः (गमनस्य)।
'मा मयि आतङ्किता भूत्वा देवस्य रामनाम ध्याय।'(22)
दोहिरा
उपदेशं श्रुत्वा मूर्च्छिता भूमौ समतलं पतिता ।
यथा क्षतिग्रस्तः, उत्तिष्ठितुं प्रयत्नं कृतवान् परन्तु पुनः पतितः।(23)
सोरथः
विरहस्य पश्चात् कामः रक्ताल्पता दृश्यते स्म ।
यथा प्रेमिका तस्याः हृदयं चोरयित्वा गता आसीत्; सा सर्वथा निष्कासिता दृश्यते स्म।(24)
द्वयम् : १.
चतुर्मासान् यावत् मांसात् अधिकं शरीरं न च मांसम्।
त्रयोऽपि (रोगाः) अस्थि-त्वक्-श्वासयोः हितकराः सन्ति । 25.
माध्वनस्य वियोगेन तां भूमौ आवर्त्य,
अफीमव्यसनिनः इव सा रजसि परिभ्रमति स्म।(26)
पतङ्गः (दीपकेन सह पि) प्रीतात् ज्ञातुं शक्नोति यत् नैनः मिश्रणं विना त्यक्तुं न शक्यते।
अङ्गानि दहति स्पृष्ट्वा (दीपं) मोहात्। 27.
काम वार्तालापः
चौपाई
(अहं) सर्वप्रदेशानां तीर्थयात्रासु गमिष्यामि।
'तीर्थस्थानानि परिभ्रमिष्यामि, पुनः पुनः परकीयाग्नौ दहिष्यामि।'
काशीयां आरा सह चिरवाङ्गी।
'कांशीयां आरा सम्मुखीभविष्यामि किन्तु यावत् त्वां न प्राप्स्यामि तावत् कदापि विश्रामं न करिष्यामि।'(28)
अरिल्
'यत्र प्रेम अस्ति तत्र मम जीवनम्।'
'मम शरीराङ्गाः सर्वे क्षीणाः भवन्ति।'
'मध्वनस्य आकर्षणं मम आवश्यकता अस्ति, .
'यथा मम हृदयं तं विना स्पृहति।'(29)
दोहिरा
'यदि मृत्युदेवः प्राणान् त्वत्स्मृतौ निष्कासयति ।
'अहं डाकिनी भूत्वा भ्रमन् त्वां अन्वेषयामि च।'(३०)
'रागस्याग्नौ दह्यमानः, .
अहं मम नाम “दग्धः” इति गृह्णामि।(31)
'सत्यं वदामि यत् विरक्तः प्रेम्णा दहति,
'शुष्ककाष्ठं यथा क्रकचशब्दैः प्रज्वलति।'(32)
एतस्मिन्नन्तरे माध्वनः वायुवत् उड्डीयत आसीत्,
तत्र च प्राप्तः यत्र आदरणीयः बिक्रिमजीतः उपविष्टः आसीत्।(33)
चौपाई
यत्र बिक्रमजितः प्रतिदिनं चरति स्म
बिक्रिमः तत्स्थानं गत्वा देवीं गोरीं प्रार्थनां करोति स्म ।
मन्दिरस्य उपरि उच्चध्वजाः उड्डीयन्ते स्म ।
उच्छ्रितं मन्दिरं तस्य प्रसादः अतुल्यम् आसीत्।(34)
दोहिरा
माध्वनः तत्र गत्वा तस्मिन् स्थाने दम्पतीं लिखितवान्,
(चिन्तयन्) 'यदा बिक्रिमः पठति तदा सः मम कृते किञ्चित् संकल्पं सूचयिष्यति।'(35)
यदि कश्चित् रोगी अस्ति तर्हि तस्य किमपि उपायं सूचितुं शक्यते ।
प्रेमव्याधिग्रस्तस्य तु न अभयारण्यम् ॥(३६)
चौपाई
राजा बिक्रमजितः तत्र चरति स्म ।
बिक्रिमः सायंकाले तत्र आगत्य गोरीं देवीं प्रणम्य,
द्विगुणं पठित्वा सः आश्चर्यचकितः अभवत्
सः द्वेषं पठित्वा पृष्टवान् यत् कश्चन प्रेमरोगी आगतः वा इति।(37)
दोहिरा
(उच्चारितवती) 'प्रेमरोगी यः, अत्र आगतः, आह्वयतु।'
तस्य। 'यत् यद् इच्छति तत् अहं पूर्णं करिष्यामि1।'(38)