श्री दसम् ग्रन्थः

पुटः - 921


ਸੁਨਤ ਬਚਨ ਕਾਮਾ ਤੁਰਤ ਦਿਜ ਗ੍ਰਿਹ ਲਯੋ ਦੁਰਾਇ ॥
सुनत बचन कामा तुरत दिज ग्रिह लयो दुराइ ॥

तच्छ्रुत्वा कामा तं स्वगृहे निगूहत् ।

ਰਾਜਾ ਕੀ ਨਿੰਦ੍ਯਾ ਕਰੀ ਤਾਹਿ ਗਰੇ ਸੋ ਲਾਇ ॥੧੭॥
राजा की निंद्या करी ताहि गरे सो लाइ ॥१७॥

सा च क्रुद्धा उड्डीय राजं आलोचयति स्म।(17)

ਕਾਮਾ ਬਾਚ ॥
कामा बाच ॥

कामकण्डला उवाच ।

ਚੌਪਈ ॥
चौपई ॥

चौपाई

ਧ੍ਰਿਗ ਇਹ ਰਾਇ ਭੇਦ ਨਹਿ ਜਾਨਤ ॥
ध्रिग इह राइ भेद नहि जानत ॥

(उच्चारितवती) 'गुह्यं न गृहीतं राजं शापं भवतु।'

ਤੁਮ ਸੇ ਚਤੁਰਨ ਸੌ ਰਿਸਿ ਠਾਨਤ ॥
तुम से चतुरन सौ रिसि ठानत ॥

भवद्भिः सदृशानां ज्ञानिनां प्रति ईर्ष्या अभवत्।

ਮਹਾ ਮੂੜ ਨ੍ਰਿਪ ਕੋ ਕਾ ਕਹਿਯੈ ॥
महा मूड़ न्रिप को का कहियै ॥

'एतादृशस्य ब्लॉकहेडस्य विषये किं वक्तुं शक्नुमः।'

ਯਾ ਪਾਪੀ ਕੇ ਦੇਸ ਨ ਰਹਿਯੈ ॥੧੮॥
या पापी के देस न रहियै ॥१८॥

तादृशस्य उपपुरुषस्य देशे न वसेत्।(l8)

ਦੋਹਰਾ ॥
दोहरा ॥

दोहिरा

ਚਲੌ ਤ ਏਕੈ ਮਗੁ ਚਲੌ ਰਹੇ ਰਹੌ ਤਿਹ ਗਾਉ ॥
चलौ त एकै मगु चलौ रहे रहौ तिह गाउ ॥

'कोर्ने, समानं मार्गं स्वीकृत्य पार्श्वे पार्श्वे जीवामः,

ਨਿਸੁ ਦਿਨ ਰਟੌ ਬਿਹੰਗ ਜ੍ਯੋ ਮੀਤ ਤਿਹਾਰੋ ਨਾਉ ॥੧੯॥
निसु दिन रटौ बिहंग ज्यो मीत तिहारो नाउ ॥१९॥

'अहं च त्वां सर्वदा स्मरिष्यामि भवद्भिः सह तिष्ठामि च।'(19)

ਬਿਰਹ ਬਾਨ ਮੋ ਤਨ ਗਡੇ ਕਾ ਸੋ ਕਰੋ ਪੁਕਾਰ ॥
बिरह बान मो तन गडे का सो करो पुकार ॥

'विरहबाणेन विद्धोऽस्मि कथं प्रतिकारं करिष्यामि ।

ਤਨਕ ਅਗਨਿ ਕੋ ਸਿਵ ਭਏ ਜਰੌ ਸੰਭਾਰਿ ਸੰਭਾਰਿ ॥੨੦॥
तनक अगनि को सिव भए जरौ संभारि संभारि ॥२०॥

'अस्य विरहस्याग्नौ तप्तोऽस्मि शनैः शनैः ॥(२०)

ਆਜੁ ਸਖੀ ਮੈ ਯੌ ਸੁਨ੍ਯੋ ਪਹੁ ਫਾਟਤ ਪਿਯ ਗੌਨ ॥
आजु सखी मै यौ सुन्यो पहु फाटत पिय गौन ॥

'अहो र्नी मित्राणि मया श्रुतं यत् दिवसविरामसमये मम कान्ती गमिष्यति।'

ਪਹੁ ਹਿਯਰੇ ਝਗਰਾ ਪਰਿਯੋ ਪਹਿਲੇ ਫਟਿ ਹੈ ਕੌਨ ॥੨੧॥
पहु हियरे झगरा परियो पहिले फटि है कौन ॥२१॥

'प्रयोजनं कः प्रथमं प्रवर्तयिष्यति (तस्य सूर्यस्य निर्गमनं उदयश्च)।(21)

ਮਾਧਵ ਬਾਚ ॥
माधव बाच ॥

माध्वन वार्ता

ਚੌਪਈ ॥
चौपई ॥

चौपाई

ਤੁਮ ਸੁਖ ਸੋ ਸੁੰਦਰਿ ਹ੍ਯਾਂ ਰਹੋ ॥
तुम सुख सो सुंदरि ह्यां रहो ॥

हे सौन्दर्य ! भवान् अत्र सुखेन तिष्ठतु

ਹਮ ਕੋ ਬੇਗਿ ਬਿਦਾ ਮੁਖ ਕਹੋ ॥
हम को बेगि बिदा मुख कहो ॥

'त्वं सुन्दरी अत्र आनन्देन तिष्ठ, मां विदां कुरु।'

ਹਮਰੋ ਕਛੂ ਤਾਪ ਨਹ ਕਰਿਯਹੁ ॥
हमरो कछू ताप नह करियहु ॥

न वयं किमपि दुःखं अनुभवामः (गमनस्य)।

ਨਿਤ ਰਾਮ ਕੋ ਨਾਮ ਸੰਭਰਿਯਹੁ ॥੨੨॥
नित राम को नाम संभरियहु ॥२२॥

'मा मयि आतङ्किता भूत्वा देवस्य रामनाम ध्याय।'(22)

ਦੋਹਰਾ ॥
दोहरा ॥

दोहिरा

ਸੁਨਤ ਬਚਨ ਕਾਮਾ ਤਬੈ ਭੂਮਿ ਪਰੀ ਮੁਰਛਾਇ ॥
सुनत बचन कामा तबै भूमि परी मुरछाइ ॥

उपदेशं श्रुत्वा मूर्च्छिता भूमौ समतलं पतिता ।

ਜਨੁ ਘਾਯਲ ਘਾਇਨ ਲਗੇ ਗਿਰੈ ਉਠੈ ਬਰਰਾਇ ॥੨੩॥
जनु घायल घाइन लगे गिरै उठै बरराइ ॥२३॥

यथा क्षतिग्रस्तः, उत्तिष्ठितुं प्रयत्नं कृतवान् परन्तु पुनः पतितः।(23)

ਸੋਰਠਾ ॥
सोरठा ॥

सोरथः

ਅਧਿਕ ਬਿਰਹ ਕੇ ਸੰਗ ਪੀਤ ਬਰਨ ਕਾਮਾ ਭਈ ॥
अधिक बिरह के संग पीत बरन कामा भई ॥

विरहस्य पश्चात् कामः रक्ताल्पता दृश्यते स्म ।

ਰਕਤ ਨ ਰਹਿਯੋ ਅੰਗ ਚਲਿਯੋ ਮੀਤ ਚੁਰਾਇ ਚਿਤ ॥੨੪॥
रकत न रहियो अंग चलियो मीत चुराइ चित ॥२४॥

यथा प्रेमिका तस्याः हृदयं चोरयित्वा गता आसीत्; सा सर्वथा निष्कासिता दृश्यते स्म।(24)

ਦੋਹਰਾ ॥
दोहरा ॥

द्वयम् : १.

ਟਾਕ ਤੋਲ ਤਨ ਨ ਰਹਿਯੋ ਮਾਸਾ ਰਹਿਯੋ ਨ ਮਾਸ ॥
टाक तोल तन न रहियो मासा रहियो न मास ॥

चतुर्मासान् यावत् मांसात् अधिकं शरीरं न च मांसम्।

ਬਿਰਹਿਨ ਕੌ ਤੀਨੋ ਭਲੇ ਹਾਡ ਚਾਮ ਅਰੁ ਸ੍ਵਾਸ ॥੨੫॥
बिरहिन कौ तीनो भले हाड चाम अरु स्वास ॥२५॥

त्रयोऽपि (रोगाः) अस्थि-त्वक्-श्वासयोः हितकराः सन्ति । 25.

ਅਤਿ ਕਾਮਾ ਲੋਟਤ ਧਰਨਿ ਮਾਧਵਨਲ ਕੇ ਹੇਤ ॥
अति कामा लोटत धरनि माधवनल के हेत ॥

माध्वनस्य वियोगेन तां भूमौ आवर्त्य,

ਟੂਟੋ ਅਮਲ ਅਫੀਮਿਯਹਿ ਜਨੁ ਪਸਵਾਰੇ ਲੇਤ ॥੨੬॥
टूटो अमल अफीमियहि जनु पसवारे लेत ॥२६॥

अफीमव्यसनिनः इव सा रजसि परिभ्रमति स्म।(26)

ਮਿਲਤ ਨੈਨ ਨਹਿ ਰਹਿ ਸਕਤ ਜਾਨਤ ਪ੍ਰੀਤਿ ਪਤੰਗ ॥
मिलत नैन नहि रहि सकत जानत प्रीति पतंग ॥

पतङ्गः (दीपकेन सह पि) प्रीतात् ज्ञातुं शक्नोति यत् नैनः मिश्रणं विना त्यक्तुं न शक्यते।

ਛੂਟਤ ਬਿਰਹ ਬਿਯੋਗ ਤੇ ਹੋਮਤ ਅਪਨੋ ਅੰਗ ॥੨੭॥
छूटत बिरह बियोग ते होमत अपनो अंग ॥२७॥

अङ्गानि दहति स्पृष्ट्वा (दीपं) मोहात्। 27.

ਕਾਮਾ ਬਾਚ ॥
कामा बाच ॥

काम वार्तालापः

ਚੌਪਈ ॥
चौपई ॥

चौपाई

ਖੰਡ ਖੰਡ ਕੈ ਤੀਰਥ ਕਰਿਹੌ ॥
खंड खंड कै तीरथ करिहौ ॥

(अहं) सर्वप्रदेशानां तीर्थयात्रासु गमिष्यामि।

ਬਾਰਿ ਅਨੇਕ ਆਗਿ ਮੈ ਬਰਿਹੌ ॥
बारि अनेक आगि मै बरिहौ ॥

'तीर्थस्थानानि परिभ्रमिष्यामि, पुनः पुनः परकीयाग्नौ दहिष्यामि।'

ਕਾਸੀ ਬਿਖੈ ਕਰਵਤਿਹਿ ਪੈਹੌ ॥
कासी बिखै करवतिहि पैहौ ॥

काशीयां आरा सह चिरवाङ्गी।

ਢੂੰਢਿ ਮੀਤ ਤੋ ਕੌ ਤਊ ਲੈਹੌ ॥੨੮॥
ढूंढि मीत तो कौ तऊ लैहौ ॥२८॥

'कांशीयां आरा सम्मुखीभविष्यामि किन्तु यावत् त्वां न प्राप्स्यामि तावत् कदापि विश्रामं न करिष्यामि।'(28)

ਅੜਿਲ ॥
अड़िल ॥

अरिल्

ਜਹਾ ਪਿਯਰਵਾ ਚਲੇ ਪ੍ਰਾਨ ਤਿਤਹੀ ਚਲੇ ॥
जहा पियरवा चले प्रान तितही चले ॥

'यत्र प्रेम अस्ति तत्र मम जीवनम्।'

ਸਕਲ ਸਿਥਿਲ ਭਏ ਅੰਗ ਸੰਗ ਜੈ ਹੈ ਭਲੇ ॥
सकल सिथिल भए अंग संग जै है भले ॥

'मम शरीराङ्गाः सर्वे क्षीणाः भवन्ति।'

ਮਾਧਵਨਲ ਕੌ ਨਾਮੁ ਮੰਤ੍ਰ ਸੋ ਜਾਨਿਯੈ ॥
माधवनल कौ नामु मंत्र सो जानियै ॥

'मध्वनस्य आकर्षणं मम आवश्यकता अस्ति, .

ਹੋ ਜਾਤੌ ਲਗਤ ਉਚਾਟ ਸਤਿ ਕਰਿ ਮਾਨਿਯੈ ॥੨੯॥
हो जातौ लगत उचाट सति करि मानियै ॥२९॥

'यथा मम हृदयं तं विना स्पृहति।'(29)

ਦੋਹਰਾ ॥
दोहरा ॥

दोहिरा

ਜੋ ਤੁਮਰੀ ਬਾਛਾ ਕਰਤ ਪ੍ਰਾਨ ਹਰੈ ਜਮ ਮੋਹਿ ॥
जो तुमरी बाछा करत प्रान हरै जम मोहि ॥

'यदि मृत्युदेवः प्राणान् त्वत्स्मृतौ निष्कासयति ।

ਮਰੇ ਪਰਾਤ ਚੁਰੈਲ ਹ੍ਵੈ ਚਮਕਿ ਚਿਤੈਹੌ ਤੋਹਿ ॥੩੦॥
मरे परात चुरैल ह्वै चमकि चितैहौ तोहि ॥३०॥

'अहं डाकिनी भूत्वा भ्रमन् त्वां अन्वेषयामि च।'(३०)

ਬਰੀ ਬਿਰਹ ਕੀ ਆਗਿ ਮੈ ਜਰੀ ਰਖੈ ਹੌ ਨਾਉ ॥
बरी बिरह की आगि मै जरी रखै हौ नाउ ॥

'रागस्याग्नौ दह्यमानः, .

ਭਾਤਿ ਜਰੀ ਕੀ ਬਰੀ ਕੀ ਢਿਗ ਤੇ ਕਬਹੂੰ ਨ ਜਾਉ ॥੩੧॥
भाति जरी की बरी की ढिग ते कबहूं न जाउ ॥३१॥

अहं मम नाम “दग्धः” इति गृह्णामि।(31)

ਸਾਚ ਕਹਤ ਹੈ ਬਿਰਹਨੀ ਰਹੀ ਪ੍ਰੇਮ ਸੌ ਪਾਗਿ ॥
साच कहत है बिरहनी रही प्रेम सौ पागि ॥

'सत्यं वदामि यत् विरक्तः प्रेम्णा दहति,

ਡਰਤ ਬਿਰਹ ਕੀ ਅਗਨਿ ਸੌ ਜਰਤ ਕਾਠ ਕੀ ਆਗਿ ॥੩੨॥
डरत बिरह की अगनि सौ जरत काठ की आगि ॥३२॥

'शुष्ककाष्ठं यथा क्रकचशब्दैः प्रज्वलति।'(32)

ਤਬ ਮਾਧਵਨਲ ਉਠਿ ਚਲਿਯੋ ਭਯੋ ਪਵਨ ਕੋ ਭੇਸ ॥
तब माधवनल उठि चलियो भयो पवन को भेस ॥

एतस्मिन्नन्तरे माध्वनः वायुवत् उड्डीयत आसीत्,

ਜਸ ਧੁਨਿ ਸੁਨਿ ਸਿਰ ਧੁਨਿ ਗਯੋ ਬਿਕ੍ਰਮ ਜਹਾ ਨਰੇਸ ॥੩੩॥
जस धुनि सुनि सिर धुनि गयो बिक्रम जहा नरेस ॥३३॥

तत्र च प्राप्तः यत्र आदरणीयः बिक्रिमजीतः उपविष्टः आसीत्।(33)

ਚੌਪਈ ॥
चौपई ॥

चौपाई

ਬਿਕ੍ਰਮ ਜਹਾ ਨਿਤਿ ਚਲਿ ਆਵੈ ॥
बिक्रम जहा निति चलि आवै ॥

यत्र बिक्रमजितः प्रतिदिनं चरति स्म

ਪੂਜਿ ਗੌਰਜਾ ਕੌ ਗ੍ਰਿਹ ਜਾਵੈ ॥
पूजि गौरजा कौ ग्रिह जावै ॥

बिक्रिमः तत्स्थानं गत्वा देवीं गोरीं प्रार्थनां करोति स्म ।

ਮੰਦਿਰ ਊਚ ਧੁਜਾ ਫਹਰਾਹੀ ॥
मंदिर ऊच धुजा फहराही ॥

मन्दिरस्य उपरि उच्चध्वजाः उड्डीयन्ते स्म ।

ਫਟਕਾਚਲ ਲਖਿ ਤਾਹਿ ਲਜਾਹੀ ॥੩੪॥
फटकाचल लखि ताहि लजाही ॥३४॥

उच्छ्रितं मन्दिरं तस्य प्रसादः अतुल्यम् आसीत्।(34)

ਦੋਹਰਾ ॥
दोहरा ॥

दोहिरा

ਤਿਹੀ ਠੌਰਿ ਮਾਧਵ ਗਯੋ ਦੋਹਾ ਲਿਖ੍ਯੋ ਬਨਾਇ ॥
तिही ठौरि माधव गयो दोहा लिख्यो बनाइ ॥

माध्वनः तत्र गत्वा तस्मिन् स्थाने दम्पतीं लिखितवान्,

ਜੌ ਬਿਕ੍ਰਮ ਇਹ ਬਾਚਿ ਹੈ ਹ੍ਵੈ ਹੋ ਮੋਰ ਉਪਾਇ ॥੩੫॥
जौ बिक्रम इह बाचि है ह्वै हो मोर उपाइ ॥३५॥

(चिन्तयन्) 'यदा बिक्रिमः पठति तदा सः मम कृते किञ्चित् संकल्पं सूचयिष्यति।'(35)

ਜੇ ਨਰ ਰੋਗਨ ਸੌ ਗ੍ਰਸੇ ਤਿਨ ਕੋ ਹੋਤ ਉਪਾਉ ॥
जे नर रोगन सौ ग्रसे तिन को होत उपाउ ॥

यदि कश्चित् रोगी अस्ति तर्हि तस्य किमपि उपायं सूचितुं शक्यते ।

ਬਿਰਹ ਤ੍ਰਿਦੋਖਨ ਜੇ ਗ੍ਰਸੇ ਤਿਨ ਕੋ ਕਛੁ ਨ ਬਚਾਉ ॥੩੬॥
बिरह त्रिदोखन जे ग्रसे तिन को कछु न बचाउ ॥३६॥

प्रेमव्याधिग्रस्तस्य तु न अभयारण्यम् ॥(३६)

ਚੌਪਈ ॥
चौपई ॥

चौपाई

ਬਿਕ੍ਰਮ ਸੈਨਿ ਤਹਾ ਚਲਿ ਆਯੋ ॥
बिक्रम सैनि तहा चलि आयो ॥

राजा बिक्रमजितः तत्र चरति स्म ।

ਆਨ ਗੌਰਜਾ ਕੌ ਸਿਰ ਨ੍ਯਾਯੋ ॥
आन गौरजा कौ सिर न्यायो ॥

बिक्रिमः सायंकाले तत्र आगत्य गोरीं देवीं प्रणम्य,

ਬਾਚਿ ਦੋਹਰਾ ਕੋ ਚਕਿ ਰਹਿਯੋ ॥
बाचि दोहरा को चकि रहियो ॥

द्विगुणं पठित्वा सः आश्चर्यचकितः अभवत्

ਕੋ ਬਿਰਹੀ ਆਯੋ ਹ੍ਯਾਂ ਕਹਿਯੋ ॥੩੭॥
को बिरही आयो ह्यां कहियो ॥३७॥

सः द्वेषं पठित्वा पृष्टवान् यत् कश्चन प्रेमरोगी आगतः वा इति।(37)

ਦੋਹਰਾ ॥
दोहरा ॥

दोहिरा

ਕੋ ਬਿਰਹੀ ਆਯੋ ਹ੍ਯਾਂ ਤਾ ਕੌ ਲੇਹੁ ਬੁਲਾਇ ॥
को बिरही आयो ह्यां ता कौ लेहु बुलाइ ॥

(उच्चारितवती) 'प्रेमरोगी यः, अत्र आगतः, आह्वयतु।'

ਜੋ ਵਹੁ ਕਹੈ ਸੋ ਹੌ ਕਰੌ ਤਾ ਕੌ ਜਿਯਨ ਉਪਾਇ ॥੩੮॥
जो वहु कहै सो हौ करौ ता कौ जियन उपाइ ॥३८॥

तस्य। 'यत् यद् इच्छति तत् अहं पूर्णं करिष्यामि1।'(38)