यदा द्वितीयः दिवसः आगतः
अतः ते जूतापूर्णानि पुटकानि प्रेषितवन्तः।
(शत्रु) जनाः तत् निधिं मत्वा तस्मिन् पतितवन्तः।
तस्मिन् पार्श्वे सा स्त्रिया धनेन नृपान् लुण्ठितवती । १२.
(यदा) द्वितीयः दिवसः व्यतीतः तृतीयः दिवसः आगतः
अतः राणी एकस्मिन् स्थाने नागरं वादयति स्म।
जनाः स्वधनेन सह पलायिताः (तत् च आगतं) मार्गम्।
(सः) सर्वान् धनिकान् लुण्ठितवान्, एकमपि न मुक्तवान्। १३.
(सः) चतुर्थे दिने अग्निम् अयच्छत् ।
आपः एकस्मिन् स्थाने दलं निगूह्य अडिगः अभवत्।
अग्निं नृपजनाः सर्वे निवारयितुं प्रवृत्ताः ।
(अत्र) ये राजानः अवशिष्टाः, (ते) स्त्रिया हताः। १४.
पञ्चमे दिने स्वसेनायाः सज्जीकरणेन
सा (शत्रुस्य) सेनायाः समीपं प्रदीपं प्रज्वलितवती।
आपः राज्ञः सेनायाः ताडयन् निर्गतवान्।
(शत्रुपक्षे एतादृशः कोलाहलः अभवत् यत्) पिता पुत्रस्य शिरसि प्रहारं कृतवान् पुत्रः पितुः शिरसि प्रहारं कृतवान्। १५.
द्वयम् : १.
रात्रौ तयोः मध्ये कटुयुद्धम् अभवत् ।
युद्धं कुर्वन्तः वीराः मृताः, पिता पुत्रं हत्वा पुत्रः पितरं हतः। 16.
तेषां सेनायां रात्रौ घोरं युद्धं जातम् ।
बृहत् लघु, राजा, प्रजा, असंख्यजनाः क्षतिग्रस्ताः अभवन्। १७.
चतुर्विंशतिः : १.
पिता खड्गं गृहीत्वा पुत्रं जघान |
पुत्रश्च (खड्गं गृहीत्वा) पितरं शिरसि प्रहृतवान्।
एतादृशं घोरं युद्धम् अभवत्
सर्वे च नृपाः क्षतिग्रस्ता हताः | १८.
अडिगः : १.
यदा षष्ठी दिवसः अभवत्
अतः द्वयोः पुरुषयोः इव गभीरं खातं खनितम्।
(लोहं) ध्रुवं निवेश्य (तस्मिन्) जलं च पातितम्।
तेषां दुष्टैः सह युद्धं कृत्वा अश्वानाम् मशकजालं दत्तवान् । १९.
(राज्ञी) सैन्यं द्विपङ्क्तौ स्थितवती।
बाणबन्दूकाः खड्गाः च निरन्तरं प्रहारं कुर्वन्ति स्म ।
(ततः) राज्ञी पृष्ठतः सेना सह पलायिता। (एतत् दृष्ट्वा शत्रुदलम् अनुसृत्य) ।
अश्वाः नृत्यन्तः अश्वाः खाते पतित्वा अनुधाविताः (शूलैः) । २०.
द्वयम् : १.
एकस्मिन् युद्धे षोडशसहस्राणि योद्धा मृताः ।
राज्ञी पुनः आगत्य बन्दुकबाणैः (शेषजीवितान्) मारितवती। २१.
अडिगः : १.
यदा सप्तमी आगतवती
अतः सर्वेषु भोजनेषु विषं योजितम्।
किञ्चित्कालं शत्रुभिः सह युद्धं कृत्वा खण्डखण्डं कृत्वा
ततः सा घण्टां वादयित्वा परं पार्श्वे गता । २२.
यदा युद्धं निवृत्तं तदा सैनिकाः (शत्रुपक्षस्य) एवं कृतवन्तः
तत् परिभ्रमणेन शूलहस्तेन च
दुर्गस्य द्वाराणि समन्ततः भग्नाः आसन्।
(ततः) मिष्टान्नानि गृहीत्वा ग्रन्थिषु बद्धवान्। 23.
द्वयम् : १.
(तत्र) यः पुरुषः उपविश्य मिष्टान्नं खादति स्म,
तस्य शरीरं विषं स्यात् सद्यः म्रियते स्म । २४.
चतुःपञ्चघण्टानन्तरं राज्ञी खड्गं धारयन् पतिता
ये च घुमेरीभक्षणं प्रारब्धान् सर्वान् (विषप्रभावात्) हतवान्। 25.
अडिगः : १.
ततः सा दूतप्रेषणेन सम्मिलनं व्यवस्थापयति स्म
स च सुसेना सज्जीकृत्य अगच्छत्।
यदा सेना बन्दूकान् परं गता ।
अतः खड्गान् बहिः निष्कास्य अश्वानाम् (शत्रुपक्षे) वाहयित्वा तत् भग्नम् अभवत् । २६.
द्वयम् : १.
सर्वान् नृपान् हत्वा (तेषां) सैन्यं च नाशयत् |
सा च युद्धं जित्वा विजयतुरहं वादयन्ती गृहं गता। 27.
भगवता जगतः राजानः तस्मात् अनेकानि पात्राणि शिक्षितवन्तः।
(सः) शाहजहानस्य सैनिकान् एकैकं मारितवान्। २८.
अत्र श्रीचरितोपख्यानस्य त्रिचरितस्य मन्त्री भूपसंवादस्य २०४तमोऽध्यायः समाप्तः, सर्वं शुभम्। २०४.३८५८ इति । गच्छति
चतुर्विंशतिः : १.
सः बृहत्तरस्य गुजरातस्य राजा इति कथ्यते स्म ।
तस्य पत्नी विजय कुआरी इति नाम्ना प्रसिद्धा आसीत् ।
तत्र भाग्यशालिनी छत्री निवसति स्म।
कुमारी नेत्राणि तेन सह युद्धं कृतवन्तः। १.
अडिगः : १.
रात्रौ सा स्त्रिया तं आहूतवती
तेन सह चिरकालं यावत् रुचिपूर्वकं क्रीडति स्म।
(सा) वक्षःस्थले बाहून् वेष्टयति, अवस्त्रं न रोचते।