श्री दसम् ग्रन्थः

पुटः - 1095


ਜਬ ਹੀ ਦੂਜੋ ਦਿਵਸ ਪਹੂਚ੍ਯੋ ਆਇ ਕੈ ॥
जब ही दूजो दिवस पहूच्यो आइ कै ॥

यदा द्वितीयः दिवसः आगतः

ਭਰਿ ਗੋਨੈ ਪਨਿਯਨ ਕੀ ਦਈ ਚਲਾਇ ਕੈ ॥
भरि गोनै पनियन की दई चलाइ कै ॥

अतः ते जूतापूर्णानि पुटकानि प्रेषितवन्तः।

ਲੋਗ ਖਜਾਨੌ ਜਾਨਿ ਟੂਟਿ ਤਾ ਪੈ ਪਰੇ ॥
लोग खजानौ जानि टूटि ता पै परे ॥

(शत्रु) जनाः तत् निधिं मत्वा तस्मिन् पतितवन्तः।

ਹੋ ਉਹਿ ਦਿਸਿ ਤੇ ਉਨ ਬਾਲ ਨ੍ਰਿਪਤਿ ਧਨ ਜੁਤ ਹਰੇ ॥੧੨॥
हो उहि दिसि ते उन बाल न्रिपति धन जुत हरे ॥१२॥

तस्मिन् पार्श्वे सा स्त्रिया धनेन नृपान् लुण्ठितवती । १२.

ਦਿਨ ਦੂਜੋ ਗਯੋ ਦਿਵਸ ਤੀਸਰੋ ਆਇਯੋ ॥
दिन दूजो गयो दिवस तीसरो आइयो ॥

(यदा) द्वितीयः दिवसः व्यतीतः तृतीयः दिवसः आगतः

ਤਬ ਰਾਨੀ ਦੁੰਦਭਿ ਇਕ ਠੌਰ ਬਜਾਇਯੋ ॥
तब रानी दुंदभि इक ठौर बजाइयो ॥

अतः राणी एकस्मिन् स्थाने नागरं वादयति स्म।

ਲੋਗ ਦਰਬੁ ਲੈ ਭਜੈ ਜੁ ਤਿਹ ਮਗੁ ਆਇਯੋ ॥
लोग दरबु लै भजै जु तिह मगु आइयो ॥

जनाः स्वधनेन सह पलायिताः (तत् च आगतं) मार्गम्।

ਹੋ ਲੂਟਿ ਧਨੀ ਸਭ ਲੀਏ ਨ ਜਾਨਿਕ ਪਾਇਯੋ ॥੧੩॥
हो लूटि धनी सभ लीए न जानिक पाइयो ॥१३॥

(सः) सर्वान् धनिकान् लुण्ठितवान्, एकमपि न मुक्तवान्। १३.

ਦਿਵਸ ਚਤ੍ਰਥੇ ਦੀਨੀ ਆਗਿ ਲਗਾਇ ਕੈ ॥
दिवस चत्रथे दीनी आगि लगाइ कै ॥

(सः) चतुर्थे दिने अग्निम् अयच्छत् ।

ਆਪੁ ਏਕ ਠਾ ਥਿਰ ਭਈ ਦਲਹਿ ਦੁਰਾਇ ਕੈ ॥
आपु एक ठा थिर भई दलहि दुराइ कै ॥

आपः एकस्मिन् स्थाने दलं निगूह्य अडिगः अभवत्।

ਸਭ ਰਾਜਨ ਕੇ ਲੋਗ ਬੁਝਾਵਨ ਲਾਗਏ ॥
सभ राजन के लोग बुझावन लागए ॥

अग्निं नृपजनाः सर्वे निवारयितुं प्रवृत्ताः ।

ਹੋ ਜੋ ਪਾਏ ਨ੍ਰਿਪ ਰਹੇ ਮਾਰਿ ਅਬਲਾ ਦਏ ॥੧੪॥
हो जो पाए न्रिप रहे मारि अबला दए ॥१४॥

(अत्र) ये राजानः अवशिष्टाः, (ते) स्त्रिया हताः। १४.

ਦਿਵਸ ਪਾਚਵੇ ਅਪਨੀ ਅਨੀ ਸੁਧਾਰਿ ਕੈ ॥
दिवस पाचवे अपनी अनी सुधारि कै ॥

पञ्चमे दिने स्वसेनायाः सज्जीकरणेन

ਮਧਿ ਸੈਨ ਕੇ ਪਰੀ ਮਸਾਲੇ ਜਾਰਿ ਕੈ ॥
मधि सैन के परी मसाले जारि कै ॥

सा (शत्रुस्य) सेनायाः समीपं प्रदीपं प्रज्वलितवती।

ਮਾਰਿ ਕੂਟਿ ਨ੍ਰਿਪ ਸੈਨ ਨਿਕਸਿ ਆਪੁਨ ਗਈ ॥
मारि कूटि न्रिप सैन निकसि आपुन गई ॥

आपः राज्ञः सेनायाः ताडयन् निर्गतवान्।

ਹੋ ਪਿਤਾ ਪੂਤ ਸਿਰ ਤੇਗ ਪੂਤ ਪਿਤੁ ਕੇ ਦਈ ॥੧੫॥
हो पिता पूत सिर तेग पूत पितु के दई ॥१५॥

(शत्रुपक्षे एतादृशः कोलाहलः अभवत् यत्) पिता पुत्रस्य शिरसि प्रहारं कृतवान् पुत्रः पितुः शिरसि प्रहारं कृतवान्। १५.

ਦੋਹਰਾ ॥
दोहरा ॥

द्वयम् : १.

ਰੈਨ ਸਮੇ ਤਿਨ ਹੀ ਬਿਖੈ ਮਾਚਿਯੋ ਲੋਹ ਅਪਾਰ ॥
रैन समे तिन ही बिखै माचियो लोह अपार ॥

रात्रौ तयोः मध्ये कटुयुद्धम् अभवत् ।

ਭਟ ਜੂਝੇ ਪਿਤੁ ਪੂਤ ਹਨਿ ਪੂਤ ਪਿਤਾ ਕੋ ਮਾਰ ॥੧੬॥
भट जूझे पितु पूत हनि पूत पिता को मार ॥१६॥

युद्धं कुर्वन्तः वीराः मृताः, पिता पुत्रं हत्वा पुत्रः पितरं हतः। 16.

ਰੈਨ ਸਮੈ ਤਵਨੈ ਕਟਕ ਲੋਹ ਪਰਿਯੋ ਬਿਕਰਾਰ ॥
रैन समै तवनै कटक लोह परियो बिकरार ॥

तेषां सेनायां रात्रौ घोरं युद्धं जातम् ।

ਊਚ ਨੀਚ ਰਾਜਾ ਪ੍ਰਜਾ ਘਾਯਲ ਭਏ ਸੁਮਾਰ ॥੧੭॥
ऊच नीच राजा प्रजा घायल भए सुमार ॥१७॥

बृहत् लघु, राजा, प्रजा, असंख्यजनाः क्षतिग्रस्ताः अभवन्। १७.

ਚੌਪਈ ॥
चौपई ॥

चतुर्विंशतिः : १.

ਪਿਤੁ ਲੈ ਖੜਗੁ ਪੂਤ ਕੋ ਮਾਰਿਯੋ ॥
पितु लै खड़गु पूत को मारियो ॥

पिता खड्गं गृहीत्वा पुत्रं जघान |

ਪੂਤ ਪਿਤਾ ਕੇ ਸਿਰ ਪਰ ਝਾਰਿਯੋ ॥
पूत पिता के सिर पर झारियो ॥

पुत्रश्च (खड्गं गृहीत्वा) पितरं शिरसि प्रहृतवान्।

ਐਸੇ ਲੋਹ ਪਰਿਯੋ ਬਿਕਰਾਰਾ ॥
ऐसे लोह परियो बिकरारा ॥

एतादृशं घोरं युद्धम् अभवत्

ਸਭ ਘਾਯਲ ਭੇ ਭੂਪ ਸਮਾਰਾ ॥੧੮॥
सभ घायल भे भूप समारा ॥१८॥

सर्वे च नृपाः क्षतिग्रस्ता हताः | १८.

ਅੜਿਲ ॥
अड़िल ॥

अडिगः : १.

ਦਿਵਸ ਖਸਟਮੋ ਜਬੈ ਪਹੂਚ੍ਯੋ ਆਇ ਕੈ ॥
दिवस खसटमो जबै पहूच्यो आइ कै ॥

यदा षष्ठी दिवसः अभवत्

ਦੋ ਦੋ ਮਰਦ ਲੌ ਖਾਈ ਗਈ ਖੁਦਾਇ ਕੈ ॥
दो दो मरद लौ खाई गई खुदाइ कै ॥

अतः द्वयोः पुरुषयोः इव गभीरं खातं खनितम्।

ਗਡਿ ਸੂਰੀ ਜਲ ਊਪਰ ਦਏ ਬਹਾਇ ਕੈ ॥
गडि सूरी जल ऊपर दए बहाइ कै ॥

(लोहं) ध्रुवं निवेश्य (तस्मिन्) जलं च पातितम्।

ਹੋ ਬਦ੍ਯੋ ਖਲਨ ਸੋ ਜੁਧ ਖਿੰਗ ਖੁਨਸਾਇ ਕੈ ॥੧੯॥
हो बद्यो खलन सो जुध खिंग खुनसाइ कै ॥१९॥

तेषां दुष्टैः सह युद्धं कृत्वा अश्वानाम् मशकजालं दत्तवान् । १९.

ਪਰਾ ਬੰਧਿ ਕਰਿ ਫੌਜ ਦੋਊ ਠਾਢੀ ਭਈ ॥
परा बंधि करि फौज दोऊ ठाढी भई ॥

(राज्ञी) सैन्यं द्विपङ्क्तौ स्थितवती।

ਤੀਰ ਤੁਪਕ ਤਰਵਾਰਿ ਮਾਰਿ ਚਿਰ ਲੌ ਦਈ ॥
तीर तुपक तरवारि मारि चिर लौ दई ॥

बाणबन्दूकाः खड्गाः च निरन्तरं प्रहारं कुर्वन्ति स्म ।

ਭਾਜਿ ਚਲੀ ਤ੍ਰਿਯ ਪਾਛੇ ਕਟਕ ਲਗਾਇ ਕੈ ॥
भाजि चली त्रिय पाछे कटक लगाइ कै ॥

(ततः) राज्ञी पृष्ठतः सेना सह पलायिता। (एतत् दृष्ट्वा शत्रुदलम् अनुसृत्य) ।

ਹੋ ਪਛੇ ਪਖਰਿਯਾ ਪਰੈ ਤੁਰੰਗ ਨਚਾਇ ਕੈ ॥੨੦॥
हो पछे पखरिया परै तुरंग नचाइ कै ॥२०॥

अश्वाः नृत्यन्तः अश्वाः खाते पतित्वा अनुधाविताः (शूलैः) । २०.

ਦੋਹਰਾ ॥
दोहरा ॥

द्वयम् : १.

ਏਕ ਬਾਰ ਸੋਰਹ ਸਹਸ ਸ੍ਵਾਰ ਜੁਝੇ ਬਰਬੀਰ ॥
एक बार सोरह सहस स्वार जुझे बरबीर ॥

एकस्मिन् युद्धे षोडशसहस्राणि योद्धा मृताः ।

ਬਹੁਰਿ ਆਨਿ ਅਬਲਾ ਪਰੀ ਹਨੇ ਤੁਪਕ ਕੈ ਤੀਰ ॥੨੧॥
बहुरि आनि अबला परी हने तुपक कै तीर ॥२१॥

राज्ञी पुनः आगत्य बन्दुकबाणैः (शेषजीवितान्) मारितवती। २१.

ਅੜਿਲ ॥
अड़िल ॥

अडिगः : १.

ਜਬੈ ਸਪਤਵੌ ਦਿਵਸ ਪਹੂਚਿਯੋ ਆਇ ਕਰਿ ॥
जबै सपतवौ दिवस पहूचियो आइ करि ॥

यदा सप्तमी आगतवती

ਸਭ ਪਕਵਾਨਨ ਮੌ ਦਈ ਜਹਰ ਡਰਾਇ ਕਰਿ ॥
सभ पकवानन मौ दई जहर डराइ करि ॥

अतः सर्वेषु भोजनेषु विषं योजितम्।

ਖਲਨ ਖੰਡ ਕਛੁ ਚਿਰ ਲੌ ਲੋਹ ਬਜਾਇ ਕੈ ॥
खलन खंड कछु चिर लौ लोह बजाइ कै ॥

किञ्चित्कालं शत्रुभिः सह युद्धं कृत्वा खण्डखण्डं कृत्वा

ਹੋ ਔਰ ਠੌਰ ਚਲਿ ਗਈ ਨਿਸਾਨੁ ਦਿਵਾਇ ਕੈ ॥੨੨॥
हो और ठौर चलि गई निसानु दिवाइ कै ॥२२॥

ततः सा घण्टां वादयित्वा परं पार्श्वे गता । २२.

ਮਾਰਿ ਪਰਨਿ ਤੇ ਰਹੀ ਸਿਪਾਹਿਨ ਯੌ ਕਿਯੋ ॥
मारि परनि ते रही सिपाहिन यौ कियो ॥

यदा युद्धं निवृत्तं तदा सैनिकाः (शत्रुपक्षस्य) एवं कृतवन्तः

ਸਰਕਿ ਸਰਕਿ ਕਰ ਸਕਤਿ ਨਿਕਰ ਤਿਹ ਕੋ ਲਿਯੋ ॥
सरकि सरकि कर सकति निकर तिह को लियो ॥

तत् परिभ्रमणेन शूलहस्तेन च

ਝੂਮਿ ਪਰੇ ਚਹੂੰ ਓਰ ਦੁਰਗ ਕੇ ਦੁਆਰ ਪਰ ॥
झूमि परे चहूं ओर दुरग के दुआर पर ॥

दुर्गस्य द्वाराणि समन्ततः भग्नाः आसन्।

ਹੋ ਲਈ ਮਿਠਾਈ ਛੀਨਿ ਗਠਰਿਯੈ ਬਾਧਿ ਕਰਿ ॥੨੩॥
हो लई मिठाई छीनि गठरियै बाधि करि ॥२३॥

(ततः) मिष्टान्नानि गृहीत्वा ग्रन्थिषु बद्धवान्। 23.

ਦੋਹਰਾ ॥
दोहरा ॥

द्वयम् : १.

ਬੈਠਿ ਬੈਠਿ ਸੋ ਸੋ ਪੁਰਖ ਜੋ ਜੋ ਮਿਠਾਈ ਖਾਹਿ ॥
बैठि बैठि सो सो पुरख जो जो मिठाई खाहि ॥

(तत्र) यः पुरुषः उपविश्य मिष्टान्नं खादति स्म,

ਮਦ ਬਿਖੁ ਕੇ ਤਿਨ ਤਨ ਚਰੈ ਤੁਰਤੁ ਤਰਫਿ ਮਰਿ ਜਾਹਿ ॥੨੪॥
मद बिखु के तिन तन चरै तुरतु तरफि मरि जाहि ॥२४॥

तस्य शरीरं विषं स्यात् सद्यः म्रियते स्म । २४.

ਚਾਰਿ ਪਾਚ ਘਟਿਕਾ ਬਿਤੇ ਬਾਲ ਪਰੀ ਅਸਿ ਧਾਰ ॥
चारि पाच घटिका बिते बाल परी असि धार ॥

चतुःपञ्चघण्टानन्तरं राज्ञी खड्गं धारयन् पतिता

ਜੋ ਬਿਖੁ ਤੇ ਘੂਮਤ ਹੁਤੇ ਸਭ ਹੀ ਦਏ ਸੰਘਾਰਿ ॥੨੫॥
जो बिखु ते घूमत हुते सभ ही दए संघारि ॥२५॥

ये च घुमेरीभक्षणं प्रारब्धान् सर्वान् (विषप्रभावात्) हतवान्। 25.

ਅੜਿਲ ॥
अड़िल ॥

अडिगः : १.

ਬਹੁਰਿ ਮਿਲਨ ਤ੍ਰਿਯ ਬਦ੍ਯੋ ਸੁ ਦੂਤ ਪਠਾਇ ਕੈ ॥
बहुरि मिलन त्रिय बद्यो सु दूत पठाइ कै ॥

ततः सा दूतप्रेषणेन सम्मिलनं व्यवस्थापयति स्म

ਚਲੀ ਆਪਨੀ ਆਛੀ ਅਨੀ ਬਨਾਇ ਕੈ ॥
चली आपनी आछी अनी बनाइ कै ॥

स च सुसेना सज्जीकृत्य अगच्छत्।

ਤੁਪਕ ਚੋਟ ਕੋ ਜਬੈ ਸੈਨ ਲਾਘਤ ਭਈ ॥
तुपक चोट को जबै सैन लाघत भई ॥

यदा सेना बन्दूकान् परं गता ।

ਹੋ ਪਰੀ ਤੁਰੰਗ ਧਵਾਇ ਕ੍ਰਿਪਾਨੈ ਕਢਿ ਲਈ ॥੨੬॥
हो परी तुरंग धवाइ क्रिपानै कढि लई ॥२६॥

अतः खड्गान् बहिः निष्कास्य अश्वानाम् (शत्रुपक्षे) वाहयित्वा तत् भग्नम् अभवत् । २६.

ਦੋਹਰਾ ॥
दोहरा ॥

द्वयम् : १.

ਸਭ ਰਾਜਨ ਕੌ ਮਾਰਿ ਕੈ ਸੈਨਾ ਦਈ ਖਪਾਇ ॥
सभ राजन कौ मारि कै सैना दई खपाइ ॥

सर्वान् नृपान् हत्वा (तेषां) सैन्यं च नाशयत् |

ਜੀਤਿ ਜੁਧ ਗ੍ਰਿਹ ਕੋ ਗਈ ਜੈ ਦੁੰਦਭੀ ਬਜਾਇ ॥੨੭॥
जीति जुध ग्रिह को गई जै दुंदभी बजाइ ॥२७॥

सा च युद्धं जित्वा विजयतुरहं वादयन्ती गृहं गता। 27.

ਤਾਹੀ ਤੇ ਜਗਤੇਸ ਨ੍ਰਿਪ ਸੀਖੇ ਚਰਿਤ ਅਨੇਕ ॥
ताही ते जगतेस न्रिप सीखे चरित अनेक ॥

भगवता जगतः राजानः तस्मात् अनेकानि पात्राणि शिक्षितवन्तः।

ਸਾਹਿਜਹਾ ਕੇ ਬੀਰ ਸਭ ਚੁਨਿ ਚੁਨਿ ਮਾਰੇ ਏਕ ॥੨੮॥
साहिजहा के बीर सभ चुनि चुनि मारे एक ॥२८॥

(सः) शाहजहानस्य सैनिकान् एकैकं मारितवान्। २८.

ਇਤਿ ਸ੍ਰੀ ਚਰਿਤ੍ਰ ਪਖ੍ਯਾਨੇ ਤ੍ਰਿਯਾ ਚਰਿਤ੍ਰੇ ਮੰਤ੍ਰੀ ਭੂਪ ਸੰਬਾਦੇ ਦੋਇ ਸੌ ਚਾਰ ਚਰਿਤ੍ਰ ਸਮਾਪਤਮ ਸਤੁ ਸੁਭਮ ਸਤੁ ॥੨੦੪॥੩੮੫੮॥ਅਫਜੂੰ॥
इति स्री चरित्र पख्याने त्रिया चरित्रे मंत्री भूप संबादे दोइ सौ चार चरित्र समापतम सतु सुभम सतु ॥२०४॥३८५८॥अफजूं॥

अत्र श्रीचरितोपख्यानस्य त्रिचरितस्य मन्त्री भूपसंवादस्य २०४तमोऽध्यायः समाप्तः, सर्वं शुभम्। २०४.३८५८ इति । गच्छति

ਚੌਪਈ ॥
चौपई ॥

चतुर्विंशतिः : १.

ਭੂਪ ਬਡੀ ਗੁਜਰਾਤ ਬਖਨਿਯਤ ॥
भूप बडी गुजरात बखनियत ॥

सः बृहत्तरस्य गुजरातस्य राजा इति कथ्यते स्म ।

ਬਿਜੈ ਕੁਅਰਿ ਤਾ ਕੀ ਤ੍ਰਿਯ ਜਨਿਯਤ ॥
बिजै कुअरि ता की त्रिय जनियत ॥

तस्य पत्नी विजय कुआरी इति नाम्ना प्रसिद्धा आसीत् ।

ਛਤ੍ਰੀ ਏਕ ਤਹਾ ਬਡਭਾਗੀ ॥
छत्री एक तहा बडभागी ॥

तत्र भाग्यशालिनी छत्री निवसति स्म।

ਤਾ ਤਨ ਦ੍ਰਿਸਟਿ ਕੁਅਰਿ ਕੀ ਲਾਗੀ ॥੧॥
ता तन द्रिसटि कुअरि की लागी ॥१॥

कुमारी नेत्राणि तेन सह युद्धं कृतवन्तः। १.

ਅੜਿਲ ॥
अड़िल ॥

अडिगः : १.

ਰੈਨਿ ਪਰੀ ਤਾ ਕੋ ਤ੍ਰਿਯ ਲਯੋ ਬੁਲਾਇ ਕੈ ॥
रैनि परी ता को त्रिय लयो बुलाइ कै ॥

रात्रौ सा स्त्रिया तं आहूतवती

ਰਤਿ ਮਾਨੀ ਚਿਰ ਲੌ ਅਤਿ ਰੁਚ ਉਪਜਾਇ ਕੈ ॥
रति मानी चिर लौ अति रुच उपजाइ कै ॥

तेन सह चिरकालं यावत् रुचिपूर्वकं क्रीडति स्म।

ਲਪਟਿ ਲਪਟਿ ਉਰ ਜਾਇ ਨ ਛੋਰਿਯੋ ਭਾਵਈ ॥
लपटि लपटि उर जाइ न छोरियो भावई ॥

(सा) वक्षःस्थले बाहून् वेष्टयति, अवस्त्रं न रोचते।