वायुवाहनं पुष्पकं मुखं सीताया सह कुतः ॥६६७॥
माता (माँ कैकाई) केन सुखी (खुसाली)।
तेषां सहस्राणि (सुखानां) पातितवान् आसीत्,
(तस्य मिलनार्थम्) माता शीघ्रं धावन्ती आगच्छति
यो मातृप्रीत्यर्थं हर्षसहस्राणि यजमानः कुतः सः । माता सीता अपि अद्य अभिनन्दनं प्राप्नुयात्, परन्तु कश्चन अस्मान् वदेत् यत् सः पुष्पवक्त्रः रामः कुत्र अस्ति ?६६८ ।
रामवतारस्य अयोध्यायां सीतायाः प्रवेशः इति अध्यायस्य समाप्तिः।
अधुना मातुः समागमस्य वर्णनं आरभ्यते :
रास्स्वल स्तन्जा
(यदा अयोध्यावासिनः) श्रुतवन्तः
यदा जनाः रामः प्रत्यागतः इति श्रुत्वा सर्वे जनाः धावित्वा तस्य पादयोः पतितवन्तः
सर्वे जनाः धावितवन्तः (भ्रमणार्थं), .
रामः तान् सर्वान् मिलितवान्।६६९।
(श्रीरामम् आगत्य) कश्चित् चोरयति,
कश्चन तां फ्लाई-विस्कं डुलति स्म, कश्चन ताम्बूलं अर्पितवान्
श्रीरामः गत्वा मातुः पादयोः पतितः।
रामः मातुः चरणयोः पतितः, मातरः तं वक्षसि आलिंगितवन्तः।६७०।
उभौ (माता पुत्रौ च) पार्श्वे पार्श्वे रोदितौ।
आलिंगितः सन् सर्वं दुःखं प्रक्षालितुं रोदिति स्म
तदा युद्धवीरः (श्रीरामः) वार्तालापं प्रारभत,
शूरः रामः जल्पितुं आरब्धवान् सर्वे मातरः शृण्वन्ति स्म।६७१।
(ततः) लचमनस्य मातरं मिलितवान्।
(उभौ) भ्रातरौ (तस्य) पादयोः पतितौ।
(सुमित्रः) एतावत् दानं कृतवान्
ततः स लक्ष्मणमातरं मिलित्वा भ्राता भरतशत्रुघ्नः तस्य पादौ स्पृष्टौ। संयोगानन्दस्य कारणात् अगणितं दानं दत्तम्।६७२।