श्री दसम् ग्रन्थः

पुटः - 270


ਸੀਤਾ ਰਵਨ ਕਹਾ ਹੈ ॥੬੬੭॥
सीता रवन कहा है ॥६६७॥

वायुवाहनं पुष्पकं मुखं सीताया सह कुतः ॥६६७॥

ਮਾਦਰ ਖੁਸਾਲ ਖਾਤਰ ॥
मादर खुसाल खातर ॥

माता (माँ कैकाई) केन सुखी (खुसाली)।

ਕੀਨੇ ਹਜਾਰ ਛਾਵਰ ॥
कीने हजार छावर ॥

तेषां सहस्राणि (सुखानां) पातितवान् आसीत्,

ਮਾਤੁਰ ਸਿਤਾ ਬਧਾਈ ॥
मातुर सिता बधाई ॥

(तस्य मिलनार्थम्) माता शीघ्रं धावन्ती आगच्छति

ਵਹ ਗੁਲ ਚਿਹਰ ਕਹਾ ਹੈ ॥੬੬੮॥
वह गुल चिहर कहा है ॥६६८॥

यो मातृप्रीत्यर्थं हर्षसहस्राणि यजमानः कुतः सः । माता सीता अपि अद्य अभिनन्दनं प्राप्नुयात्, परन्तु कश्चन अस्मान् वदेत् यत् सः पुष्पवक्त्रः रामः कुत्र अस्ति ?६६८ ।

ਇਤਿ ਸ੍ਰੀ ਰਾਮ ਅਵਤਾਰ ਸੀਤਾ ਅਯੁਧਿਆ ਆਗਮ ਨਾਮ ਧਿਆਇ ਸਮਾਪਤੰ ॥
इति स्री राम अवतार सीता अयुधिआ आगम नाम धिआइ समापतं ॥

रामवतारस्य अयोध्यायां सीतायाः प्रवेशः इति अध्यायस्य समाप्तिः।

ਅਥ ਮਾਤਾ ਮਿਲਣੰ ॥
अथ माता मिलणं ॥

अधुना मातुः समागमस्य वर्णनं आरभ्यते :

ਰਸਾਵਲ ਛੰਦ ॥
रसावल छंद ॥

रास्स्वल स्तन्जा

ਸੁਨੇ ਰਾਮ ਆਏ ॥
सुने राम आए ॥

(यदा अयोध्यावासिनः) श्रुतवन्तः

ਸਭੈ ਲੋਗ ਧਾਏ ॥
सभै लोग धाए ॥

यदा जनाः रामः प्रत्यागतः इति श्रुत्वा सर्वे जनाः धावित्वा तस्य पादयोः पतितवन्तः

ਲਗੇ ਆਨ ਪਾਯੰ ॥
लगे आन पायं ॥

सर्वे जनाः धावितवन्तः (भ्रमणार्थं), .

ਮਿਲੇ ਰਾਮ ਰਾਯੰ ॥੬੬੯॥
मिले राम रायं ॥६६९॥

रामः तान् सर्वान् मिलितवान्।६६९।

ਕੋਊ ਚਉਰ ਢਾਰੈਂ ॥
कोऊ चउर ढारैं ॥

(श्रीरामम् आगत्य) कश्चित् चोरयति,

ਕੋਊ ਪਾਨ ਖੁਆਰੈਂ ॥
कोऊ पान खुआरैं ॥

कश्चन तां फ्लाई-विस्कं डुलति स्म, कश्चन ताम्बूलं अर्पितवान्

ਪਰੇ ਮਾਤ ਪਾਯੰ ॥
परे मात पायं ॥

श्रीरामः गत्वा मातुः पादयोः पतितः।

ਲਏ ਕੰਠ ਲਾਯੰ ॥੬੭੦॥
लए कंठ लायं ॥६७०॥

रामः मातुः चरणयोः पतितः, मातरः तं वक्षसि आलिंगितवन्तः।६७०।

ਮਿਲੈ ਕੰਠ ਰੋਵੈਂ ॥
मिलै कंठ रोवैं ॥

उभौ (माता पुत्रौ च) पार्श्वे पार्श्वे रोदितौ।

ਮਨੋ ਸੋਕ ਧੋਵੈਂ ॥
मनो सोक धोवैं ॥

आलिंगितः सन् सर्वं दुःखं प्रक्षालितुं रोदिति स्म

ਕਰੈਂ ਬੀਰ ਬਾਤੈਂ ॥
करैं बीर बातैं ॥

तदा युद्धवीरः (श्रीरामः) वार्तालापं प्रारभत,

ਸੁਨੇ ਸਰਬ ਮਾਤੈਂ ॥੬੭੧॥
सुने सरब मातैं ॥६७१॥

शूरः रामः जल्पितुं आरब्धवान् सर्वे मातरः शृण्वन्ति स्म।६७१।

ਮਿਲੈ ਲਛ ਮਾਤੰ ॥
मिलै लछ मातं ॥

(ततः) लचमनस्य मातरं मिलितवान्।

ਪਰੇ ਪਾਇ ਭ੍ਰਾਤੰ ॥
परे पाइ भ्रातं ॥

(उभौ) भ्रातरौ (तस्य) पादयोः पतितौ।

ਕਰਿਯੋ ਦਾਨ ਏਤੋ ॥
करियो दान एतो ॥

(सुमित्रः) एतावत् दानं कृतवान्

ਗਨੈ ਕਉਨ ਕੇਤੋ ॥੬੭੨॥
गनै कउन केतो ॥६७२॥

ततः स लक्ष्मणमातरं मिलित्वा भ्राता भरतशत्रुघ्नः तस्य पादौ स्पृष्टौ। संयोगानन्दस्य कारणात् अगणितं दानं दत्तम्।६७२।