(क्वचित्) विशालाः प्रान्तरे नग्नदन्ताः भ्रमन्ति स्म
भूताः च जयजयकारं कुर्वन्ति स्म।
आकाशात् नक्षत्राणि अङ्गाराणि वा ('उल्का') पतन्ति स्म ।
एवं विशालसेना नष्टा अभवत् । ३५७ इति ।
मरुभूमिस्थः अतीव प्रचण्डः वायुः प्रवहति स्म ।
(तत्र) खण्डखण्डशायिताः योद्धाः दृष्टाः।
काकाः क्रन्दितस्वरेण क्रन्दन्ति स्म,
यथा कोकिलाः फागनमासे मत्ताः जल्पन्ति। ३५८.
एवं रक्तकुण्डः पूरितः,
(कल्पयतु) द्वितीयं मन्सरोवरं घटितम्।
भग्नानि (शुक्लानि) छत्राणि हंसवत् अलङ्कृतानि आसन्
अन्ये च उपकरणानि जलजीव इव दृश्यन्ते स्म ('जल-जिया')।359.
भग्नाः गजाः कुत्रचित् शयिताः आसन्
योद्धाश्च तिल इव शयिताः आसन्।
एकतः रक्तधारा प्रवहति स्म,
(यस्मात्) रणस्य मृत्तिका मलम् अभवत् । ३६० इति ।
स्नाइपरैः बहवः नायकाः मारिताः आसन्
(यथा) भट्टियाराः सिक्खेषु सुप्रशिक्षिताः आसन्।
रणक्षेत्रे वीराः खण्डखण्डाः शयिताः,
यस्य व्रणेषु सरोहिः (खड्गः) धावितवान्। ३६१ इति ।
एवं प्रकारेण आह्वानं बहु क्रुद्धं भवति
घोरं दन्तधावनम् आरब्धम् ।
ते शीघ्रं छत्राणि हन्ति स्म
यः योद्धा बलवान् बलवान् आसीत्। ३६२ इति ।
उभौ कटुयुद्धं कृतवन्तौ,
परन्तु दिग्गजाः न म्रियन्ते स्म ।
अथ असिधूजः (महा कला) एवं चिन्तितवान्
यथा दैत्यानां वधः कर्तुं शक्यते। ३६३ इति ।
यदा महायुगः (स्वशक्त्या) सर्वान् आकर्षितवान्।
अथ दैत्यानां जन्मनिवृत्तम्।
ततः सः 'काली' इत्यस्मै अनुमतिं दत्तवान् ।
सा शत्रुसैन्यं भक्षयति स्म। ३६४ इति ।
तदा एकः एव विशालः अवशिष्टः आसीत् ।
सः मनसि अतीव भीतः आसीत् ।
हि हि' किं कर्तव्यमिति चिन्तयितुं आरब्धवान्।
इदानीं मम किमपि दावः (दावा वा) नास्ति। ३६५ इति ।
द्वयम् : १.
महाकालस्य शरणं पतति स त्रायते।
अन्यः (विशालः) लोके न जातः, (काली) तान् सर्वान् खादितवान्। ३६६ इति ।
ये असिकेतुम् (महायुगम्) प्रतिदिनं पूजयन्ति,
असिधुजः हस्तं दत्त्वा तान् तारयति। ३६७ इति ।
चतुर्विंशतिः : १.
दुष्टासुरः किमपि न अवगच्छति स्म।
महा काल प्रति (सः) पुनः क्रुद्धः अभवत्।
(सः) स्वस्य बलं दुर्बलतां च न मन्यते स्म।
मम मनसि बहु गर्वः, गर्वः च गृहीतवान्। ३६८ इति ।
(वक्तुं च प्रवृत्तः) हे काल! तथा मा पुष्पं कुरु, २.
आगच्छ पुनः (मया सह) युद्धं कुरुत।