श्री दसम् ग्रन्थः

पुटः - 1385


ਕਢੈ ਦੈਤ ਰਨ ਦਾਤ ਬਿਹਾਰਤ ॥
कढै दैत रन दात बिहारत ॥

(क्वचित्) विशालाः प्रान्तरे नग्नदन्ताः भ्रमन्ति स्म

ਭੂਤ ਪ੍ਰੇਤ ਤਾਲੀ ਕਹ ਮਾਰਤ ॥
भूत प्रेत ताली कह मारत ॥

भूताः च जयजयकारं कुर्वन्ति स्म।

ਉਲਕਾ ਪਾਤ ਹੋਤ ਆਕਾਸਾ ॥
उलका पात होत आकासा ॥

आकाशात् नक्षत्राणि अङ्गाराणि वा ('उल्का') पतन्ति स्म ।

ਅਸੁਰ ਸੈਨ ਇਹ ਬਿਧਿ ਭਯੋ ਨਾਸਾ ॥੩੫੭॥
असुर सैन इह बिधि भयो नासा ॥३५७॥

एवं विशालसेना नष्टा अभवत् । ३५७ इति ।

ਬਹਤ ਅਮਿਤ ਰਨ ਪਵਨ ਪ੍ਰਚੰਡਾ ॥
बहत अमित रन पवन प्रचंडा ॥

मरुभूमिस्थः अतीव प्रचण्डः वायुः प्रवहति स्म ।

ਦਿਖਿਯਤ ਪਰੇ ਸੁਭਟ ਖੰਡ ਖੰਡਾ ॥
दिखियत परे सुभट खंड खंडा ॥

(तत्र) खण्डखण्डशायिताः योद्धाः दृष्टाः।

ਕਾਕਨਿ ਕੁਹਕਿ ਮਾਨਵਤਿ ਤਾਤੀ ॥
काकनि कुहकि मानवति ताती ॥

काकाः क्रन्दितस्वरेण क्रन्दन्ति स्म,

ਫਾਗੁਨ ਜਾਨੁ ਕੋਕਿਲਾ ਮਾਤੀ ॥੩੫੮॥
फागुन जानु कोकिला माती ॥३५८॥

यथा कोकिलाः फागनमासे मत्ताः जल्पन्ति। ३५८.

ਇਹ ਬਿਧਿ ਸ੍ਰੋਨ ਕੁੰਡਿ ਭਰਿ ਗਯੋ ॥
इह बिधि स्रोन कुंडि भरि गयो ॥

एवं रक्तकुण्डः पूरितः,

ਦੂਸਰ ਮਾਨਸਰੋਵਰ ਭਯੋ ॥
दूसर मानसरोवर भयो ॥

(कल्पयतु) द्वितीयं मन्सरोवरं घटितम्।

ਸੇਤ ਛਤ੍ਰੁ ਤਹ ਹੰਸ ਬਿਰਾਜੈ ॥
सेत छत्रु तह हंस बिराजै ॥

भग्नानि (शुक्लानि) छत्राणि हंसवत् अलङ्कृतानि आसन्

ਅਨਤ ਸਾਜ ਜਲ ਜਿਯ ਸੇ ਰਾਜੈ ॥੩੫੯॥
अनत साज जल जिय से राजै ॥३५९॥

अन्ये च उपकरणानि जलजीव इव दृश्यन्ते स्म ('जल-जिया')।359.

ਟੂਕ ਟੂਕ ਦੰਤੀ ਕਹੂੰ ਭਏ ॥
टूक टूक दंती कहूं भए ॥

भग्नाः गजाः कुत्रचित् शयिताः आसन्

ਤਿਲ ਤਿਲ ਪ੍ਰਾਇ ਸੁਭਟ ਹ੍ਵੈ ਗਏ ॥
तिल तिल प्राइ सुभट ह्वै गए ॥

योद्धाश्च तिल इव शयिताः आसन्।

ਸ੍ਰੋਨਤ ਧਾਰਿ ਬਹੀ ਇਕ ਬਾਰਾ ॥
स्रोनत धारि बही इक बारा ॥

एकतः रक्तधारा प्रवहति स्म,

ਭਈ ਧੂਰਿ ਰਨ ਕੀ ਸਭ ਗਾਰਾ ॥੩੬੦॥
भई धूरि रन की सभ गारा ॥३६०॥

(यस्मात्) रणस्य मृत्तिका मलम् अभवत् । ३६० इति ।

ਨੇਜਬਾਜ ਬਹੁ ਬੀਰ ਸੰਘਾਰੇ ॥
नेजबाज बहु बीर संघारे ॥

स्नाइपरैः बहवः नायकाः मारिताः आसन्

ਪ੍ਰੋਏ ਬਰਾ ਸੀਖ ਭਟਿਯਾਰੇ ॥
प्रोए बरा सीख भटियारे ॥

(यथा) भट्टियाराः सिक्खेषु सुप्रशिक्षिताः आसन्।

ਟੂਕ ਟੂਕ ਭਟ ਰਨ ਹ੍ਵੈ ਰਹੇ ॥
टूक टूक भट रन ह्वै रहे ॥

रणक्षेत्रे वीराः खण्डखण्डाः शयिताः,

ਜਿਨ ਕੇ ਘਾਵ ਸਰੋਹਿਨ ਬਹੇ ॥੩੬੧॥
जिन के घाव सरोहिन बहे ॥३६१॥

यस्य व्रणेषु सरोहिः (खड्गः) धावितवान्। ३६१ इति ।

ਇਹ ਬਿਧਿ ਅਮਿਤ ਕੋਪ ਕਰਿ ਕਾਲਾ ॥
इह बिधि अमित कोप करि काला ॥

एवं प्रकारेण आह्वानं बहु क्रुद्धं भवति

ਕਾਢਤ ਭਯੋ ਦਾਤ ਬਿਕਰਾਲਾ ॥
काढत भयो दात बिकराला ॥

घोरं दन्तधावनम् आरब्धम् ।

ਛਿਪ੍ਰ ਹਨੇ ਛਿਨ ਮਾਝ ਛਤ੍ਰਾਲੇ ॥
छिप्र हने छिन माझ छत्राले ॥

ते शीघ्रं छत्राणि हन्ति स्म

ਸੂਰਬੀਰ ਬਲਵਾਨ ਮੁਛਾਲੇ ॥੩੬੨॥
सूरबीर बलवान मुछाले ॥३६२॥

यः योद्धा बलवान् बलवान् आसीत्। ३६२ इति ।

ਦੁਹੂੰ ਅਧਿਕ ਰਨ ਕਿਯੋ ਅਪਾਰਾ ॥
दुहूं अधिक रन कियो अपारा ॥

उभौ कटुयुद्धं कृतवन्तौ,

ਦਾਨਵ ਮਰਤ ਭਯੋ ਨਹਿ ਮਾਰਾ ॥
दानव मरत भयो नहि मारा ॥

परन्तु दिग्गजाः न म्रियन्ते स्म ।

ਤਬ ਅਸਿਧੁਜ ਅਸ ਮੰਤ੍ਰ ਬਿਚਾਰੋ ॥
तब असिधुज अस मंत्र बिचारो ॥

अथ असिधूजः (महा कला) एवं चिन्तितवान्

ਜਿਹ ਬਿਧਿ ਤੇ ਦਾਨਵਹਿ ਸੰਘਾਰੋ ॥੩੬੩॥
जिह बिधि ते दानवहि संघारो ॥३६३॥

यथा दैत्यानां वधः कर्तुं शक्यते। ३६३ इति ।

ਸਰਬਾਕਰਖਨ ਕਿਯ ਅਸਿਧੁਜ ਜਬ ॥
सरबाकरखन किय असिधुज जब ॥

यदा महायुगः (स्वशक्त्या) सर्वान् आकर्षितवान्।

ਉਪਜਤ ਤੇ ਰਹਿ ਗਏ ਅਸੁਰ ਤਬ ॥
उपजत ते रहि गए असुर तब ॥

अथ दैत्यानां जन्मनिवृत्तम्।

ਆਗ੍ਯਾ ਬਹੁਰਿ ਕਾਲਿ ਕਹ ਦਈ ॥
आग्या बहुरि कालि कह दई ॥

ततः सः 'काली' इत्यस्मै अनुमतिं दत्तवान् ।

ਸਤ੍ਰੁ ਸੈਨ ਭਛਨ ਕਰਿ ਗਈ ॥੩੬੪॥
सत्रु सैन भछन करि गई ॥३६४॥

सा शत्रुसैन्यं भक्षयति स्म। ३६४ इति ।

ਏਕੈ ਅਸੁਰ ਤਬੈ ਰਹਿ ਗਯੋ ॥
एकै असुर तबै रहि गयो ॥

तदा एकः एव विशालः अवशिष्टः आसीत् ।

ਤ੍ਰਾਸਿਤ ਅਧਿਕ ਚਿਤ ਮਹਿ ਭਯੋ ॥
त्रासित अधिक चित महि भयो ॥

सः मनसि अतीव भीतः आसीत् ।

ਹਾਇ ਹਾਇ ਕਸ ਕਰੌ ਉਪਾਵਾ ॥
हाइ हाइ कस करौ उपावा ॥

हि हि' किं कर्तव्यमिति चिन्तयितुं आरब्धवान्।

ਅਸ ਕੋਈ ਚਲਤ ਨੇ ਮੇਰਾ ਦਾਵਾ ॥੩੬੫॥
अस कोई चलत ने मेरा दावा ॥३६५॥

इदानीं मम किमपि दावः (दावा वा) नास्ति। ३६५ इति ।

ਦੋਹਰਾ ॥
दोहरा ॥

द्वयम् : १.

ਮਹਾ ਕਾਲ ਕੀ ਸਰਨਿ ਜੇ ਪਰੇ ਸੁ ਲਏ ਬਚਾਇ ॥
महा काल की सरनि जे परे सु लए बचाइ ॥

महाकालस्य शरणं पतति स त्रायते।

ਔਰ ਨ ਉਪਜਾ ਦੂਸਰ ਜਗ ਭਛਿਯੋ ਸਭੈ ਬਨਾਇ ॥੩੬੬॥
और न उपजा दूसर जग भछियो सभै बनाइ ॥३६६॥

अन्यः (विशालः) लोके न जातः, (काली) तान् सर्वान् खादितवान्। ३६६ इति ।

ਜੋ ਪੂਜਾ ਅਸਿਕੇਤੁ ਕੀ ਨਿਤ ਪ੍ਰਤਿ ਕਰੈ ਬਨਾਇ ॥
जो पूजा असिकेतु की नित प्रति करै बनाइ ॥

ये असिकेतुम् (महायुगम्) प्रतिदिनं पूजयन्ति,

ਤਿਨ ਪਰ ਅਪਨੋ ਹਾਥ ਦੈ ਅਸਿਧੁਜ ਲੇਤ ਬਚਾਇ ॥੩੬੭॥
तिन पर अपनो हाथ दै असिधुज लेत बचाइ ॥३६७॥

असिधुजः हस्तं दत्त्वा तान् तारयति। ३६७ इति ।

ਚੌਪਈ ॥
चौपई ॥

चतुर्विंशतिः : १.

ਦੁਸਟ ਦੈਤ ਕਛੁ ਬਾਤ ਨ ਜਾਨੀ ॥
दुसट दैत कछु बात न जानी ॥

दुष्टासुरः किमपि न अवगच्छति स्म।

ਮਹਾ ਕਾਲ ਤਨ ਪੁਨਿ ਰਿਸਿ ਠਾਨੀ ॥
महा काल तन पुनि रिसि ठानी ॥

महा काल प्रति (सः) पुनः क्रुद्धः अभवत्।

ਬਲ ਅਪਬਲ ਅਪਨੋ ਨ ਬਿਚਾਰਾ ॥
बल अपबल अपनो न बिचारा ॥

(सः) स्वस्य बलं दुर्बलतां च न मन्यते स्म।

ਗਰਬ ਠਾਨਿ ਜਿਯ ਬਹੁਰਿ ਹੰਕਾਰਾ ॥੩੬੮॥
गरब ठानि जिय बहुरि हंकारा ॥३६८॥

मम मनसि बहु गर्वः, गर्वः च गृहीतवान्। ३६८ इति ।

ਰੇ ਰੇ ਕਾਲ ਫੂਲਿ ਜਿਨਿ ਜਾਹੁ ॥
रे रे काल फूलि जिनि जाहु ॥

(वक्तुं च प्रवृत्तः) हे काल! तथा मा पुष्पं कुरु, २.

ਬਹੁਰਿ ਆਨਿ ਸੰਗ੍ਰਾਮ ਮਚਾਹੁ ॥
बहुरि आनि संग्राम मचाहु ॥

आगच्छ पुनः (मया सह) युद्धं कुरुत।