एकाग्रचित्तः आकाशे एकस्मिन् स्थाने स्थिरः अङ्गानि च अत्यन्तं श्वेताः सुन्दराः च आसन्
सः चक्षुषा अन्यं कञ्चित् न दृष्टवान् ।
मत्स्येषु लीनः मनः अन्यं न पश्यति स्म ॥३६७॥
महा मुनि तत्र गत्वा स्नानम् अकरोत्
एते गुरुः गत्वा स्नात्वा उत्थाय भगवतः मध्यस्थः,
स मत्स्यशत्रुः तावत्कालं अपि न निर्गतः आसीत् ।
किन्तु स मत्स्यशत्रुः, सूर्यास्तपर्यन्तं मत्स्ये ध्यानं समाहितवान्।३६८।
मत्स्यच्छेदकः (दुधिरा) तत्रैव मर्दनं कुर्वन् आसीत् ।
आकाशे अचञ्चलः स्थितः सूर्यास्तं अपि न चिन्तयति स्म
दृष्ट्वा (तस्याः) महामुनिः मोहितः |
तं दृष्ट्वा महामुनिः मौनं कृत्वा सप्तदशगुरुत्वेन स्वीकृतवान्।३६९।
मत्स्यपक्षिणः सप्तदशगुरुत्वेन स्वीकरणस्य वर्णनस्य समाप्तिः।
अधुना एकस्य लुब्धकस्य अष्टादशगुरुत्वेन स्वीकारस्य वर्णनं आरभ्यते
तोटक स्तन्जा
स्नानं जपं च गोबिन्दस्य गुणान् ।
स्नानं कृत्वा भगवतः स्तुतिं गायित्वा वनं जगाम मुनिः ।
यत्र सालः, तमालः, मधलः च ब्रिचैः अलङ्कृताः,...
यत्र सालतमालवृक्षाः तेषां वृक्षाणां घनच्छायायां च सूर्यप्रकाशः न प्राप्नुयात्।३७०।
तत्र (सः) विशालं तडागं दृष्टवान्।
मुनिः तत्र योगाभ्यासार्थम् अगच्छत्।
तत्र (दत्तमुनिः) एकं लुब्धकं अक्षराणि गोपयन्तं दृष्टवान्।
तत्र ऋषिः टङ्कं च पर्णान्तरं च ददर्श लुब्धकं सुवर्णमिव भव्यम्।३७१।
(सः) हस्ते धनुषः कम्पितः बाणः आसीत्।
तस्य हस्ते धनुः, बाणाः च श्वेतवर्णाः, येन सः बहून् मृगान् मारितवान्
(दत्तः) सम्पूर्णं भृत्यदलं सह आनयत्
निर्गतो मुनिः तत्तस्मात् प्रजेन सह ॥३७२॥
(तस्य) सुवर्णाङ्गानि प्रकाशन्ते स्म, .
सुवर्णवैभवस्य बहवः व्यक्तिः, २.
रात्रौ बहुभिः भृत्यैः सह मुनिः
दत्तर्षिणा सह ते सर्वे तं लुब्धकं ददृशुः ॥३७३॥
मुनिः उच्चैः जपति स्म (गृध्र इव) ।
ते मुनयः वज्रध्वनिं घोरं कोलाहलं तस्मिन् स्थाने च
मुनिजनाः स्थाने स्थाने जलं पिबन्ति स्म ।
नानादेशेषु विकीर्णाः स्वभोजनपानं प्रारब्धाः ॥३७४॥
(ऋषिः) शरीरे लघु विभूतिः आसीत् ।
ते ऋषयः श्वेतशरीरान् भस्मना लेप्य नानामुद्राभ्यासं च...
निउली सर्वाणि कार्याणि करोति स्म ।
नियोली (Purging of intestines) इत्यादीनि विविधानि कर्माणि कृतवान्, चतुर्दिक्षु भ्रमन्।३७५।
(तस्य) शरीरं अखण्डं अखण्डं च कामदेववत् |
कामतत्त्वं विना सर्वथा नानाभ्यासेषु लीनाः
जाताः सुन्दराः शिव इव। (भवति स्म) २.
तेषां जटा कुण्डलानि शिवस्य जटाव्यक्तिः प्रादुर्भूताः।३७६।।
(जाताः) शिवशिरसा निर्गता गङ्गाधारा इव प्रसरन्ति इव।
तेषां योगजटाकुण्डलाः शिवात् निर्गताः गङ्गायाः तरङ्गाः इव तरङ्गन्ति स्म
सर्वे तपस्विनः (दत्तसहिताः) महतीं तपः कृतवन्तः।
पूर्वतपस्वीनाम् अनुसृत्य तपः विविधाः ॥३७७॥
योगोपायान् बहून् यथोक्ताः वेदेषु ।
श्रुतिषु यानि विविधानि आचरणानि प्रकीर्तितानि, ते सर्वे एतैः ऋषिभिः कृताः