श्री दसम् ग्रन्थः

पुटः - 665


ਅਤਿ ਉਜਲ ਅੰਗ ਸੁਰੰਗ ਸੁਭੰ ॥
अति उजल अंग सुरंग सुभं ॥

एकाग्रचित्तः आकाशे एकस्मिन् स्थाने स्थिरः अङ्गानि च अत्यन्तं श्वेताः सुन्दराः च आसन्

ਨਹੀ ਆਨਿ ਬਿਲੋਕਤ ਆਪ ਦ੍ਰਿਗੰ ॥
नही आनि बिलोकत आप द्रिगं ॥

सः चक्षुषा अन्यं कञ्चित् न दृष्टवान् ।

ਇਹ ਭਾਤਿ ਰਹ੍ਯੋ ਗਡ ਮਛ ਮਨੰ ॥੩੬੭॥
इह भाति रह्यो गड मछ मनं ॥३६७॥

मत्स्येषु लीनः मनः अन्यं न पश्यति स्म ॥३६७॥

ਤਹਾ ਜਾਇ ਮਹਾ ਮੁਨਿ ਮਜਨ ਕੈ ॥
तहा जाइ महा मुनि मजन कै ॥

महा मुनि तत्र गत्वा स्नानम् अकरोत्

ਉਠਿ ਕੈ ਹਰਿ ਧਿਆਨ ਲਗਾ ਸੁਚ ਕੈ ॥
उठि कै हरि धिआन लगा सुच कै ॥

एते गुरुः गत्वा स्नात्वा उत्थाय भगवतः मध्यस्थः,

ਨ ਟਰੋ ਤਬ ਲੌ ਵਹ ਮਛ ਅਰੀ ॥
न टरो तब लौ वह मछ अरी ॥

स मत्स्यशत्रुः तावत्कालं अपि न निर्गतः आसीत् ।

ਰਥ ਸੂਰ ਅਥਿਓ ਨਹ ਡੀਠ ਟਰੀ ॥੩੬੮॥
रथ सूर अथिओ नह डीठ टरी ॥३६८॥

किन्तु स मत्स्यशत्रुः, सूर्यास्तपर्यन्तं मत्स्ये ध्यानं समाहितवान्।३६८।

ਥਰਕੰਤ ਰਹਾ ਨਭਿ ਮਛ ਕਟੰ ॥
थरकंत रहा नभि मछ कटं ॥

मत्स्यच्छेदकः (दुधिरा) तत्रैव मर्दनं कुर्वन् आसीत् ।

ਰਥ ਭਾਨੁ ਹਟਿਓ ਨਹੀ ਧ੍ਯਾਨ ਛੁਟੰ ॥
रथ भानु हटिओ नही ध्यान छुटं ॥

आकाशे अचञ्चलः स्थितः सूर्यास्तं अपि न चिन्तयति स्म

ਅਵਿਲੋਕ ਮਹਾ ਮੁਨਿ ਮੋਹਿ ਰਹਿਓ ॥
अविलोक महा मुनि मोहि रहिओ ॥

दृष्ट्वा (तस्याः) महामुनिः मोहितः |

ਗੁਰੁ ਸਤ੍ਰਸਵੋ ਕਰ ਤਾਸੁ ਕਹਿਓ ॥੩੬੯॥
गुरु सत्रसवो कर तासु कहिओ ॥३६९॥

तं दृष्ट्वा महामुनिः मौनं कृत्वा सप्तदशगुरुत्वेन स्वीकृतवान्।३६९।

ਇਤਿ ਸਤਾਰਵੋ ਗੁਰੂ ਦੁਧੀਰਾ ਸਮਾਪਤੰ ॥੧੭॥
इति सतारवो गुरू दुधीरा समापतं ॥१७॥

मत्स्यपक्षिणः सप्तदशगुरुत्वेन स्वीकरणस्य वर्णनस्य समाप्तिः।

ਅਥ ਮ੍ਰਿਗਹਾ ਅਠਾਰਸਵੋ ਗੁਰੂ ਬਰਨਨੰ ॥
अथ म्रिगहा अठारसवो गुरू बरननं ॥

अधुना एकस्य लुब्धकस्य अष्टादशगुरुत्वेन स्वीकारस्य वर्णनं आरभ्यते

ਤੋਟਕ ਛੰਦ ॥
तोटक छंद ॥

तोटक स्तन्जा

ਕਰਿ ਮਜਨ ਗੋਬਿੰਦ ਗਾਇ ਗੁਨੰ ॥
करि मजन गोबिंद गाइ गुनं ॥

स्नानं जपं च गोबिन्दस्य गुणान् ।

ਉਠਿ ਜਾਤਿ ਭਏ ਬਨ ਮਧਿ ਮੁਨੰ ॥
उठि जाति भए बन मधि मुनं ॥

स्नानं कृत्वा भगवतः स्तुतिं गायित्वा वनं जगाम मुनिः ।

ਜਹ ਸਾਲ ਤਮਾਲ ਮਢਾਲ ਲਸੈ ॥
जह साल तमाल मढाल लसै ॥

यत्र सालः, तमालः, मधलः च ब्रिचैः अलङ्कृताः,...

ਰਥ ਸੂਰਜ ਕੇ ਪਗ ਬਾਜ ਫਸੈ ॥੩੭੦॥
रथ सूरज के पग बाज फसै ॥३७०॥

यत्र सालतमालवृक्षाः तेषां वृक्षाणां घनच्छायायां च सूर्यप्रकाशः न प्राप्नुयात्।३७०।

ਅਵਿਲੋਕ ਤਹਾ ਇਕ ਤਾਲ ਮਹਾ ॥
अविलोक तहा इक ताल महा ॥

तत्र (सः) विशालं तडागं दृष्टवान्।

ਰਿਖਿ ਜਾਤ ਭਏ ਹਿਤ ਜੋਗ ਜਹਾ ॥
रिखि जात भए हित जोग जहा ॥

मुनिः तत्र योगाभ्यासार्थम् अगच्छत्।

ਤਹ ਪਤ੍ਰਣ ਮਧ ਲਹ੍ਯੋ ਮ੍ਰਿਗਹਾ ॥
तह पत्रण मध लह्यो म्रिगहा ॥

तत्र (दत्तमुनिः) एकं लुब्धकं अक्षराणि गोपयन्तं दृष्टवान्।

ਤਨ ਸੋਭਤ ਕੰਚਨ ਸੁਧ ਪ੍ਰਭਾ ॥੩੭੧॥
तन सोभत कंचन सुध प्रभा ॥३७१॥

तत्र ऋषिः टङ्कं च पर्णान्तरं च ददर्श लुब्धकं सुवर्णमिव भव्यम्।३७१।

ਕਰਿ ਸੰਧਿਤ ਬਾਣ ਕਮਾਣ ਸਿਤੰ ॥
करि संधित बाण कमाण सितं ॥

(सः) हस्ते धनुषः कम्पितः बाणः आसीत्।

ਮ੍ਰਿਗ ਮਾਰਤ ਕੋਟ ਕਰੋਰ ਕਿਤੰ ॥
म्रिग मारत कोट करोर कितं ॥

तस्य हस्ते धनुः, बाणाः च श्वेतवर्णाः, येन सः बहून् मृगान् मारितवान्

ਸਭ ਸੈਨ ਮੁਨੀਸਰ ਸੰਗਿ ਲਏ ॥
सभ सैन मुनीसर संगि लए ॥

(दत्तः) सम्पूर्णं भृत्यदलं सह आनयत्

ਜਹ ਕਾਨਨ ਥੋ ਤਹ ਜਾਤ ਭਏ ॥੩੭੨॥
जह कानन थो तह जात भए ॥३७२॥

निर्गतो मुनिः तत्तस्मात् प्रजेन सह ॥३७२॥

ਕਨਕੰ ਦੁਤਿ ਉਜਲ ਅੰਗ ਸਨੇ ॥
कनकं दुति उजल अंग सने ॥

(तस्य) सुवर्णाङ्गानि प्रकाशन्ते स्म, .

ਮੁਨਿ ਰਾਜ ਮਨੰ ਰਿਤੁ ਰਾਜ ਬਨੇ ॥
मुनि राज मनं रितु राज बने ॥

सुवर्णवैभवस्य बहवः व्यक्तिः, २.

ਰਿਖਿ ਸੰਗ ਸਖਾ ਨਿਸਿ ਬਹੁਤ ਲਏ ॥
रिखि संग सखा निसि बहुत लए ॥

रात्रौ बहुभिः भृत्यैः सह मुनिः

ਤਿਹ ਬਾਰਿਧ ਦੂਜ ਬਿਲੋਕਿ ਗਏ ॥੩੭੩॥
तिह बारिध दूज बिलोकि गए ॥३७३॥

दत्तर्षिणा सह ते सर्वे तं लुब्धकं ददृशुः ॥३७३॥

ਰਿਖਿ ਬੋਲਤ ਘੋਰਤ ਨਾਦ ਨਵੰ ॥
रिखि बोलत घोरत नाद नवं ॥

मुनिः उच्चैः जपति स्म (गृध्र इव) ।

ਤਿਹ ਠਉਰ ਕੁਲਾਹਲ ਉਚ ਹੂਅੰ ॥
तिह ठउर कुलाहल उच हूअं ॥

ते मुनयः वज्रध्वनिं घोरं कोलाहलं तस्मिन् स्थाने च

ਜਲ ਪੀਵਤ ਠਉਰ ਹੀ ਠਉਰ ਮੁਨੀ ॥
जल पीवत ठउर ही ठउर मुनी ॥

मुनिजनाः स्थाने स्थाने जलं पिबन्ति स्म ।

ਬਨ ਮਧਿ ਮਨੋ ਰਿਖ ਮਾਲ ਬਨੀ ॥੩੭੪॥
बन मधि मनो रिख माल बनी ॥३७४॥

नानादेशेषु विकीर्णाः स्वभोजनपानं प्रारब्धाः ॥३७४॥

ਅਤਿ ਉਜਲ ਅੰਗ ਬਿਭੂਤ ਧਰੈ ॥
अति उजल अंग बिभूत धरै ॥

(ऋषिः) शरीरे लघु विभूतिः आसीत् ।

ਬਹੁ ਭਾਤਿ ਨ੍ਯਾਸ ਅਨਾਸ ਕਰੈ ॥
बहु भाति न्यास अनास करै ॥

ते ऋषयः श्वेतशरीरान् भस्मना लेप्य नानामुद्राभ्यासं च...

ਨਿਵਲ੍ਰਯਾਦਿਕ ਸਰਬੰ ਕਰਮ ਕੀਏ ॥
निवल्रयादिक सरबं करम कीए ॥

निउली सर्वाणि कार्याणि करोति स्म ।

ਰਿਖਿ ਸਰਬ ਚਹੂੰ ਚਕ ਦਾਸ ਥੀਏ ॥੩੭੫॥
रिखि सरब चहूं चक दास थीए ॥३७५॥

नियोली (Purging of intestines) इत्यादीनि विविधानि कर्माणि कृतवान्, चतुर्दिक्षु भ्रमन्।३७५।

ਅਨਭੰਗ ਅਖੰਡ ਅਨੰਗ ਤਨੰ ॥
अनभंग अखंड अनंग तनं ॥

(तस्य) शरीरं अखण्डं अखण्डं च कामदेववत् |

ਬਹੁ ਸਾਧਤ ਨ੍ਯਾਸ ਸੰਨ੍ਯਾਸ ਬਨੰ ॥
बहु साधत न्यास संन्यास बनं ॥

कामतत्त्वं विना सर्वथा नानाभ्यासेषु लीनाः

ਜਟ ਸੋਹਤ ਜਾਨੁਕ ਧੂਰ ਜਟੀ ॥
जट सोहत जानुक धूर जटी ॥

जाताः सुन्दराः शिव इव। (भवति स्म) २.

ਸਿਵ ਕੀ ਜਨੁ ਜੋਗ ਜਟਾ ਪ੍ਰਗਟੀ ॥੩੭੬॥
सिव की जनु जोग जटा प्रगटी ॥३७६॥

तेषां जटा कुण्डलानि शिवस्य जटाव्यक्तिः प्रादुर्भूताः।३७६।।

ਸਿਵ ਤੇ ਜਨੁ ਗੰਗ ਤਰੰਗ ਛੁਟੇ ॥
सिव ते जनु गंग तरंग छुटे ॥

(जाताः) शिवशिरसा निर्गता गङ्गाधारा इव प्रसरन्ति इव।

ਇਹ ਹੁਇ ਜਨ ਜੋਗ ਜਟਾ ਪ੍ਰਗਟੇ ॥
इह हुइ जन जोग जटा प्रगटे ॥

तेषां योगजटाकुण्डलाः शिवात् निर्गताः गङ्गायाः तरङ्गाः इव तरङ्गन्ति स्म

ਤਪ ਸਰਬ ਤਪੀਸਨ ਕੇ ਸਬ ਹੀ ॥
तप सरब तपीसन के सब ही ॥

सर्वे तपस्विनः (दत्तसहिताः) महतीं तपः कृतवन्तः।

ਮੁਨਿ ਜੇ ਸਬ ਛੀਨ ਲਏ ਤਬ ਹੀ ॥੩੭੭॥
मुनि जे सब छीन लए तब ही ॥३७७॥

पूर्वतपस्वीनाम् अनुसृत्य तपः विविधाः ॥३७७॥

ਸ੍ਰੁਤ ਜੇਤਿਕ ਨ੍ਯਾਸ ਉਦਾਸ ਕਹੇ ॥
स्रुत जेतिक न्यास उदास कहे ॥

योगोपायान् बहून् यथोक्ताः वेदेषु ।

ਸਬ ਹੀ ਰਿਖਿ ਅੰਗਨ ਜਾਨ ਲਏ ॥
सब ही रिखि अंगन जान लए ॥

श्रुतिषु यानि विविधानि आचरणानि प्रकीर्तितानि, ते सर्वे एतैः ऋषिभिः कृताः