बनारसस्य एकस्य शाहस्य नाम बिशनदत्तः आसीत् ।
तस्य बहु धनम् आसीत्; विश्व मतिः तस्य पत्नी आसीत्।(1)
चौपाई
बनिया व्यापाराय (कुत्रचित् बहिः) अगच्छत्
एकदा शाहः व्यापाराय बहिः गतः तदा पत्नी यौनसम्बन्धस्य आग्रहेण अतीव दुःखिता अभवत् ।
सः तया स्त्रिया न त्यक्तः
सा स्वं नियन्त्रयितुं न शक्नोति स्म, प्रेम्णः कृते पुरुषं आहूतवती ।
सा सहवासेन गर्भवती अभवत् ।
यौनक्रीडायाः सह सा गर्भवती अभवत्, कठिनप्रयत्नेन अपि सा गर्भपातं कर्तुं न शक्नोति स्म ।
नवमासाभ्यन्तरे (सा स्त्रिया) पुत्रं जनयामास ।
नवमासाभ्यन्तरे पुत्रः जातः, तस्मिन् दिने शाहः अपि पुनः आगतः।(3)
बनियाः क्रुद्धः सन् उक्तवान् ।
शाहः सम्यक् क्रोधेन पृष्टवान् - अहो स्त्री त्वं व्यभिचारे प्रवृत्ता।
(यतो हि) अनुग्रहरहितः पुत्रः न भवितुम् अर्हति।
'प्रणयं विना पुत्रः न जायते, यथा सर्वे युवानः वृद्धाः च एतत् जानन्ति।'(4)
(स्त्री प्रत्युवाच-) हे शाह! अहं वदामि
'शृणु मम शाह, कथां कथयिष्यामि, तत् भवतः हृदयात् सर्वान् संशयान् निर्मूलयिष्यति।'
भवतः गृहे एकः जोगी आगतः
'भवतः अभावे अस्माकं गृहे योगी आगतः, तस्य परोपकारात् अयं पुत्रः जायते।'(5)
दोहिरा
'मुर्जनाथ जोगी अस्माकं गृहम् आगतः आसीत्,
'दृष्ट्या मया सह प्रेमं कृत्वा एतत् बालकं दत्तवान्।'(6)
एतत् ज्ञात्वा शाहः तुष्टः सन् निमीलितवान् ।
दर्शनद्वारा बालकं युक्तं योगिनं प्रशंसयामास।(7)(1)
नवसप्ततितमः शुभच्रितराणां दृष्टान्तः राजमन्त्रीसंवादः, आशीर्वादेन सम्पन्नः।(७९)(१३३५)
दोहिरा
बृन्दबने नन्दगृहे कृष्णः प्रकटितः ।
त्रिप्रदेशाः च सर्वे प्रणामं कर्तुं प्रभवन्ति स्म।(I)
चौपाई
सर्वे गोपीः तस्य स्तुतिं गायन्ति स्म
सर्वे गोपीः क्षीरदासीः तस्य स्तुतिं गायन्ति स्म, शिरसा प्रणम्य च।
(तस्य कृते) तेषां हृदयेषु महती प्रेम आसीत्
तेषां मनसि प्रेम अवतरत्, तस्य उपरि शरीरात्मनः च त्यागं कर्तुम् इच्छन्ति स्म।(2)
(तत्र) राधा नाम गोपी निवसति स्म।
एकः गोपी राधा नाम आसीत्, यः कृष्णः कृष्णः इति उच्चारं कृत्वा ध्यायति स्म।
(सः) जगतः स्वामी प्रेम्णा पतितः आसीत्
सा कृष्णे प्रेम्णा विसृज्य अनौस्टेरेव प्रीतितारम्।(3)।
दोहिरा
गृहकार्यं सर्वं परित्यज्य सा सर्वदा 'कृष्ण' इति कथयति स्म। कृष्णः ।'
तथा च, दिने दिने शुकः इव तस्य नाम पुनः पुनः वदति स्म।(4)
चौपाई
सा मातापितृभ्यः अपि न बिभेति
सा कदापि मातुः पितुः वा चिन्तां न कृतवती, 'कृष्ण, कृष्ण' इति पठति स्म ।
सा तं द्रष्टुं प्रतिदिनं जागर्ति स्म
सा प्रतिदिनं तं द्रष्टुं गच्छति स्म, परन्तु नन्दं यशोदां च दृष्ट्वा लज्जिता अभवत्।(5)
सवैय्य
तस्य स्वरूपं सुन्दरं, तस्य शरीरं च अलङ्कारैः अलङ्कृतम् आसीत् ।
प्राङ्गणे सर्वे समागताः आसन्, यदा कृष्णः किमपि उक्तवान्।