श्री दसम् ग्रन्थः

पुटः - 902


ਬਨਿਕ ਏਕ ਬਾਨਾਰਸੀ ਬਿਸਨ ਦਤ ਤਿਹ ਨਾਮ ॥
बनिक एक बानारसी बिसन दत तिह नाम ॥

बनारसस्य एकस्य शाहस्य नाम बिशनदत्तः आसीत् ।

ਬਿਸ੍ਵ ਮਤੀ ਤਾ ਕੀ ਤ੍ਰਿਯਾ ਧਨ ਜਾ ਕੋ ਬਹੁ ਧਾਮ ॥੧॥
बिस्व मती ता की त्रिया धन जा को बहु धाम ॥१॥

तस्य बहु धनम् आसीत्; विश्व मतिः तस्य पत्नी आसीत्।(1)

ਚੌਪਈ ॥
चौपई ॥

चौपाई

ਬਨਿਯੋ ਹੇਤ ਬਨਿਜ ਕੋ ਗਯੋ ॥
बनियो हेत बनिज को गयो ॥

बनिया व्यापाराय (कुत्रचित् बहिः) अगच्छत्

ਮੈਨ ਦੁਖ੍ਯ ਤ੍ਰਿਯ ਕੋ ਅਤਿ ਦਯੋ ॥
मैन दुख्य त्रिय को अति दयो ॥

एकदा शाहः व्यापाराय बहिः गतः तदा पत्नी यौनसम्बन्धस्य आग्रहेण अतीव दुःखिता अभवत् ।

ਤਿਹ ਤ੍ਰਿਯ ਪੈ ਤੇ ਰਹਿਯੋ ਨ ਜਾਈ ॥
तिह त्रिय पै ते रहियो न जाई ॥

सः तया स्त्रिया न त्यक्तः

ਕੇਲ ਕਿਯੋ ਇਕ ਪੁਰਖ ਬੁਲਾਈ ॥੨॥
केल कियो इक पुरख बुलाई ॥२॥

सा स्वं नियन्त्रयितुं न शक्नोति स्म, प्रेम्णः कृते पुरुषं आहूतवती ।

ਕੇਲ ਕਮਾਤ ਗਰਭ ਰਹਿ ਗਯੋ ॥
केल कमात गरभ रहि गयो ॥

सा सहवासेन गर्भवती अभवत् ।

ਕੀਨੇ ਜਤਨ ਦੂਰਿ ਨਹਿ ਭਯੋ ॥
कीने जतन दूरि नहि भयो ॥

यौनक्रीडायाः सह सा गर्भवती अभवत्, कठिनप्रयत्नेन अपि सा गर्भपातं कर्तुं न शक्नोति स्म ।

ਨਵ ਮਾਸਨ ਪਾਛੇ ਸੁਤ ਜਾਯੋ ॥
नव मासन पाछे सुत जायो ॥

नवमासाभ्यन्तरे (सा स्त्रिया) पुत्रं जनयामास ।

ਤਵਨਹਿ ਦਿਵਸ ਬਨਿਕ ਘਰ ਆਯੋ ॥੩॥
तवनहि दिवस बनिक घर आयो ॥३॥

नवमासाभ्यन्तरे पुत्रः जातः, तस्मिन् दिने शाहः अपि पुनः आगतः।(3)

ਬਨਿਕ ਕੋਪ ਕਰਿ ਬਚਨ ਸੁਨਾਯੋ ॥
बनिक कोप करि बचन सुनायो ॥

बनियाः क्रुद्धः सन् उक्तवान् ।

ਕਛੁ ਤ੍ਰਿਯ ਤੈ ਬਿਭਚਾਰ ਕਮਾਯੋ ॥
कछु त्रिय तै बिभचार कमायो ॥

शाहः सम्यक् क्रोधेन पृष्टवान् - अहो स्त्री त्वं व्यभिचारे प्रवृत्ता।

ਭੋਗ ਕਰੇ ਬਿਨੁ ਪੂਤ ਨ ਹੋਈ ॥
भोग करे बिनु पूत न होई ॥

(यतो हि) अनुग्रहरहितः पुत्रः न भवितुम् अर्हति।

ਬਾਲ ਬ੍ਰਿਧ ਜਾਨਤ ਸਭ ਕੋਈ ॥੪॥
बाल ब्रिध जानत सभ कोई ॥४॥

'प्रणयं विना पुत्रः न जायते, यथा सर्वे युवानः वृद्धाः च एतत् जानन्ति।'(4)

ਸੁਨਹੁ ਸਾਹੁ ਮੈ ਕਥਾ ਸੁਨਾਊ ॥
सुनहु साहु मै कथा सुनाऊ ॥

(स्त्री प्रत्युवाच-) हे शाह! अहं वदामि

ਤੁਮਰੇ ਚਿਤ ਕੋ ਭਰਮੁ ਮਿਟਾਊ ॥
तुमरे चित को भरमु मिटाऊ ॥

'शृणु मम शाह, कथां कथयिष्यामि, तत् भवतः हृदयात् सर्वान् संशयान् निर्मूलयिष्यति।'

ਇਕ ਜੋਗੀ ਤੁਮਰੇ ਗ੍ਰਿਹ ਆਯੋ ॥
इक जोगी तुमरे ग्रिह आयो ॥

भवतः गृहे एकः जोगी आगतः

ਤਿਹ ਪ੍ਰਸਾਦਿ ਤੇ ਗ੍ਰਿਹ ਸੁਤ ਪਾਯੋ ॥੫॥
तिह प्रसादि ते ग्रिह सुत पायो ॥५॥

'भवतः अभावे अस्माकं गृहे योगी आगतः, तस्य परोपकारात् अयं पुत्रः जायते।'(5)

ਦੋਹਰਾ ॥
दोहरा ॥

दोहिरा

ਮੁਰਜ ਨਾਥ ਜੋਗੀ ਹੁਤੋ ਸੋ ਆਯੋ ਇਹ ਧਾਮ ॥
मुरज नाथ जोगी हुतो सो आयो इह धाम ॥

'मुर्जनाथ जोगी अस्माकं गृहम् आगतः आसीत्,

ਦ੍ਰਿਸਟਿ ਭੋਗ ਮੋ ਸੌ ਕਿਯੌ ਸੁਤ ਦੀਨੋ ਗ੍ਰਿਹ ਰਾਮ ॥੬॥
द्रिसटि भोग मो सौ कियौ सुत दीनो ग्रिह राम ॥६॥

'दृष्ट्या मया सह प्रेमं कृत्वा एतत् बालकं दत्तवान्।'(6)

ਬਨਿਕ ਬਚਨ ਸੁਨਿ ਚੁਪ ਰਹਿਯੋ ਮਨ ਮੈ ਭਯੋ ਪ੍ਰਸੰਨ੍ਯ ॥
बनिक बचन सुनि चुप रहियो मन मै भयो प्रसंन्य ॥

एतत् ज्ञात्वा शाहः तुष्टः सन् निमीलितवान् ।

ਦ੍ਰਿਸਟਿ ਭੋਗ ਜਿਨਿ ਸੁਤ ਦਿਯੌ ਧਰਨੀ ਤਲ ਸੋ ਧੰਨ੍ਯ ॥੭॥
द्रिसटि भोग जिनि सुत दियौ धरनी तल सो धंन्य ॥७॥

दर्शनद्वारा बालकं युक्तं योगिनं प्रशंसयामास।(7)(1)

ਇਤਿ ਸ੍ਰੀ ਚਰਿਤ੍ਰ ਪਖ੍ਯਾਨੇ ਤ੍ਰਿਯਾ ਚਰਿਤ੍ਰੇ ਮੰਤ੍ਰੀ ਭੂਪ ਸੰਬਾਦੇ ਉਨਾਸੀਵੋ ਚਰਿਤ੍ਰ ਸਮਾਪਤਮ ਸਤੁ ਸੁਭਮ ਸਤੁ ॥੭੯॥੧੩੩੭॥ਅਫਜੂੰ॥
इति स्री चरित्र पख्याने त्रिया चरित्रे मंत्री भूप संबादे उनासीवो चरित्र समापतम सतु सुभम सतु ॥७९॥१३३७॥अफजूं॥

नवसप्ततितमः शुभच्रितराणां दृष्टान्तः राजमन्त्रीसंवादः, आशीर्वादेन सम्पन्नः।(७९)(१३३५)

ਦੋਹਰਾ ॥
दोहरा ॥

दोहिरा

ਬਿੰਦ੍ਰਾਬਨ ਗ੍ਰਿਹ ਨੰਦ ਕੇ ਕਾਨ੍ਰਹ ਲਯੋ ਅਵਤਾਰ ॥
बिंद्राबन ग्रिह नंद के कान्रह लयो अवतार ॥

बृन्दबने नन्दगृहे कृष्णः प्रकटितः ।

ਤੀਨਿ ਲੋਕ ਜਾ ਕੋ ਸਦਾ ਨਿਤਿ ਉਠਿ ਕਰਤ ਜੁਹਾਰ ॥੧॥
तीनि लोक जा को सदा निति उठि करत जुहार ॥१॥

त्रिप्रदेशाः च सर्वे प्रणामं कर्तुं प्रभवन्ति स्म।(I)

ਚੌਪਈ ॥
चौपई ॥

चौपाई

ਸਭ ਗੋਪੀ ਤਾ ਕੇ ਗੁਨ ਗਾਵਹਿ ॥
सभ गोपी ता के गुन गावहि ॥

सर्वे गोपीः तस्य स्तुतिं गायन्ति स्म

ਨਿਤਿਯ ਕਿਸਨ ਕਹ ਸੀਸ ਝੁਕਾਵਹਿ ॥
नितिय किसन कह सीस झुकावहि ॥

सर्वे गोपीः क्षीरदासीः तस्य स्तुतिं गायन्ति स्म, शिरसा प्रणम्य च।

ਮਨ ਮਹਿ ਬਸ੍ਯੋ ਪ੍ਰੇਮ ਅਤਿ ਭਾਰੀ ॥
मन महि बस्यो प्रेम अति भारी ॥

(तस्य कृते) तेषां हृदयेषु महती प्रेम आसीत्

ਤਨ ਮਨ ਦੇਤ ਅਪਨੋ ਵਾਰੀ ॥੨॥
तन मन देत अपनो वारी ॥२॥

तेषां मनसि प्रेम अवतरत्, तस्य उपरि शरीरात्मनः च त्यागं कर्तुम् इच्छन्ति स्म।(2)

ਰਾਧਾ ਨਾਮ ਗੋਪਿ ਇਕ ਰਹੈ ॥
राधा नाम गोपि इक रहै ॥

(तत्र) राधा नाम गोपी निवसति स्म।

ਕ੍ਰਿਸਨ ਕ੍ਰਿਸਨ ਮੁਖ ਤੇ ਨਿਤਿ ਕਹੈ ॥
क्रिसन क्रिसन मुख ते निति कहै ॥

एकः गोपी राधा नाम आसीत्, यः कृष्णः कृष्णः इति उच्चारं कृत्वा ध्यायति स्म।

ਜਗਨਾਯਕ ਸੌ ਪ੍ਰੇਮ ਲਗਾਯੋ ॥
जगनायक सौ प्रेम लगायो ॥

(सः) जगतः स्वामी प्रेम्णा पतितः आसीत्

ਸੂਤ ਸਿਧਨ ਕੀ ਭਾਤਿ ਬਢਾਯੋ ॥੩॥
सूत सिधन की भाति बढायो ॥३॥

सा कृष्णे प्रेम्णा विसृज्य अनौस्टेरेव प्रीतितारम्।(3)।

ਦੋਹਰਾ ॥
दोहरा ॥

दोहिरा

ਕ੍ਰਿਸਨ ਕ੍ਰਿਸਨ ਮੁਖ ਤੇ ਕਹੈ ਛੋਰਿ ਧਾਮ ਕੋ ਕਾਮ ॥
क्रिसन क्रिसन मुख ते कहै छोरि धाम को काम ॥

गृहकार्यं सर्वं परित्यज्य सा सर्वदा 'कृष्ण' इति कथयति स्म। कृष्णः ।'

ਨਿਸਦਿਨ ਰਟਤ ਬਿਹੰਗ ਜ੍ਯੋ ਜਗਨਾਯਕ ਕੋ ਨਾਮ ॥੪॥
निसदिन रटत बिहंग ज्यो जगनायक को नाम ॥४॥

तथा च, दिने दिने शुकः इव तस्य नाम पुनः पुनः वदति स्म।(4)

ਚੌਪਈ ॥
चौपई ॥

चौपाई

ਤ੍ਰਾਸ ਨ ਪਿਤੁ ਮਾਤਾ ਕੋ ਕਰੈ ॥
त्रास न पितु माता को करै ॥

सा मातापितृभ्यः अपि न बिभेति

ਕ੍ਰਿਸਨ ਕ੍ਰਿਸਨ ਮੁਖ ਤੇ ਉਚਰੈ ॥
क्रिसन क्रिसन मुख ते उचरै ॥

सा कदापि मातुः पितुः वा चिन्तां न कृतवती, 'कृष्ण, कृष्ण' इति पठति स्म ।

ਹੇਰਨਿ ਤਾਹਿ ਨਿਤ ਉਠਿ ਆਵੈ ॥
हेरनि ताहि नित उठि आवै ॥

सा तं द्रष्टुं प्रतिदिनं जागर्ति स्म

ਨੰਦ ਜਸੋਮਤਿ ਦੇਖਿ ਲਜਾਵੈ ॥੫॥
नंद जसोमति देखि लजावै ॥५॥

सा प्रतिदिनं तं द्रष्टुं गच्छति स्म, परन्तु नन्दं यशोदां च दृष्ट्वा लज्जिता अभवत्।(5)

ਸਵੈਯਾ ॥
सवैया ॥

सवैय्य

ਜੋਬਨ ਜੇਬ ਜਗੇ ਅਤਿ ਸੁੰਦਰ ਜਾਤ ਜਰਾਵ ਜੁਰੀ ਕਹ ਨਾਤੈ ॥
जोबन जेब जगे अति सुंदर जात जराव जुरी कह नातै ॥

तस्य स्वरूपं सुन्दरं, तस्य शरीरं च अलङ्कारैः अलङ्कृतम् आसीत् ।

ਅੰਗ ਹੁਤੇ ਬ੍ਰਿਜ ਲੋਗ ਸਭੇ ਹਰਿ ਰਾਇ ਬਨਾਇ ਕਹੀ ਇਕ ਬਾਤੈ ॥
अंग हुते ब्रिज लोग सभे हरि राइ बनाइ कही इक बातै ॥

प्राङ्गणे सर्वे समागताः आसन्, यदा कृष्णः किमपि उक्तवान्।