श्री दसम् ग्रन्थः

पुटः - 122


ਜਾਪਣ ਤੇਗੀ ਆਰੇ ਮਿਆਨੋ ਧੂਹੀਆਂ ॥
जापण तेगी आरे मिआनो धूहीआं ॥

आकृष्यमाणः खड्गः आरा इव दृश्यते ।

ਜੋਧੇ ਵਡੇ ਮੁਨਾਰੇ ਜਾਪਨ ਖੇਤ ਵਿਚ ॥
जोधे वडे मुनारे जापन खेत विच ॥

योद्धा युद्धक्षेत्रे उच्चमीनारा इव दृश्यन्ते।

ਦੇਵੀ ਆਪ ਸਵਾਰੇ ਪਬ ਜਵੇਹਣੇ ॥
देवी आप सवारे पब जवेहणे ॥

देवी स्वयम् एतान् गिरिरूपान् राक्षसान् जघान |

ਕਦੇ ਨ ਆਖਨ ਹਾਰੇ ਧਾਵਨ ਸਾਹਮਣੇ ॥
कदे न आखन हारे धावन साहमणे ॥

ते कदापि पराजयशब्दं न उक्त्वा देव्या पुरतः धावन्ति स्म ।

ਦੁਰਗਾ ਸਭ ਸੰਘਾਰੇ ਰਾਕਸਿ ਖੜਗ ਲੈ ॥੧੫॥
दुरगा सभ संघारे राकसि खड़ग लै ॥१५॥

दुर्गा खड्गधारिणी सर्वान् राक्षसान् जघान ॥१५॥

ਪਉੜੀ ॥
पउड़ी ॥

पौरि

ਉਮਲ ਲਥੇ ਜੋਧੇ ਮਾਰੂ ਬਜਿਆ ॥
उमल लथे जोधे मारू बजिआ ॥

घातकं युद्धसङ्गीतं ध्वनितम्, योद्धाः च उत्साहेन युद्धक्षेत्रे आगतवन्तः ।

ਬਦਲ ਜਿਉ ਮਹਿਖਾਸੁਰ ਰਣ ਵਿਚਿ ਗਜਿਆ ॥
बदल जिउ महिखासुर रण विचि गजिआ ॥

महिषासुरः मेघ इव क्षेत्रे गर्जति स्म |

ਇੰਦ੍ਰ ਜੇਹਾ ਜੋਧਾ ਮੈਥਉ ਭਜਿਆ ॥
इंद्र जेहा जोधा मैथउ भजिआ ॥

इन्द्रसदृशो योद्धा मम पलायत |

ਕਉਣ ਵਿਚਾਰੀ ਦੁਰਗਾ ਜਿਨ ਰਣੁ ਸਜਿਆ ॥੧੬॥
कउण विचारी दुरगा जिन रणु सजिआ ॥१६॥

कोऽयं कृपणः दुर्गा मया सह युद्धाय आगता १६.

ਵਜੇ ਢੋਲ ਨਗਾਰੇ ਦਲਾਂ ਮੁਕਾਬਲਾ ॥
वजे ढोल नगारे दलां मुकाबला ॥

दुन्दुभिस्तूरिकाश्च सेनाः परस्परं आक्रमिताः |

ਤੀਰ ਫਿਰੈ ਰੈਬਾਰੇ ਆਮ੍ਹੋ ਸਾਮ੍ਹਣੇ ॥
तीर फिरै रैबारे आम्हो साम्हणे ॥

शराः मार्गदर्शकरूपेण विपरीतरूपेण गच्छन्ति।

ਅਗਣਤ ਬੀਰ ਸੰਘਾਰੇ ਲਗਦੀ ਕੈਬਰੀ ॥
अगणत बीर संघारे लगदी कैबरी ॥

बाणप्रहारेन असंख्य योद्धा हताः |

ਡਿਗੇ ਜਾਣਿ ਮੁਨਾਰੇ ਮਾਰੇ ਬਿਜੁ ਦੇ ॥
डिगे जाणि मुनारे मारे बिजु दे ॥

विद्युद् आहता इव मीनार इव पतन्।

ਖੁਲੀ ਵਾਲੀਂ ਦੈਤ ਅਹਾੜੇ ਸਭੇ ਸੂਰਮੇ ॥
खुली वालीं दैत अहाड़े सभे सूरमे ॥

अबद्धकेशाः सर्वे दैत्ययोद्धाः पीडिताः |

ਸੁਤੇ ਜਾਣਿ ਜਟਾਲੇ ਭੰਗਾਂ ਖਾਇ ਕੈ ॥੧੭॥
सुते जाणि जटाले भंगां खाइ कै ॥१७॥

जटाकुण्डलाः सन्यासाः मादकशङ्खान् खादित्वा सुप्ताः इव दृश्यन्ते।१७।

ਪਉੜੀ ॥
पउड़ी ॥

पौरि

ਦੁਹਾਂ ਕੰਧਾਰਾਂ ਮੁਹਿ ਜੁੜੇ ਨਾਲਿ ਧਉਸਾ ਭਾਰੀ ॥
दुहां कंधारां मुहि जुड़े नालि धउसा भारी ॥

उभौ सैन्यौ परस्परं सम्मुखौ स्तः प्रतिध्वनितबृहत्तुरहीना सह।

ਕੜਕ ਉਠਿਆ ਫਉਜ ਤੇ ਵਡਾ ਅਹੰਕਾਰੀ ॥
कड़क उठिआ फउज ते वडा अहंकारी ॥

सेनायाः अत्यन्तं अहंकारी योद्धा गर्जति स्म |

ਲੈ ਕੈ ਚਲਿਆ ਸੂਰਮੇ ਨਾਲਿ ਵਡੇ ਹਜਾਰੀ ॥
लै कै चलिआ सूरमे नालि वडे हजारी ॥

सः सहस्रैः महाबलैः सह युद्धक्षेत्रं प्रति गच्छति।

ਮਿਆਨੋ ਖੰਡਾ ਧੂਹਿਆ ਮਹਖਾਸੁਰ ਭਾਰੀ ॥
मिआनो खंडा धूहिआ महखासुर भारी ॥

महिषासुरः स्वस्य विशालं द्विधातुं खड्गं स्वस्य स्कन्धात् बहिः आकृष्य ।

ਉਮਲ ਲਥੇ ਸੂਰਮੇ ਮਾਰ ਮਚੀ ਕਰਾਰੀ ॥
उमल लथे सूरमे मार मची करारी ॥

योद्धवः उत्साहेन क्षेत्रं प्रविश्य तत्र भयंकरं युद्धम् अभवत् ।

ਜਾਪੇ ਚਲੇ ਰਤ ਦੇ ਸਲਲੇ ਜਟਧਾਰੀ ॥੧੮॥
जापे चले रत दे सलले जटधारी ॥१८॥

शिवस्य उलझितकेशात् रक्तं जलवत् (गङ्गायाः) प्रवहति इति भासते।।18।।

ਪਉੜੀ ॥
पउड़ी ॥

पौरि

ਸਟ ਪਈ ਜਮਧਾਣੀ ਦਲਾਂ ਮੁਕਾਬਲਾ ॥
सट पई जमधाणी दलां मुकाबला ॥

पुरुषमहिषचर्मसंवृतं यमयानं यदा तुरही ध्वन्यते स्म तदा सेनाः परस्परं आक्रमयन्ति स्म ।

ਧੂਹਿ ਲਈ ਕ੍ਰਿਪਾਣੀ ਦੁਰਗਾ ਮਿਆਨ ਤੇ ॥
धूहि लई क्रिपाणी दुरगा मिआन ते ॥

दुर्गा खड्गं स्कन्धात् आकृष्य।

ਚੰਡੀ ਰਾਕਸਿ ਖਾਣੀ ਵਾਹੀ ਦੈਤ ਨੂੰ ॥
चंडी राकसि खाणी वाही दैत नूं ॥

तेन चण्डिणा राक्षसभक्षकम् (तत् खड्गम्)।

ਕੋਪਰ ਚੂਰ ਚਵਾਣੀ ਲਥੀ ਕਰਗ ਲੈ ॥
कोपर चूर चवाणी लथी करग लै ॥

कपालं मुखं च खण्डं कृत्वा कङ्कालं विदारयति स्म ।

ਪਾਖਰ ਤੁਰਾ ਪਲਾਣੀ ਰੜਕੀ ਧਰਤ ਜਾਇ ॥
पाखर तुरा पलाणी रड़की धरत जाइ ॥

अश्वस्य च काठीं, कैपरीशनं च अधिकं विद्ध्य वृषभेन (धौल) आश्रितां पृथिव्यां प्रहारं कृतवान्।

ਲੈਦੀ ਅਘਾ ਸਿਧਾਣੀ ਸਿੰਗਾਂ ਧਉਲ ਦਿਆਂ ॥
लैदी अघा सिधाणी सिंगां धउल दिआं ॥

अग्रे गत्वा वृषभस्य शृङ्गान् आहतत् ।

ਕੂਰਮ ਸਿਰ ਲਹਿਲਾਣੀ ਦੁਸਮਨ ਮਾਰਿ ਕੈ ॥
कूरम सिर लहिलाणी दुसमन मारि कै ॥

ततः वृषभं समर्थयन् कूर्मं प्रहृत्य शत्रुं मारितवान् ।

ਵਢੇ ਗਨ ਤਿਖਾਣੀ ਮੂਏ ਖੇਤ ਵਿਚ ॥
वढे गन तिखाणी मूए खेत विच ॥

दानवाः मृताः शयन्ते रणस्थले काष्ठखण्डाः काष्ठखण्डाः ।

ਰਣ ਵਿਚ ਘਤੀ ਘਾਣੀ ਲੋਹੂ ਮਿਝ ਦੀ ॥
रण विच घती घाणी लोहू मिझ दी ॥

रक्तमज्जायाः दबावः युद्धक्षेत्रे प्रवृत्तः अस्ति।

ਚਾਰੇ ਜੁਗ ਕਹਾਣੀ ਚਲਗ ਤੇਗ ਦੀ ॥
चारे जुग कहाणी चलग तेग दी ॥

चतुष्टयेषु युगेषु खड्गकथा प्रकीर्तिता भविष्यति।

ਬਿਧਣ ਖੇਤ ਵਿਹਾਣੀ ਮਹਖੇ ਦੈਤ ਨੂੰ ॥੧੯॥
बिधण खेत विहाणी महखे दैत नूं ॥१९॥

महिषे राक्षसे सङ्ग्रामे वेदनाकालोऽभवत् ॥१९॥

ਇਤੀ ਮਹਖਾਸੁਰ ਦੈਤ ਮਾਰੇ ਦੁਰਗਾ ਆਇਆ ॥
इती महखासुर दैत मारे दुरगा आइआ ॥

एवं दुर्गामागमने महिषासुरः राक्षसः हतः |

ਚਉਦਹ ਲੋਕਾਂ ਰਾਣੀ ਸਿੰਘ ਨਚਾਇਆ ॥
चउदह लोकां राणी सिंघ नचाइआ ॥

चतुर्दशलोकेषु सिंहं नृत्यं कृत्वा राज्ञी |

ਮਾਰੇ ਬੀਰ ਜਟਾਣੀ ਦਲ ਵਿਚ ਅਗਲੇ ॥
मारे बीर जटाणी दल विच अगले ॥

जटाकुण्डलैः शूरान् शूरान् बहुसंख्यं हत्वा रणे ।

ਮੰਗਨ ਨਾਹੀ ਪਾਣੀ ਦਲੀ ਹੰਘਾਰ ਕੈ ॥
मंगन नाही पाणी दली हंघार कै ॥

सेनाः आव्हानं कुर्वन्तः एते योद्धाः जलं अपि न याचन्ते ।

ਜਣ ਕਰੀ ਸਮਾਇ ਪਠਾਣੀ ਸੁਣਿ ਕੈ ਰਾਗ ਨੂੰ ॥
जण करी समाइ पठाणी सुणि कै राग नूं ॥

इदं प्रतीयते यत् सङ्गीतं श्रुत्वा पठनाः आनन्दस्य अवस्थां अवगतवन्तः।

ਰਤੂ ਦੇ ਹੜਵਾਣੀ ਚਲੇ ਬੀਰ ਖੇਤ ॥
रतू दे हड़वाणी चले बीर खेत ॥

योद्धानां रक्तस्य प्लावः प्रवहति।

ਪੀਤਾ ਫੁਲੁ ਇਆਣੀ ਘੁਮਨ ਸੂਰਮੇ ॥੨੦॥
पीता फुलु इआणी घुमन सूरमे ॥२०॥

शूरा योद्धा अज्ञानेन मादकं पोपं खादितमिव भ्रमन्ति।२०।।

ਹੋਈ ਅਲੋਪ ਭਵਾਨੀ ਦੇਵਾਂ ਨੂੰ ਰਾਜ ਦੇ ॥
होई अलोप भवानी देवां नूं राज दे ॥

भवानी (दुर्गा) देवेभ्यः राज्यं दत्त्वा अन्तर्धानं जातम्।

ਈਸਰ ਦੀ ਬਰਦਾਨੀ ਹੋਈ ਜਿਤ ਦਿਨ ॥
ईसर दी बरदानी होई जित दिन ॥

यस्य दिवसस्य कृते शिवः वरं दत्तवान्।

ਸੁੰਭ ਨਿਸੁੰਭ ਗੁਮਾਨੀ ਜਨਮੇ ਸੂਰਮੇ ॥
सुंभ निसुंभ गुमानी जनमे सूरमे ॥

सुम्भं निसुम्भं च गर्विता योद्धा जाताः |

ਇੰਦ੍ਰ ਦੀ ਰਾਜਧਾਨੀ ਤਕੀ ਜਿਤਨੀ ॥੨੧॥
इंद्र दी राजधानी तकी जितनी ॥२१॥

ते इन्द्रराजधानीं जितुम् योजनां कृतवन्तः।21।

ਇੰਦ੍ਰਪੁਰੀ ਤੇ ਧਾਵਣਾ ਵਡ ਜੋਧੀ ਮਤਾ ਪਕਾਇਆ ॥
इंद्रपुरी ते धावणा वड जोधी मता पकाइआ ॥

महायोद्धा इन्द्रराज्यं प्रति त्वरितम् ।

ਸੰਜ ਪਟੇਲਾ ਪਾਖਰਾ ਭੇੜ ਸੰਦਾ ਸਾਜੁ ਬਣਾਇਆ ॥
संज पटेला पाखरा भेड़ संदा साजु बणाइआ ॥

मेखलाभिः, काठीभिः सह कवचयुक्तं युद्धसामग्री सज्जीकर्तुं प्रवृत्ताः ।

ਜੰਮੇ ਕਟਕ ਅਛੂਹਣੀ ਅਸਮਾਨੁ ਗਰਦੀ ਛਾਇਆ ॥
जंमे कटक अछूहणी असमानु गरदी छाइआ ॥

लक्षशः योद्धानां सेना समागत्य रजः आकाशं च उत्थितः |

ਰੋਹ ਸੁੰਭ ਨਿਸੁੰਭ ਸਿਧਾਇਆ ॥੨੨॥
रोह सुंभ निसुंभ सिधाइआ ॥२२॥

सुम्भश्च निसुम्भश्च क्रोधपूर्णौ अग्रे गतौ।।22।।

ਪਉੜੀ ॥
पउड़ी ॥

पौरि

ਸੁੰਭ ਨਿਸੁੰਭ ਅਲਾਇਆ ਵਡ ਜੋਧੀ ਸੰਘਰੁ ਵਾਏ ॥
सुंभ निसुंभ अलाइआ वड जोधी संघरु वाए ॥

सुम्भं निसुम्भं च महायोद्धान् युद्धस्य बगलं ध्वनयितुं आज्ञापयत्।