आकृष्यमाणः खड्गः आरा इव दृश्यते ।
योद्धा युद्धक्षेत्रे उच्चमीनारा इव दृश्यन्ते।
देवी स्वयम् एतान् गिरिरूपान् राक्षसान् जघान |
ते कदापि पराजयशब्दं न उक्त्वा देव्या पुरतः धावन्ति स्म ।
दुर्गा खड्गधारिणी सर्वान् राक्षसान् जघान ॥१५॥
पौरि
घातकं युद्धसङ्गीतं ध्वनितम्, योद्धाः च उत्साहेन युद्धक्षेत्रे आगतवन्तः ।
महिषासुरः मेघ इव क्षेत्रे गर्जति स्म |
इन्द्रसदृशो योद्धा मम पलायत |
कोऽयं कृपणः दुर्गा मया सह युद्धाय आगता १६.
दुन्दुभिस्तूरिकाश्च सेनाः परस्परं आक्रमिताः |
शराः मार्गदर्शकरूपेण विपरीतरूपेण गच्छन्ति।
बाणप्रहारेन असंख्य योद्धा हताः |
विद्युद् आहता इव मीनार इव पतन्।
अबद्धकेशाः सर्वे दैत्ययोद्धाः पीडिताः |
जटाकुण्डलाः सन्यासाः मादकशङ्खान् खादित्वा सुप्ताः इव दृश्यन्ते।१७।
पौरि
उभौ सैन्यौ परस्परं सम्मुखौ स्तः प्रतिध्वनितबृहत्तुरहीना सह।
सेनायाः अत्यन्तं अहंकारी योद्धा गर्जति स्म |
सः सहस्रैः महाबलैः सह युद्धक्षेत्रं प्रति गच्छति।
महिषासुरः स्वस्य विशालं द्विधातुं खड्गं स्वस्य स्कन्धात् बहिः आकृष्य ।
योद्धवः उत्साहेन क्षेत्रं प्रविश्य तत्र भयंकरं युद्धम् अभवत् ।
शिवस्य उलझितकेशात् रक्तं जलवत् (गङ्गायाः) प्रवहति इति भासते।।18।।
पौरि
पुरुषमहिषचर्मसंवृतं यमयानं यदा तुरही ध्वन्यते स्म तदा सेनाः परस्परं आक्रमयन्ति स्म ।
दुर्गा खड्गं स्कन्धात् आकृष्य।
तेन चण्डिणा राक्षसभक्षकम् (तत् खड्गम्)।
कपालं मुखं च खण्डं कृत्वा कङ्कालं विदारयति स्म ।
अश्वस्य च काठीं, कैपरीशनं च अधिकं विद्ध्य वृषभेन (धौल) आश्रितां पृथिव्यां प्रहारं कृतवान्।
अग्रे गत्वा वृषभस्य शृङ्गान् आहतत् ।
ततः वृषभं समर्थयन् कूर्मं प्रहृत्य शत्रुं मारितवान् ।
दानवाः मृताः शयन्ते रणस्थले काष्ठखण्डाः काष्ठखण्डाः ।
रक्तमज्जायाः दबावः युद्धक्षेत्रे प्रवृत्तः अस्ति।
चतुष्टयेषु युगेषु खड्गकथा प्रकीर्तिता भविष्यति।
महिषे राक्षसे सङ्ग्रामे वेदनाकालोऽभवत् ॥१९॥
एवं दुर्गामागमने महिषासुरः राक्षसः हतः |
चतुर्दशलोकेषु सिंहं नृत्यं कृत्वा राज्ञी |
जटाकुण्डलैः शूरान् शूरान् बहुसंख्यं हत्वा रणे ।
सेनाः आव्हानं कुर्वन्तः एते योद्धाः जलं अपि न याचन्ते ।
इदं प्रतीयते यत् सङ्गीतं श्रुत्वा पठनाः आनन्दस्य अवस्थां अवगतवन्तः।
योद्धानां रक्तस्य प्लावः प्रवहति।
शूरा योद्धा अज्ञानेन मादकं पोपं खादितमिव भ्रमन्ति।२०।।
भवानी (दुर्गा) देवेभ्यः राज्यं दत्त्वा अन्तर्धानं जातम्।
यस्य दिवसस्य कृते शिवः वरं दत्तवान्।
सुम्भं निसुम्भं च गर्विता योद्धा जाताः |
ते इन्द्रराजधानीं जितुम् योजनां कृतवन्तः।21।
महायोद्धा इन्द्रराज्यं प्रति त्वरितम् ।
मेखलाभिः, काठीभिः सह कवचयुक्तं युद्धसामग्री सज्जीकर्तुं प्रवृत्ताः ।
लक्षशः योद्धानां सेना समागत्य रजः आकाशं च उत्थितः |
सुम्भश्च निसुम्भश्च क्रोधपूर्णौ अग्रे गतौ।।22।।
पौरि
सुम्भं निसुम्भं च महायोद्धान् युद्धस्य बगलं ध्वनयितुं आज्ञापयत्।