श्री दसम् ग्रन्थः

पुटः - 684


ਤਬ ਯਹ ਮੋਨ ਸਾਧਿ ਮਨਿ ਬੈਠੇ ਅਨਤ ਨ ਖੋਜਨ ਧਾਵੈ ॥
तब यह मोन साधि मनि बैठे अनत न खोजन धावै ॥

एकस्मिन् स्थाने मौनम् उपविशति, अन्यत्र तम् अन्वेष्टुं न गच्छति

ਜਾ ਕੀ ਰੂਪ ਰੇਖ ਨਹੀ ਜਾਨੀਐ ਸਦਾ ਅਦ੍ਵੈਖ ਕਹਾਯੋ ॥
जा की रूप रेख नही जानीऐ सदा अद्वैख कहायो ॥

अरूपाकृतिरहितो अद्वैतश्च विभ्रष्टः ।

ਜਉਨ ਅਭੇਖ ਰੇਖ ਨਹੀ ਸੋ ਕਹੁ ਭੇਖ ਬਿਖੈ ਕਿਉ ਆਯੋ ॥੯੫॥
जउन अभेख रेख नही सो कहु भेख बिखै किउ आयो ॥९५॥

कथं तर्हि कस्यचित् वेषस्य माध्यमेन ज्ञायते?21.95।

ਬਿਸਨਪਦ ॥ ਸਾਰੰਗ ॥ ਤ੍ਵਪ੍ਰਸਾਦਿ ॥
बिसनपद ॥ सारंग ॥ त्वप्रसादि ॥

सारंग तव प्रसादेन

ਜੇ ਜੇ ਤਿਨ ਮੈ ਹੁਤੇ ਸਯਾਨੇ ॥
जे जे तिन मै हुते सयाने ॥

ते परस्नाथं परमतत्त्वज्ञं स्वीकृतवन्तः

ਪਾਰਸ ਪਰਮ ਤਤ ਕੇ ਬੇਤਾ ਮਹਾ ਪਰਮ ਕਰ ਮਾਨੇ ॥
पारस परम तत के बेता महा परम कर माने ॥

तेषु जटाकुण्डलेषु ये संन्यासीसु सुधीः ।

ਸਬਹਨਿ ਸੀਸ ਨ੍ਯਾਇ ਕਰਿ ਜੋਰੇ ਇਹ ਬਿਧਿ ਸੰਗਿ ਬਖਾਨੇ ॥
सबहनि सीस न्याइ करि जोरे इह बिधि संगि बखाने ॥

सर्वे शिरसा प्रणिपत्य हस्तौ कृत्वा

ਜੋ ਜੋ ਗੁਰੂ ਕਹਾ ਸੋ ਕੀਨਾ ਅਉਰ ਹਮ ਕਛੂ ਨ ਜਾਨੇ ॥
जो जो गुरू कहा सो कीना अउर हम कछू न जाने ॥

ते अवदन् – “यत् त्वया अस्मान् गुरुत्वेन उक्तं तत् वयं तथैव करिष्यामः

ਸੁਨਹੋ ਮਹਾਰਾਜ ਰਾਜਨ ਕੇ ਜੋ ਤੁਮ ਬਚਨ ਬਖਾਨੇ ॥
सुनहो महाराज राजन के जो तुम बचन बखाने ॥

हे राजराज ! (अस्माकं सर्वे) श्रुत्वा वचनं त्वया उक्तम्।

ਸੋ ਹਮ ਦਤ ਬਕਤ੍ਰ ਤੇ ਸੁਨ ਕਰਿ ਸਾਚ ਹੀਐ ਅਨੁਮਾਨੇ ॥
सो हम दत बकत्र ते सुन करि साच हीऐ अनुमाने ॥

हे महोदय ! यदुक्तं त्वया तदेव दत्तमुनिः श्रुत्वा सत्यं प्रतीतम्

ਜਾਨੁਕ ਪਰਮ ਅੰਮ੍ਰਿਤ ਤੇ ਨਿਕਸੇ ਮਹਾ ਰਸਨ ਰਸ ਸਾਨੇ ॥
जानुक परम अंम्रित ते निकसे महा रसन रस साने ॥

(तानि वचनानि) तथा रसैः सिक्तानि परममृतात् निर्गतानि इव।

ਜੋ ਜੋ ਬਚਨ ਭਏ ਇਹ ਮੁਖਿ ਤੇ ਸੋ ਸੋ ਸਬ ਹਮ ਮਾਨੇ ॥੯੬॥
जो जो बचन भए इह मुखि ते सो सो सब हम माने ॥९६॥

त्वया जिह्वातः मधुरम्ब्रोसिया इव उक्तं यत् च मुखात् उक्तं तत् सर्वं स्वीकुर्मः।22.96।

ਬਿਸਨਪਦ ॥ ਸੋਰਠਿ ॥
बिसनपद ॥ सोरठि ॥

विष्णुपदा सोरथ

ਜੋਗੀ ਜੋਗੁ ਜਟਨ ਮੋ ਨਾਹੀ ॥
जोगी जोगु जटन मो नाही ॥

हे योगिनो ! योगः जटाकुण्डलेषु न भवति

ਭ੍ਰਮ ਭ੍ਰਮ ਮਰਤ ਕਹਾ ਪਚਿ ਪਚਿ ਕਰਿ ਦੇਖਿ ਸਮਝ ਮਨ ਮਾਹੀ ॥
भ्रम भ्रम मरत कहा पचि पचि करि देखि समझ मन माही ॥

मनसि चिन्तयसि मायायां न भ्रान्ताः

ਜੋ ਜਨ ਮਹਾ ਤਤ ਕਹੁ ਜਾਨੈ ਪਰਮ ਗ੍ਯਾਨ ਕਹੁ ਪਾਵੈ ॥
जो जन महा तत कहु जानै परम ग्यान कहु पावै ॥

महातत्त्वं विदुः परं ज्ञानं लभते।

ਤਬ ਯਹ ਏਕ ਠਉਰ ਮਨੁ ਰਾਖੈ ਦਰਿ ਦਰਿ ਭ੍ਰਮਤ ਨ ਧਾਵੈ ॥
तब यह एक ठउर मनु राखै दरि दरि भ्रमत न धावै ॥

यदा मनः परमतत्त्वं विज्ञाय परमं ज्ञानं साक्षात्करोति तदा एकस्मिन् स्थाने स्थिरं भवति न च भ्रमति इतस्ततः धावति च

ਕਹਾ ਭਯੋ ਗ੍ਰਿਹ ਤਜਿ ਉਠਿ ਭਾਗੇ ਬਨ ਮੈ ਕੀਨ ਨਿਵਾਸਾ ॥
कहा भयो ग्रिह तजि उठि भागे बन मै कीन निवासा ॥

किं यदि गृहं त्यक्त्वा पलायितः (बहिः) कुटीरे निवासं कृतवान्?

ਮਨ ਤੋ ਰਹਾ ਸਦਾ ਘਰ ਹੀ ਮੋ ਸੋ ਨਹੀ ਭਯੋ ਉਦਾਸਾ ॥
मन तो रहा सदा घर ही मो सो नही भयो उदासा ॥

गृहजीवनं परित्यज्य वने किं लाभं प्राप्स्यसि यतः मनः सर्वदा गृहं चिन्तयिष्यति, जगतः विरक्तः न भवितुम् अर्हति

ਅਧਿਕ ਪ੍ਰਪੰਚ ਦਿਖਾਇਆ ਠਗਾ ਜਗ ਜਾਨਿ ਜੋਗ ਕੋ ਜੋਰਾ ॥
अधिक प्रपंच दिखाइआ ठगा जग जानि जोग को जोरा ॥

यूयं जनाः वञ्चनविशेषं दर्शयित्वा योगमाध्यमेन जगत् वञ्चितवन्तः

ਤੁਮ ਜੀਅ ਲਖਾ ਤਜੀ ਹਮ ਮਾਯਾ ਮਾਯਾ ਤੁਮੈ ਨ ਛੋਰਾ ॥੯੭॥
तुम जीअ लखा तजी हम माया माया तुमै न छोरा ॥९७॥

त्वया विश्वासः कृतः यत् त्वं माया त्यक्तवान्, किन्तु वस्तुतः माया त्वां न त्यक्तवान्।२३।९७।

ਬਿਸਨਪਦ ॥ ਸੋਰਠਿ ॥
बिसनपद ॥ सोरठि ॥

विष्णुपदा सोरथ

ਭੇਖੀ ਜੋਗ ਨ ਭੇਖ ਦਿਖਾਏ ॥
भेखी जोग न भेख दिखाए ॥

अहो भिक्षाधराः ! योगः न दर्शयितुं भवति।

ਨਾਹਨ ਜਟਾ ਬਿਭੂਤ ਨਖਨ ਮੈ ਨਾਹਿਨ ਬਸਤ੍ਰ ਰੰਗਾਏ ॥
नाहन जटा बिभूत नखन मै नाहिन बसत्र रंगाए ॥

हे योगी, नाना वेषधारी आस्तिक! त्वं केवलं बाह्यवेषं प्रदर्शयसि, किन्तु स भगवान् जटाकुण्डलवृद्ध्या, भस्मलेपनेन, नखवृद्ध्या, रञ्जितवस्त्रधारणेन च साक्षात्कर्तुं न शक्यते

ਜੋ ਬਨਿ ਬਸੈ ਜੋਗ ਕਹੁ ਪਈਐ ਪੰਛੀ ਸਦਾ ਬਸਤ ਬਨਿ ॥
जो बनि बसै जोग कहु पईऐ पंछी सदा बसत बनि ॥

यदि वने निवासेन योगः प्राप्तः आसीत् तर्हि पक्षिणः सर्वदा वने एव निवसन्ति

ਕੁੰਚਰ ਸਦਾ ਧੂਰਿ ਸਿਰਿ ਮੇਲਤ ਦੇਖਹੁ ਸਮਝ ਤੁਮ ਹੀ ਮਨਿ ॥
कुंचर सदा धूरि सिरि मेलत देखहु समझ तुम ही मनि ॥

तथा गजः सदा रजः शरीरे स्थापयति किमर्थं मनसि न अवगच्छसि।

ਦਾਦੁਰ ਮੀਨ ਸਦਾ ਤੀਰਥ ਮੋ ਕਰ੍ਯੋ ਕਰਤ ਇਸਨਾਨਾ ॥
दादुर मीन सदा तीरथ मो कर्यो करत इसनाना ॥

मण्डूकाः मत्स्याः च तीर्थस्थानेषु स्नानं कुर्वन्ति सर्वदा,

ਧ੍ਰਯਾਨ ਬਿੜਾਲ ਬਕੀ ਬਕ ਲਾਵਤ ਤਿਨ ਕਿਆ ਜੋਗੁ ਪਛਾਨਾ ॥
ध्रयान बिड़ाल बकी बक लावत तिन किआ जोगु पछाना ॥

बिडालाः क्रेनः च सर्वदा ध्यानं कुर्वन्तः दृश्यन्ते, परन्तु तदपि तेषां योगः न ज्ञातः आसीत्

ਜੈਸੇ ਕਸਟ ਠਗਨ ਕਰ ਠਾਟਤ ਐਸੇ ਹਰਿ ਹਿਤ ਕੀਜੈ ॥
जैसे कसट ठगन कर ठाटत ऐसे हरि हित कीजै ॥

यथा भवतः प्रजानां वञ्चनायाः पीडां भोगः भवति, तथैव भवतः मनः भगवति अवशोषयितुं प्रयत्नः करणीयः

ਤਬ ਹੀ ਮਹਾ ਗ੍ਯਾਨ ਕੋ ਜਾਨੈ ਪਰਮ ਪਯੂਖਹਿ ਪੀਜੈ ॥੯੮॥
तब ही महा ग्यान को जानै परम पयूखहि पीजै ॥९८॥

तदा एव त्वं परमतत्त्वं ज्ञास्यसि, अमृतं च क्वाफ् कर्तुं शक्नोषि।२४।९८।

ਬਿਸਨਪਦ ॥ ਸਾਰੰਗ ॥
बिसनपद ॥ सारंग ॥

विष्णुपदा सारंग

ਸੁਨਿ ਸੁਨਿ ਐਸੇ ਬਚਨ ਸਿਯਾਨੇ ॥
सुनि सुनि ऐसे बचन सियाने ॥

एतादृशं बुद्धिमान् वचनं श्रुत्वा

ਉਠਿ ਉਠਿ ਮਹਾ ਬੀਰ ਪਾਰਸ ਕੇ ਪਾਇਨ ਸੋ ਲਪਟਾਨੇ ॥
उठि उठि महा बीर पारस के पाइन सो लपटाने ॥

एतादृशं बुद्धिमान् वचनं श्रुत्वा सर्वे महासंन्यासी जटाकुण्डलाः पारसनाथस्य पादयोः आलम्बन्ते स्म

ਜੇ ਜੇ ਹੁਤੇ ਮੂੜ ਅਗਿਆਨੀ ਤਿਨ ਤਿਨ ਬੈਨ ਨ ਮਾਨੇ ॥
जे जे हुते मूड़ अगिआनी तिन तिन बैन न माने ॥

मूढा अज्ञानास्तस्य वचनं न पालितवन्तः।

ਉਠਿ ਉਠਿ ਲਗੇ ਕਰਨ ਬਕਬਾਦਹ ਮੂਰਖ ਮੁਗਧ ਇਆਨੇ ॥
उठि उठि लगे करन बकबादह मूरख मुगध इआने ॥

ये मूर्खाः अज्ञानिनः च ते पारसनाथस्य वचनं न स्वीकृतवन्तः ते च मूर्खाः उत्थाय पारसनाथेन सह विवादं कर्तुं प्रवृत्ताः

ਉਠਿ ਉਠਿ ਭਜੇ ਕਿਤੇ ਕਾਨਨ ਕੋ ਕੇਤਕਿ ਜਲਹਿ ਸਮਾਨੇ ॥
उठि उठि भजे किते कानन को केतकि जलहि समाने ॥

केचिदुत्थाय वनं प्रति पलायन्ते केचन जले विलीनाः

ਕੇਤਕ ਭਏ ਜੁਧ ਕਹਿ ਪ੍ਰਾਪਤਿ ਸੁਨਤ ਸਬਦੁ ਘਹਰਾਨੇ ॥
केतक भए जुध कहि प्रापति सुनत सबदु घहराने ॥

तेषु केचन युद्धाय सज्जीकृताः आसन्

ਕੇਤਕ ਆਨਿ ਆਨਿ ਸਨਮੁਖਿ ਭਏ ਕੇਤਕ ਛੋਰਿ ਪਰਾਨੇ ॥
केतक आनि आनि सनमुखि भए केतक छोरि पराने ॥

केचन राज्ञः पुरतः आगताः केचन तस्मात् स्थानात् पलायिताः

ਕੇਤਕ ਜੂਝਿ ਸੋਭੇ ਰਣ ਮੰਡਲ ਬਾਸਵ ਲੋਕਿ ਸਿਧਾਨੇ ॥੯੯॥
केतक जूझि सोभे रण मंडल बासव लोकि सिधाने ॥९९॥

बहवो स्वर्गं ययुः युद्धे युद्धे ॥२५.९९॥

ਬਿਸਨਪਦ ॥ ਤਿਲੰਗ ॥ ਤ੍ਵਪ੍ਰਸਾਦਿ ਕਥਤਾ ॥
बिसनपद ॥ तिलंग ॥ त्वप्रसादि कथता ॥

विष्णुपदा तिलंग तव प्रसादेन

ਜਬ ਹੀ ਸੰਖ ਸਬਦ ਘਹਰਾਏ ॥
जब ही संख सबद घहराए ॥

संख्यावचनं प्रतिध्वनितमात्रं (प्रान्तरे) ।

ਜੇ ਜੇ ਹੁਤੇ ਸੂਰ ਜਟਧਾਰੀ ਤਿਨ ਤਿਨ ਤੁਰੰਗ ਨਚਾਏ ॥
जे जे हुते सूर जटधारी तिन तिन तुरंग नचाए ॥

यदा युद्धशङ्खः प्रहृतः तदा सर्वे जटाकुण्डलयुक्ताः योद्धाः अश्वानाम् नृत्यं कृतवन्तः

ਚਕ੍ਰਤ ਭਈ ਗਗਨ ਕੀ ਤਰੁਨੀ ਦੇਵ ਅਦੇਵ ਤ੍ਰਸਾਏ ॥
चक्रत भई गगन की तरुनी देव अदेव त्रसाए ॥

स्वर्गाः कन्याः आश्चर्यचकिताः आसन्

ਨਿਰਖਤ ਭਯੋ ਸੂਰ ਰਥ ਥੰਭਤ ਨੈਨ ਨਿਮੇਖ ਨ ਲਾਏ ॥
निरखत भयो सूर रथ थंभत नैन निमेख न लाए ॥

देवदानवः व्याकुलाः अभवन् सूर्यदेवः तत् युद्धं द्रष्टुं स्वस्य रथं निवारितवान्

ਸਸਤ੍ਰ ਅਸਤ੍ਰ ਨਾਨਾ ਬਿਧਿ ਛਾਡੇ ਬਾਣ ਪ੍ਰਯੋਘ ਚਲਾਏ ॥
ससत्र असत्र नाना बिधि छाडे बाण प्रयोघ चलाए ॥

तस्मिन् युद्धे विविधानि शस्त्राणि शस्त्राणि च प्रयुज्यन्ते इति दृष्टवान्

ਮਾਨਹੁ ਮਾਹ ਮੇਘ ਬੂੰਦਨ ਜ੍ਯੋਂ ਬਾਣ ਬ੍ਰਯੂਹ ਬਰਸਾਏ ॥
मानहु माह मेघ बूंदन ज्यों बाण ब्रयूह बरसाए ॥

वर्षाबिन्दव इव बाणाः प्रवृष्टाः आसन्

ਚਟਪਟ ਚਰਮ ਬਰਮ ਪਰ ਚਟਕੇ ਦਾਝਤ ਤ੍ਰਿਣਾ ਲਜਾਏ ॥
चटपट चरम बरम पर चटके दाझत त्रिणा लजाए ॥

कवचप्रहारं कुर्वन्तः बाणाः क्रकचशब्दं जनयन्ति स्म, तृणदाहेन स्फुलिङ्गाः स्फुटन्ति इव

ਸ੍ਰੋਣਤ ਭਰੇ ਬਸਤ੍ਰ ਸੋਭਿਤ ਜਨੁ ਚਾਚਰ ਖੇਲਿ ਸਿਧਾਏ ॥੧੦੦॥
स्रोणत भरे बसत्र सोभित जनु चाचर खेलि सिधाए ॥१००॥

रुधिरसंतृप्तवस्त्रेण होलीक्रीडारूपं ददौ ॥२६।१००॥