एकस्मिन् स्थाने मौनम् उपविशति, अन्यत्र तम् अन्वेष्टुं न गच्छति
अरूपाकृतिरहितो अद्वैतश्च विभ्रष्टः ।
कथं तर्हि कस्यचित् वेषस्य माध्यमेन ज्ञायते?21.95।
सारंग तव प्रसादेन
ते परस्नाथं परमतत्त्वज्ञं स्वीकृतवन्तः
तेषु जटाकुण्डलेषु ये संन्यासीसु सुधीः ।
सर्वे शिरसा प्रणिपत्य हस्तौ कृत्वा
ते अवदन् – “यत् त्वया अस्मान् गुरुत्वेन उक्तं तत् वयं तथैव करिष्यामः
हे राजराज ! (अस्माकं सर्वे) श्रुत्वा वचनं त्वया उक्तम्।
हे महोदय ! यदुक्तं त्वया तदेव दत्तमुनिः श्रुत्वा सत्यं प्रतीतम्
(तानि वचनानि) तथा रसैः सिक्तानि परममृतात् निर्गतानि इव।
त्वया जिह्वातः मधुरम्ब्रोसिया इव उक्तं यत् च मुखात् उक्तं तत् सर्वं स्वीकुर्मः।22.96।
विष्णुपदा सोरथ
हे योगिनो ! योगः जटाकुण्डलेषु न भवति
मनसि चिन्तयसि मायायां न भ्रान्ताः
महातत्त्वं विदुः परं ज्ञानं लभते।
यदा मनः परमतत्त्वं विज्ञाय परमं ज्ञानं साक्षात्करोति तदा एकस्मिन् स्थाने स्थिरं भवति न च भ्रमति इतस्ततः धावति च
किं यदि गृहं त्यक्त्वा पलायितः (बहिः) कुटीरे निवासं कृतवान्?
गृहजीवनं परित्यज्य वने किं लाभं प्राप्स्यसि यतः मनः सर्वदा गृहं चिन्तयिष्यति, जगतः विरक्तः न भवितुम् अर्हति
यूयं जनाः वञ्चनविशेषं दर्शयित्वा योगमाध्यमेन जगत् वञ्चितवन्तः
त्वया विश्वासः कृतः यत् त्वं माया त्यक्तवान्, किन्तु वस्तुतः माया त्वां न त्यक्तवान्।२३।९७।
विष्णुपदा सोरथ
अहो भिक्षाधराः ! योगः न दर्शयितुं भवति।
हे योगी, नाना वेषधारी आस्तिक! त्वं केवलं बाह्यवेषं प्रदर्शयसि, किन्तु स भगवान् जटाकुण्डलवृद्ध्या, भस्मलेपनेन, नखवृद्ध्या, रञ्जितवस्त्रधारणेन च साक्षात्कर्तुं न शक्यते
यदि वने निवासेन योगः प्राप्तः आसीत् तर्हि पक्षिणः सर्वदा वने एव निवसन्ति
तथा गजः सदा रजः शरीरे स्थापयति किमर्थं मनसि न अवगच्छसि।
मण्डूकाः मत्स्याः च तीर्थस्थानेषु स्नानं कुर्वन्ति सर्वदा,
बिडालाः क्रेनः च सर्वदा ध्यानं कुर्वन्तः दृश्यन्ते, परन्तु तदपि तेषां योगः न ज्ञातः आसीत्
यथा भवतः प्रजानां वञ्चनायाः पीडां भोगः भवति, तथैव भवतः मनः भगवति अवशोषयितुं प्रयत्नः करणीयः
तदा एव त्वं परमतत्त्वं ज्ञास्यसि, अमृतं च क्वाफ् कर्तुं शक्नोषि।२४।९८।
विष्णुपदा सारंग
एतादृशं बुद्धिमान् वचनं श्रुत्वा
एतादृशं बुद्धिमान् वचनं श्रुत्वा सर्वे महासंन्यासी जटाकुण्डलाः पारसनाथस्य पादयोः आलम्बन्ते स्म
मूढा अज्ञानास्तस्य वचनं न पालितवन्तः।
ये मूर्खाः अज्ञानिनः च ते पारसनाथस्य वचनं न स्वीकृतवन्तः ते च मूर्खाः उत्थाय पारसनाथेन सह विवादं कर्तुं प्रवृत्ताः
केचिदुत्थाय वनं प्रति पलायन्ते केचन जले विलीनाः
तेषु केचन युद्धाय सज्जीकृताः आसन्
केचन राज्ञः पुरतः आगताः केचन तस्मात् स्थानात् पलायिताः
बहवो स्वर्गं ययुः युद्धे युद्धे ॥२५.९९॥
विष्णुपदा तिलंग तव प्रसादेन
संख्यावचनं प्रतिध्वनितमात्रं (प्रान्तरे) ।
यदा युद्धशङ्खः प्रहृतः तदा सर्वे जटाकुण्डलयुक्ताः योद्धाः अश्वानाम् नृत्यं कृतवन्तः
स्वर्गाः कन्याः आश्चर्यचकिताः आसन्
देवदानवः व्याकुलाः अभवन् सूर्यदेवः तत् युद्धं द्रष्टुं स्वस्य रथं निवारितवान्
तस्मिन् युद्धे विविधानि शस्त्राणि शस्त्राणि च प्रयुज्यन्ते इति दृष्टवान्
वर्षाबिन्दव इव बाणाः प्रवृष्टाः आसन्
कवचप्रहारं कुर्वन्तः बाणाः क्रकचशब्दं जनयन्ति स्म, तृणदाहेन स्फुलिङ्गाः स्फुटन्ति इव
रुधिरसंतृप्तवस्त्रेण होलीक्रीडारूपं ददौ ॥२६।१००॥