सर्वे वीरा योद्धा अधीराः भवन्ति
लज्जां परित्यज्य अधीराः सर्वे योद्धाः रणक्षेत्रं त्यक्त्वा पलायिताः ।
ततः स्वयं हिरङ्काष्पः क्रुद्धः अभवत्
इति दृष्ट्वा हिर्नायकशिपुः स्वयं महाक्रोधः युद्धाय अग्रे गतः।।28।।
तस्मिन् समये नरसिंहरूपमपि क्रुद्धम् अभवत्
सम्राटं प्रति आगच्छन्तं दृष्ट्वा नरसिंहः अपि क्रुद्धः अभवत् ।
सः व्रणानां कृते न क्रुद्धः, .
व्रणं न चिन्तयति स्म, यतः सः स्वभक्तानाम् उपरि दुःखं दृष्ट्वा अत्यन्तं पीडितः आसीत्।29।
भुजंग प्रयात स्तन्जा
नरसिंहः कण्ठकेशान् (जातं) कम्पयित्वा तर्जनं गर्जति स्म।
कण्ठे जेकं दत्त्वा नरसिंहः घोरं मेघगर्जनं उत्थाप्य तस्य मेघगर्जनं शृण्वन् वीराणां मुखं विवर्णं जातम्।
तेन घोरशब्देन रजः आवृत्य व्योमम् |
तेन घोरस्य शब्दात् कम्पिता पृथिवी रजः स्पृशति व्योमम् । सर्वे देवाः स्मितं प्रारब्धा दानवशिराश्च लज्जया प्रणम्य ॥३०॥
द्वन्द्वयुद्धं प्रचलति स्म, युद्धनायकौ अपि क्रुद्धौ आस्ताम्।
उभयोः वीरयोद्धयोः घोरं युद्धं प्रज्वलितं, खड्गस्य ध्वनिः, धनुषः स्फुरणशब्दः च श्रूयते स्म
राक्षसराजः क्रुद्धः स युध्यत |
राक्षसराजः महाक्रोधः युद्धे रक्तोप्लवः अभवत् ।३१।
बाणाः क्रन्दन्ति स्म, बाणाः क्रन्दन्ति स्म।
खड्गानां क्रन्दनैः, बाणानां क्रन्दनैः च महाबलाः, स्थायिवीराः च खण्डिताः अभवन्
सांख, तुरही वाद्यते स्म, ढोलः ताडयति स्म।
शङ्खाः शङ्खाः, ढोलाः च प्रतिध्वनिताः, तीक्ष्णाश्वानाम् आरुह्य आडम्बरपूर्णाः सैनिकाः युद्धक्षेत्रे दृढतया स्थितवन्तः।३२।
गजेषु (गाजी), अश्ववाहकाः इत्यादयः अनेकाः प्रकाराः सैनिकाः पलायिताः ।
अश्वगजेषु आरुह्य बहवः योद्धाः पलायिताः, कश्चन अपि प्रमुखः नरसिंहस्य विरुद्धं स्थातुं न शक्तवान् ।
नरसिंहसुर्वीरः उग्रं कठोररूपेण च परिभ्रमति स्म