श्री दसम् ग्रन्थः

पुटः - 169


ਤ੍ਯਾਗਿ ਚਲੈ ਰਣ ਕੋ ਸਬ ਬੀਰਾ ॥
त्यागि चलै रण को सब बीरा ॥

सर्वे वीरा योद्धा अधीराः भवन्ति

ਲਾਜ ਬਿਸਰ ਗਈ ਭਏ ਅਧੀਰਾ ॥
लाज बिसर गई भए अधीरा ॥

लज्जां परित्यज्य अधीराः सर्वे योद्धाः रणक्षेत्रं त्यक्त्वा पलायिताः ।

ਹਿਰਿਨਾਛਸ ਤਬ ਆਪੁ ਰਿਸਾਨਾ ॥
हिरिनाछस तब आपु रिसाना ॥

ततः स्वयं हिरङ्काष्पः क्रुद्धः अभवत्

ਬਾਧਿ ਚਲ੍ਯੋ ਰਣ ਕੋ ਕਰਿ ਗਾਨਾ ॥੨੮॥
बाधि चल्यो रण को करि गाना ॥२८॥

इति दृष्ट्वा हिर्नायकशिपुः स्वयं महाक्रोधः युद्धाय अग्रे गतः।।28।।

ਭਰਿਯੋ ਰੋਸ ਨਰਸਿੰਘ ਸਰੂਪੰ ॥
भरियो रोस नरसिंघ सरूपं ॥

तस्मिन् समये नरसिंहरूपमपि क्रुद्धम् अभवत्

ਆਵਤ ਦੇਖਿ ਸਮੁਹੇ ਰਣਿ ਭੂਪੰ ॥
आवत देखि समुहे रणि भूपं ॥

सम्राटं प्रति आगच्छन्तं दृष्ट्वा नरसिंहः अपि क्रुद्धः अभवत् ।

ਨਿਜ ਘਾਵਨ ਕੋ ਰੋਸ ਨ ਮਾਨਾ ॥
निज घावन को रोस न माना ॥

सः व्रणानां कृते न क्रुद्धः, .

ਨਿਰਖਿ ਸੇਵਕਹਿ ਦੁਖੀ ਰਿਸਾਨਾ ॥੨੯॥
निरखि सेवकहि दुखी रिसाना ॥२९॥

व्रणं न चिन्तयति स्म, यतः सः स्वभक्तानाम् उपरि दुःखं दृष्ट्वा अत्यन्तं पीडितः आसीत्।29।

ਭੁਜੰਗ ਪ੍ਰਯਾਤ ਛੰਦ ॥
भुजंग प्रयात छंद ॥

भुजंग प्रयात स्तन्जा

ਕੰਪਾਈ ਸਟਾ ਸਿੰਘ ਗਰਜ੍ਯੋ ਕ੍ਰੂਰੰ ॥
कंपाई सटा सिंघ गरज्यो क्रूरं ॥

नरसिंहः कण्ठकेशान् (जातं) कम्पयित्वा तर्जनं गर्जति स्म।

ਉਡ੍ਯੋ ਹੇਰਿ ਬੀਰਾਨ ਕੇ ਮੁਖਿ ਨੂਰੰ ॥
उड्यो हेरि बीरान के मुखि नूरं ॥

कण्ठे जेकं दत्त्वा नरसिंहः घोरं मेघगर्जनं उत्थाप्य तस्य मेघगर्जनं शृण्वन् वीराणां मुखं विवर्णं जातम्।

ਉਠ੍ਯੋ ਨਾਦ ਬੰਕੇ ਛੁਹੀ ਗੈਣਿ ਰਜੰ ॥
उठ्यो नाद बंके छुही गैणि रजं ॥

तेन घोरशब्देन रजः आवृत्य व्योमम् |

ਹਸੇ ਦੇਵ ਸਰਬੰ ਭਏ ਦੈਤ ਲਜੰ ॥੩੦॥
हसे देव सरबं भए दैत लजं ॥३०॥

तेन घोरस्य शब्दात् कम्पिता पृथिवी रजः स्पृशति व्योमम् । सर्वे देवाः स्मितं प्रारब्धा दानवशिराश्च लज्जया प्रणम्य ॥३०॥

ਮਚ੍ਯੰ ਦੁੰਦ ਜੁਧੰ ਮਚੇ ਦੁਇ ਜੁਆਣੰ ॥
मच्यं दुंद जुधं मचे दुइ जुआणं ॥

द्वन्द्वयुद्धं प्रचलति स्म, युद्धनायकौ अपि क्रुद्धौ आस्ताम्।

ਤੜੰਕਾਰ ਤੇਗੰ ਕੜਕੇ ਕਮਾਣੰ ॥
तड़ंकार तेगं कड़के कमाणं ॥

उभयोः वीरयोद्धयोः घोरं युद्धं प्रज्वलितं, खड्गस्य ध्वनिः, धनुषः स्फुरणशब्दः च श्रूयते स्म

ਭਿਰਿਯੋ ਕੋਪ ਕੈ ਦਾਨਵੰ ਸੁਲਤਾਨੰ ॥
भिरियो कोप कै दानवं सुलतानं ॥

राक्षसराजः क्रुद्धः स युध्यत |

ਹੜੰ ਸ੍ਰੋਣ ਚਲੇ ਮਧੰ ਮੁਲਤਾਣੰ ॥੩੧॥
हड़ं स्रोण चले मधं मुलताणं ॥३१॥

राक्षसराजः महाक्रोधः युद्धे रक्तोप्लवः अभवत् ।३१।

ਕੜਕਾਰ ਤੇਗੰ ਤੜਕਾਰ ਤੀਰੰ ॥
कड़कार तेगं तड़कार तीरं ॥

बाणाः क्रन्दन्ति स्म, बाणाः क्रन्दन्ति स्म।

ਭਏ ਟੂਕ ਟੂਕੰ ਰਣੰ ਬੀਰ ਧੀਰੰ ॥
भए टूक टूकं रणं बीर धीरं ॥

खड्गानां क्रन्दनैः, बाणानां क्रन्दनैः च महाबलाः, स्थायिवीराः च खण्डिताः अभवन्

ਬਜੇ ਸੰਖ ਭੂਰੰ ਸੁ ਢੋਲੰ ਢਮੰਕੇ ॥
बजे संख भूरं सु ढोलं ढमंके ॥

सांख, तुरही वाद्यते स्म, ढोलः ताडयति स्म।

ਰੜੰ ਕੰਕ ਬੰਕੇ ਡਹੈ ਬੀਰ ਬੰਕੇ ॥੩੨॥
रड़ं कंक बंके डहै बीर बंके ॥३२॥

शङ्खाः शङ्खाः, ढोलाः च प्रतिध्वनिताः, तीक्ष्णाश्वानाम् आरुह्य आडम्बरपूर्णाः सैनिकाः युद्धक्षेत्रे दृढतया स्थितवन्तः।३२।

ਭਜੇ ਬਾਜਿ ਗਾਜੀ ਸਿਪਾਹੀ ਅਨੇਕੰ ॥
भजे बाजि गाजी सिपाही अनेकं ॥

गजेषु (गाजी), अश्ववाहकाः इत्यादयः अनेकाः प्रकाराः सैनिकाः पलायिताः ।

ਰਹੇ ਠਾਢਿ ਭੂਪਾਲ ਆਗੇ ਨ ਏਕੰ ॥
रहे ठाढि भूपाल आगे न एकं ॥

अश्वगजेषु आरुह्य बहवः योद्धाः पलायिताः, कश्चन अपि प्रमुखः नरसिंहस्य विरुद्धं स्थातुं न शक्तवान् ।

ਫਿਰਿਯੋ ਸਿੰਘ ਸੂਰੰ ਸੁ ਕ੍ਰੂਰੰ ਕਰਾਲੰ ॥
फिरियो सिंघ सूरं सु क्रूरं करालं ॥

नरसिंहसुर्वीरः उग्रं कठोररूपेण च परिभ्रमति स्म