श्री दसम् ग्रन्थः

पुटः - 1126


ਹਜਰਤਿ ਕੋਪ ਅਧਿਕ ਤਬ ਭਰਿਯੋ ॥
हजरति कोप अधिक तब भरियो ॥

तदा राजा क्रोधेन पूरितः अभवत् ।

ਵਹੈ ਬ੍ਰਿਛ ਮਹਿ ਗਡਹਾ ਕਰਿਯੋ ॥
वहै ब्रिछ महि गडहा करियो ॥

तस्य सेतुस्य अधः गर्तं खनितम् आसीत् ।

ਤਾ ਮੈ ਐਂਚਿ ਤਰੁਨ ਵਹ ਡਾਰੀ ॥
ता मै ऐंचि तरुन वह डारी ॥

तां स्त्रियं कर्षयित्वा तस्मिन् गर्ते क्षिप्तवान् ।

ਮੂਰਖ ਬਾਤ ਨ ਕਛੂ ਬਿਚਾਰੀ ॥੧੫॥
मूरख बात न कछू बिचारी ॥१५॥

मूर्खः किमपि न अवगच्छत्। १५.

ਅੜਿਲ ॥
अड़िल ॥

अडिगः : १.

ਤਾਹਿ ਬ੍ਰਿਛ ਮਹਿ ਡਾਰਿ ਆਪੁ ਦਿਲੀ ਗਯੋ ॥
ताहि ब्रिछ महि डारि आपु दिली गयो ॥

तं सेतुतः अधः क्षिप्य राजा स्वयं देहलीम् अगच्छत् ।

ਆਨਿ ਉਕਰਿ ਦ੍ਰੁਮ ਮੀਤ ਕਾਢ ਤਾ ਕੌ ਲਯੋ ॥
आनि उकरि द्रुम मीत काढ ता कौ लयो ॥

मित्रम् आगत्य तं ब्रिचात् आकृष्य बहिः नीतवान्।

ਮਿਲੀ ਤਰੁਨਿ ਪਿਯ ਸਾਥ ਚਰਿਤ੍ਰ ਬਨਾਇ ਬਰਿ ॥
मिली तरुनि पिय साथ चरित्र बनाइ बरि ॥

(एतादृशं) सुन्दरं चरित्रं निर्माय

ਹੋ ਅਕਬਰ ਕੇ ਸਿਰ ਮਾਝ ਜੂਤਿਯਨ ਝਾਰਿ ਕਰਿ ॥੧੬॥
हो अकबर के सिर माझ जूतियन झारि करि ॥१६॥

अकबरस्य च शिरसि जूतां प्रहारं कृत्वा सा महिला (स्वस्य) प्रेमिणं मिलितुं आगता। 16.

ਇਤਿ ਸ੍ਰੀ ਚਰਿਤ੍ਰ ਪਖ੍ਯਾਨੇ ਤ੍ਰਿਯਾ ਚਰਿਤ੍ਰੇ ਮੰਤ੍ਰੀ ਭੂਪ ਸੰਬਾਦੇ ਦੋਇ ਸੌ ਬਾਈਸ ਚਰਿਤ੍ਰ ਸਮਾਪਤਮ ਸਤੁ ਸੁਭਮ ਸਤੁ ॥੨੨੨॥੪੨੪੧॥ਅਫਜੂੰ॥
इति स्री चरित्र पख्याने त्रिया चरित्रे मंत्री भूप संबादे दोइ सौ बाईस चरित्र समापतम सतु सुभम सतु ॥२२२॥४२४१॥अफजूं॥

अत्र श्रीचरितोपख्यानस्य त्रिचरितस्य मन्त्री भूपसंवादस्य २२२ अध्यायस्य समापनम्, सर्वं शुभम्। २२२.४२४१ इति । गच्छति

ਚੌਪਈ ॥
चौपई ॥

चतुर्विंशतिः : १.

ਰਾਧਾਵਤੀ ਨਗਰ ਇਕ ਭਾਰੋ ॥
राधावती नगर इक भारो ॥

तत्र राधावती नाम महती नगरी आसीत्।

ਆਪੁ ਹਾਥ ਜਨੁਕੀਸ ਸਵਾਰੋ ॥
आपु हाथ जनुकीस सवारो ॥

यथा ईश्वरः स्वयमेव कृतवान्।

ਕ੍ਰੂਰ ਕੇਤੁ ਰਾਜਾ ਤਹ ਰਹਈ ॥
क्रूर केतु राजा तह रहई ॥

तत्र क्रूर् केतुः नाम राजा निवसति स्म ।

ਛਤ੍ਰ ਮਤੀ ਰਾਨੀ ਜਗ ਕਹਈ ॥੧॥
छत्र मती रानी जग कहई ॥१॥

जगत् (तस्य) राज्ञीं छत्रमातिं आह्वयति स्म। १.

ਤਾ ਕੋ ਅਧਿਕ ਰੂਪ ਉਜਿਯਾਰੋ ॥
ता को अधिक रूप उजियारो ॥

तस्य रूपं बहु उज्ज्वलम् आसीत्, .

ਆਪੁ ਬ੍ਰਹਮ ਜਨੁ ਕਰਨ ਸਵਾਰੋ ॥
आपु ब्रहम जनु करन सवारो ॥

ब्रह्मणा स्वहस्तेन निर्मितमिव |

ਤਾ ਸਮ ਤੀਨਿ ਭਵਨ ਤ੍ਰਿਯ ਨਾਹੀ ॥
ता सम तीनि भवन त्रिय नाही ॥

त्रिषु जनेषु तस्याः सदृशी स्त्री (न) आसीत् ।

ਦੇਵ ਅਦੇਵ ਕਹੈ ਮਨ ਮਾਹੀ ॥੨॥
देव अदेव कहै मन माही ॥२॥

देवाः दिग्गजाः च मनसि एवम् वदन्ति स्म । २.

ਦੋਹਰਾ ॥
दोहरा ॥

द्वयम् : १.

ਹੀਰਾ ਮਨਿ ਇਕ ਸਾਹ ਕੋ ਪੂਤ ਹੁਤੋ ਤਿਹ ਠੌਰ ॥
हीरा मनि इक साह को पूत हुतो तिह ठौर ॥

तत्र हिरा मणिः नाम एकस्य शाहस्य पुत्रः आसीत्।

ਤੀਨਿ ਭਵਨ ਭੀਤਰ ਬਿਖੇ ਤਾ ਸਮ ਹੁਤੋ ਨ ਔਰ ॥੩॥
तीनि भवन भीतर बिखे ता सम हुतो न और ॥३॥

त्रयाणां जनानां मध्ये तस्य सदृशः अन्यः कोऽपि नासीत् । ३.

ਛਤ੍ਰ ਮਤੀ ਤਿਹ ਲਖਿ ਛਕੀ ਛੈਲ ਛਰਹਰੋ ਜ੍ਵਾਨ ॥
छत्र मती तिह लखि छकी छैल छरहरो ज्वान ॥

तं सुन्दरं सुन्दरं युवकं दृष्ट्वा छत्रमतिः प्रसन्ना अभवत्।

ਰੂਪ ਬਿਖੈ ਸਮ ਤਵਨ ਕੀ ਤੀਨਿ ਭਵਨ ਨਹਿ ਆਨ ॥੪॥
रूप बिखै सम तवन की तीनि भवन नहि आन ॥४॥

तस्य सदृशः त्रयाणां जनानां मध्ये अन्यः कोऽपि नासीत् । ४.

ਸੋਰਠਾ ॥
सोरठा ॥

सोरथः १.

ਤਾ ਕੋ ਲਿਯੋ ਬੁਲਾਇ ਰਾਨੀ ਸਖੀ ਪਠਾਇ ਕੈ ॥
ता को लियो बुलाइ रानी सखी पठाइ कै ॥

राज्ञी दूतं प्रेषयित्वा तं निमन्त्रितवती

ਕਹਿਯੋ ਮੀਤ ਮੁਸਕਾਇ ਸੰਕ ਤ੍ਯਾਗਿ ਮੋ ਕੌ ਭਜਹੁ ॥੫॥
कहियो मीत मुसकाइ संक त्यागि मो कौ भजहु ॥५॥

तथा च स्मितं कृत्वा वक्तुं आरब्धवान्, हे सखे! (सर्वविधं) लज्जां त्यक्त्वा मया सह रमस्व।।5.

ਅੜਿਲ ॥
अड़िल ॥

अडिगः : १.

ਜੋ ਰਾਨੀ ਤਿਹ ਕਹਿਯੋ ਨ ਤਿਨ ਬਚ ਮਾਨਿਯੋ ॥
जो रानी तिह कहियो न तिन बच मानियो ॥

राज्ञी यत् कथितं तत् सः न स्वीकृतवान् ।

ਪਾਇ ਰਹੀ ਪਰ ਮੂੜ ਨ ਕਿਛੁ ਕਰਿ ਜਾਨਿਯੋ ॥
पाइ रही पर मूड़ न किछु करि जानियो ॥

(तस्य) पादयोः सा पतिता किन्तु सः मूर्खः किमपि न अवगच्छति स्म।

ਹਾਇ ਭਾਇ ਬਹੁ ਭਾਤਿ ਰਹੀ ਦਿਖਰਾਇ ਕਰਿ ॥
हाइ भाइ बहु भाति रही दिखराइ करि ॥

(सा महिला) बहुधा हावभावं दर्शयति स्म

ਹੋ ਰਮਿਯੋ ਨ ਤਾ ਸੋ ਮੂਰਖ ਹਰਖੁਪਜਾਇ ਕਰਿ ॥੬॥
हो रमियो न ता सो मूरख हरखुपजाइ करि ॥६॥

परन्तु सः मूर्खः तस्य प्रेम्णः सुखेन न कृतवान् । ६.

ਕਰਮ ਕਾਲ ਜੋ ਲਾਖ ਮੁਹਰ ਕਹੂੰ ਪਾਇਯੈ ॥
करम काल जो लाख मुहर कहूं पाइयै ॥

यदृच्छया लक्षशः मुद्राः क्वचित् ।

ਲੀਜੈ ਹਾਥ ਉਚਾਇ ਤ੍ਯਾਗਿ ਨਹ ਪਾਇਯੈ ॥
लीजै हाथ उचाइ त्यागि नह पाइयै ॥

अतः हस्तौ ग्रहीतव्याः, न दातव्याः।

ਜੋ ਰਾਨੀ ਸੋ ਨੇਹ ਭਯੋ ਲਹਿ ਲੀਜਿਯੈ ॥
जो रानी सो नेह भयो लहि लीजियै ॥

यस्य राज्ञ्याः प्रेम लभते, (सः) ग्रहीतव्यः।

ਹੋ ਜੋ ਵਹੁ ਕਹੈ ਸੁ ਕਰਿਯੈ ਸੰਕ ਨ ਕੀਜਿਯੈ ॥੭॥
हो जो वहु कहै सु करियै संक न कीजियै ॥७॥

यद् यद् आह, तत् अविचलितेन कर्तव्यम्। ७.

ਭਜੁ ਰਾਨੀ ਤਿਹ ਕਹਿਯੋ ਨ ਤਿਹ ਤਾ ਕੌ ਭਜ੍ਯੋ ॥
भजु रानी तिह कहियो न तिह ता कौ भज्यो ॥

राणी तं विवाहं याचितवान्, परन्तु सः तां विवाहं न कृतवान् ।

ਕਾਮ ਕੇਲ ਹਿਤ ਮਾਨ ਨ ਤਿਹ ਤਾ ਸੋ ਸਜ੍ਰਯੋ ॥
काम केल हित मान न तिह ता सो सज्रयो ॥

सः तया सह कामार्थं न एकीभूतः।

ਨਾਹਿ ਨਾਹਿ ਸੋ ਕਰਤ ਨਾਸਿਤਕੀ ਤਹ ਭਯੋ ॥
नाहि नाहि सो करत नासितकी तह भयो ॥

सः तत्र विनाशार्थं 'न न न' इति वदन् एव आसीत् ।

ਹੋ ਤਬ ਅਬਲਾ ਕੈ ਕੋਪ ਅਧਿਕ ਚਿਤ ਮੈ ਛਯੋ ॥੮॥
हो तब अबला कै कोप अधिक चित मै छयो ॥८॥

तदा बहु क्रोधः स्त्रियाः मनः पूरितवान्।8.

ਚੌਪਈ ॥
चौपई ॥

चतुर्विंशतिः : १.

ਤਰੁਨੀ ਤਬੈ ਅਧਿਕ ਰਿਸਿ ਭਰੀ ॥
तरुनी तबै अधिक रिसि भरी ॥

सा महिला अतीव क्रुद्धा आसीत्

ਕਠਿਨ ਕ੍ਰਿਪਾਨ ਹਾਥ ਮੈ ਧਰੀ ॥
कठिन क्रिपान हाथ मै धरी ॥

कठिनं किर्पनं च हस्ते धारयत्।

ਤਾ ਕੋ ਤਮਕਿ ਤੇਗ ਸੌ ਮਾਰਿਯੋ ॥
ता को तमकि तेग सौ मारियो ॥

सः क्रुद्धः सन् तं खड्गेन मारितवान्

ਕਾਟਿ ਮੂੰਡ ਛਿਤ ਊਪਰ ਡਾਰਿਯੋ ॥੯॥
काटि मूंड छित ऊपर डारियो ॥९॥

शिरः छित्त्वा च भूमौ क्षिपत्। ९.

ਟੂਕ ਅਨੇਕ ਤਵਨ ਕੌ ਕੀਨੋ ॥
टूक अनेक तवन कौ कीनो ॥

तस्य बहवः भग्नखण्डाः

ਡਾਰਿ ਦੇਗ ਕੇ ਭੀਤਰ ਦੀਨੋ ॥
डारि देग के भीतर दीनो ॥

तान् च गर्ते क्षिप्तवान्।

ਨਿਜੁ ਪਤਿ ਬੋਲਿ ਧਾਮ ਮੈ ਲਯੋ ॥
निजु पति बोलि धाम मै लयो ॥

(ततः) पतिं गृहम् आहूतवान्

ਭਛ ਭਾਖਿ ਆਗੇ ਧਰਿ ਦਯੋ ॥੧੦॥
भछ भाखि आगे धरि दयो ॥१०॥

खादतु इति च उक्त्वा पुरतः स्थापयित्वा। १०.

ਦੋਹਰਾ ॥
दोहरा ॥

द्वयम् : १.

ਮਦਰਾ ਮਾਝ ਚੁਆਇ ਤਿਹ ਮਦ ਕਰਿ ਪ੍ਰਯਾਯੋ ਪੀਯ ॥
मदरा माझ चुआइ तिह मद करि प्रयायो पीय ॥

(तस्याः मांसं) मद्ये स्थापयित्वा, ततः तत् मद्यं भर्तुः कृते दत्तवान्।

ਲਹਿ ਬਾਰੁਨਿ ਮੂਰਖਿ ਪਿਯੋ ਭੇਦ ਨ ਸਮਝ੍ਯੋ ਜੀਯ ॥੧੧॥
लहि बारुनि मूरखि पियो भेद न समझ्यो जीय ॥११॥

स मूढः तं मद्यं भ्रान्त्या पिबन् मनसः भेदं न अवगच्छति स्म । ११.

ਹਾਡੀ ਤੁਚਾ ਗਿਲੋਲ ਕੈ ਦੀਨੀ ਡਾਰਿ ਚਲਾਇ ॥
हाडी तुचा गिलोल कै दीनी डारि चलाइ ॥

अस्थि-अस्थीनि च क्षिप्यन्ते स्म शुष्केषु

ਰਹਤ ਮਾਸੁ ਦਾਨਾ ਭਏ ਅਸ੍ਵਨ ਦਯੋ ਖਵਾਇ ॥੧੨॥
रहत मासु दाना भए अस्वन दयो खवाइ ॥१२॥

शेषं च मांसं धान्ये स्थापयित्वा अश्वानाम् अभोजयति स्म। १२.

ਚੌਪਈ ॥
चौपई ॥

चतुर्विंशतिः : १.

ਤਾ ਸੋ ਰਤਿ ਜਿਨ ਜਾਨਿ ਨ ਕਰੀ ॥
ता सो रति जिन जानि न करी ॥

ज्ञात्वा यो न क्रीडति स्म, ।

ਤਾ ਪਰ ਅਧਿਕ ਕੋਪ ਤ੍ਰਿਯ ਭਰੀ ॥
ता पर अधिक कोप त्रिय भरी ॥

सा महिला तस्मिन् अतीव क्रुद्धा अभवत्।

ਹੈ ਨ੍ਰਿਪ ਕੋ ਤਿਹ ਮਾਸ ਖਵਾਯੋ ॥
है न्रिप को तिह मास खवायो ॥

राज्ञः अश्वेभ्यः (तस्य) मांसं भोजयति स्म, २.

ਮੂਰਖ ਨਾਹਿ ਨਾਹਿ ਕਛੁ ਪਾਯੋ ॥੧੩॥
मूरख नाहि नाहि कछु पायो ॥१३॥

किन्तु मूर्खराजः ('नहि') किमपि न अवगच्छति स्म। १३.

ਇਤਿ ਸ੍ਰੀ ਚਰਿਤ੍ਰ ਪਖ੍ਯਾਨੇ ਤ੍ਰਿਯਾ ਚਰਿਤ੍ਰੇ ਮੰਤ੍ਰੀ ਭੂਪ ਸੰਬਾਦੇ ਦੋਇ ਸੌ ਤੇਈਸ ਚਰਿਤ੍ਰ ਸਮਾਪਤਮ ਸਤੁ ਸੁਭਮ ਸਤੁ ॥੨੨੩॥੪੨੫੪॥ਅਫਜੂੰ॥
इति स्री चरित्र पख्याने त्रिया चरित्रे मंत्री भूप संबादे दोइ सौ तेईस चरित्र समापतम सतु सुभम सतु ॥२२३॥४२५४॥अफजूं॥

अत्र श्रीचरितोपख्यानस्य त्रिचरितस्य मन्त्र भूपसंवादस्य २२३ अध्यायस्य समापनम्, सर्वं शुभम्। २२३.४२५४ इति । गच्छति

ਦੋਹਰਾ ॥
दोहरा ॥

द्वयम् : १.

ਬਿਸਨ ਕੇਤੁ ਰਾਜਾ ਬਡੋ ਜੂਨਾਗੜ ਕੋ ਈਸ ॥
बिसन केतु राजा बडो जूनागड़ को ईस ॥

जूनागढस्य भगवान् बिसान केतुः महान् राजा आसीत् ।

ਇੰਦ੍ਰ ਚੰਦ੍ਰ ਸੌ ਰਾਜ ਧੌ ਅਲਕਿਸ ਕੈ ਜਗਦੀਸ ॥੧॥
इंद्र चंद्र सौ राज धौ अलकिस कै जगदीस ॥१॥

राजा इन्द्रसदृशो वा चन्द्रो वा कुबेर इव वा लोकेश्वरः। १.

ਚੌਪਈ ॥
चौपई ॥

चतुर्विंशतिः : १.

ਸ੍ਰੀ ਤ੍ਰਿਪਰਾਰਿ ਕਲਾ ਤਾ ਕੀ ਤ੍ਰਿਯ ॥
स्री त्रिपरारि कला ता की त्रिय ॥

तस्य पत्नी त्रिपुरारी कला आसीत्

ਮਨ ਕ੍ਰਮ ਬਸਿ ਰਾਖ੍ਯੋ ਜਿਨ ਕਰਿ ਪਿਯ ॥
मन क्रम बसि राख्यो जिन करि पिय ॥

यया मनसा कर्मणा च भर्तारं जित्वा |

ਅਧਿਕ ਤਰੁਨਿ ਕੋ ਰੂਪ ਬਿਰਾਜੈ ॥
अधिक तरुनि को रूप बिराजै ॥

तस्याः स्त्रियाः महती सौन्दर्यम् आसीत्

ਸ੍ਰੀ ਤ੍ਰਿਪੁਰਾਰਿ ਨਿਰਖਿ ਦੁਤਿ ਲਾਜੈ ॥੨॥
स्री त्रिपुरारि निरखि दुति लाजै ॥२॥

यस्य प्रतिबिम्बं दृष्ट्वा शिवोऽपि ('त्रिपुरारी') लज्जितः आसीत्। २.

ਦੋਹਰਾ ॥
दोहरा ॥

द्वयम् : १.

ਨਵਲ ਕੁਅਰ ਇਕ ਸਾਹੁ ਕੋ ਪੂਤ ਰਹੈ ਸੁਕੁਮਾਰ ॥
नवल कुअर इक साहु को पूत रहै सुकुमार ॥

नवलकुमारः एकस्य शाहस्य सौम्यः पुत्रः आसीत् ।

ਰੀਝ ਰਹੀ ਤ੍ਰਿਪੁਰਾਰਿ ਕਲਾ ਤਾ ਕੋ ਰੂਪ ਨਿਹਾਰਿ ॥੩॥
रीझ रही त्रिपुरारि कला ता को रूप निहारि ॥३॥

तस्य रूपं दृष्ट्वा त्रिपुरकला मुग्धा अभवत् । ३.

ਅੜਿਲ ॥
अड़िल ॥

अडिगः : १.