तदा राजा क्रोधेन पूरितः अभवत् ।
तस्य सेतुस्य अधः गर्तं खनितम् आसीत् ।
तां स्त्रियं कर्षयित्वा तस्मिन् गर्ते क्षिप्तवान् ।
मूर्खः किमपि न अवगच्छत्। १५.
अडिगः : १.
तं सेतुतः अधः क्षिप्य राजा स्वयं देहलीम् अगच्छत् ।
मित्रम् आगत्य तं ब्रिचात् आकृष्य बहिः नीतवान्।
(एतादृशं) सुन्दरं चरित्रं निर्माय
अकबरस्य च शिरसि जूतां प्रहारं कृत्वा सा महिला (स्वस्य) प्रेमिणं मिलितुं आगता। 16.
अत्र श्रीचरितोपख्यानस्य त्रिचरितस्य मन्त्री भूपसंवादस्य २२२ अध्यायस्य समापनम्, सर्वं शुभम्। २२२.४२४१ इति । गच्छति
चतुर्विंशतिः : १.
तत्र राधावती नाम महती नगरी आसीत्।
यथा ईश्वरः स्वयमेव कृतवान्।
तत्र क्रूर् केतुः नाम राजा निवसति स्म ।
जगत् (तस्य) राज्ञीं छत्रमातिं आह्वयति स्म। १.
तस्य रूपं बहु उज्ज्वलम् आसीत्, .
ब्रह्मणा स्वहस्तेन निर्मितमिव |
त्रिषु जनेषु तस्याः सदृशी स्त्री (न) आसीत् ।
देवाः दिग्गजाः च मनसि एवम् वदन्ति स्म । २.
द्वयम् : १.
तत्र हिरा मणिः नाम एकस्य शाहस्य पुत्रः आसीत्।
त्रयाणां जनानां मध्ये तस्य सदृशः अन्यः कोऽपि नासीत् । ३.
तं सुन्दरं सुन्दरं युवकं दृष्ट्वा छत्रमतिः प्रसन्ना अभवत्।
तस्य सदृशः त्रयाणां जनानां मध्ये अन्यः कोऽपि नासीत् । ४.
सोरथः १.
राज्ञी दूतं प्रेषयित्वा तं निमन्त्रितवती
तथा च स्मितं कृत्वा वक्तुं आरब्धवान्, हे सखे! (सर्वविधं) लज्जां त्यक्त्वा मया सह रमस्व।।5.
अडिगः : १.
राज्ञी यत् कथितं तत् सः न स्वीकृतवान् ।
(तस्य) पादयोः सा पतिता किन्तु सः मूर्खः किमपि न अवगच्छति स्म।
(सा महिला) बहुधा हावभावं दर्शयति स्म
परन्तु सः मूर्खः तस्य प्रेम्णः सुखेन न कृतवान् । ६.
यदृच्छया लक्षशः मुद्राः क्वचित् ।
अतः हस्तौ ग्रहीतव्याः, न दातव्याः।
यस्य राज्ञ्याः प्रेम लभते, (सः) ग्रहीतव्यः।
यद् यद् आह, तत् अविचलितेन कर्तव्यम्। ७.
राणी तं विवाहं याचितवान्, परन्तु सः तां विवाहं न कृतवान् ।
सः तया सह कामार्थं न एकीभूतः।
सः तत्र विनाशार्थं 'न न न' इति वदन् एव आसीत् ।
तदा बहु क्रोधः स्त्रियाः मनः पूरितवान्।8.
चतुर्विंशतिः : १.
सा महिला अतीव क्रुद्धा आसीत्
कठिनं किर्पनं च हस्ते धारयत्।
सः क्रुद्धः सन् तं खड्गेन मारितवान्
शिरः छित्त्वा च भूमौ क्षिपत्। ९.
तस्य बहवः भग्नखण्डाः
तान् च गर्ते क्षिप्तवान्।
(ततः) पतिं गृहम् आहूतवान्
खादतु इति च उक्त्वा पुरतः स्थापयित्वा। १०.
द्वयम् : १.
(तस्याः मांसं) मद्ये स्थापयित्वा, ततः तत् मद्यं भर्तुः कृते दत्तवान्।
स मूढः तं मद्यं भ्रान्त्या पिबन् मनसः भेदं न अवगच्छति स्म । ११.
अस्थि-अस्थीनि च क्षिप्यन्ते स्म शुष्केषु
शेषं च मांसं धान्ये स्थापयित्वा अश्वानाम् अभोजयति स्म। १२.
चतुर्विंशतिः : १.
ज्ञात्वा यो न क्रीडति स्म, ।
सा महिला तस्मिन् अतीव क्रुद्धा अभवत्।
राज्ञः अश्वेभ्यः (तस्य) मांसं भोजयति स्म, २.
किन्तु मूर्खराजः ('नहि') किमपि न अवगच्छति स्म। १३.
अत्र श्रीचरितोपख्यानस्य त्रिचरितस्य मन्त्र भूपसंवादस्य २२३ अध्यायस्य समापनम्, सर्वं शुभम्। २२३.४२५४ इति । गच्छति
द्वयम् : १.
जूनागढस्य भगवान् बिसान केतुः महान् राजा आसीत् ।
राजा इन्द्रसदृशो वा चन्द्रो वा कुबेर इव वा लोकेश्वरः। १.
चतुर्विंशतिः : १.
तस्य पत्नी त्रिपुरारी कला आसीत्
यया मनसा कर्मणा च भर्तारं जित्वा |
तस्याः स्त्रियाः महती सौन्दर्यम् आसीत्
यस्य प्रतिबिम्बं दृष्ट्वा शिवोऽपि ('त्रिपुरारी') लज्जितः आसीत्। २.
द्वयम् : १.
नवलकुमारः एकस्य शाहस्य सौम्यः पुत्रः आसीत् ।
तस्य रूपं दृष्ट्वा त्रिपुरकला मुग्धा अभवत् । ३.
अडिगः : १.