श्री दसम् ग्रन्थः

पुटः - 767


ਹੋ ਸਕਲ ਤੁਪਕ ਕੇ ਨਾਮ ਸੁਗਿਆਨ ਪਛਾਨੀਐ ॥੮੭੮॥
हो सकल तुपक के नाम सुगिआन पछानीऐ ॥८७८॥

प्रथमं “शाक्तसुर-हनानन्” इति शब्दं वदन् ततः “जाचार-नायक-शत्रु” इति शब्दं योजयित्वा तुपकस्य सर्वाणि नामानि परिचिनोतु।८७८।

ਚੌਪਈ ॥
चौपई ॥

चौपाई

ਮੁਰਅਰਿਨਿਨਿ ਸਬਦਾਦਿ ਭਣਿਜੈ ॥
मुरअरिनिनि सबदादि भणिजै ॥

प्रथमं 'सुर अर्निनी' (जमाननदीयुक्ता भूमिः, कृष्णस्य पत्नी, मुर राक्षसस्य शत्रुः) इति वचनं वदतु।

ਜਾ ਚਰ ਕਹਿ ਨਾਇਕ ਪਦ ਦਿਜੈ ॥
जा चर कहि नाइक पद दिजै ॥

(ततः) 'जा चार नायक' इति पदं योजयतु।

ਸਤ੍ਰੁ ਸਬਦ ਕੋ ਬਹੁਰਿ ਬਖਾਨਹੁ ॥
सत्रु सबद को बहुरि बखानहु ॥

ततः 'सत्रु' इति शब्दस्य उच्चारणं कुरुत।

ਸਭ ਸ੍ਰੀ ਨਾਮ ਤੁਪਕ ਕੇ ਜਾਨਹੁ ॥੮੭੯॥
सभ स्री नाम तुपक के जानहु ॥८७९॥

प्रथमं मुर-अरिनिन् इति शब्दमुच्चारयित्वा “जाचार-नायक-शत्रु” इति शब्दस्य उल्लेखं कृत्वा तुपकस्य सर्वाणि नामानि ज्ञातव्यानि।८७९।

ਨਰਕਾਤਕਨਿਨਿ ਆਦਿ ਬਖਾਨਹੁ ॥
नरकातकनिनि आदि बखानहु ॥

प्रथमं 'नरकान्तकानिनी' (नरकासुरहत्या कृष्णस्य पत्नी जमानदी सह भूमिः) गायन्तु।

ਜਾ ਚਰ ਕਹਿ ਪਤਿ ਸਬਦ ਪ੍ਰਮਾਨਹੁ ॥
जा चर कहि पति सबद प्रमानहु ॥

(ततः) 'जा चार पति' इति शब्दान् योजयतु।

ਸਤ੍ਰੁ ਸਬਦ ਕੋ ਬਹੁਰਿ ਭਣਿਜੈ ॥
सत्रु सबद को बहुरि भणिजै ॥

ततः 'सत्रु' इति वचनम् ।

ਸਕਲ ਤੁਪਕ ਕੇ ਨਾਮ ਕਹਿਜੈ ॥੮੮੦॥
सकल तुपक के नाम कहिजै ॥८८०॥

“नरकान्तक्निन्” इति शब्दमुदाहृत्य आरम्भं ततः ‘जाचार-पति-शत्रु’ इति वदन् एवं च तुपकस्य सर्वाणि नामानि भाषन्ते।८८०।

ਆਦਿ ਨਰਕਹਾਨਿਨਿ ਪਦ ਭਾਖੋ ॥
आदि नरकहानिनि पद भाखो ॥

प्रथमं 'नरकहर्निनी' (नरकासुरहत्या कृष्णपत्न्या जमननदीयुक्ता भूमिः) इति श्लोकं वदतु।

ਜਾ ਚਰ ਕਹਿ ਨਾਇਕ ਪਦ ਰਾਖੋ ॥
जा चर कहि नाइक पद राखो ॥

(ततः) 'जा चार नायक' इति शब्दान् योजयतु।

ਸਤ੍ਰੁ ਸਬਦ ਕੋ ਬਹੁਰਿ ਬਖਾਨਹੁ ॥
सत्रु सबद को बहुरि बखानहु ॥

ततः 'सत्रु' इति शब्दस्य उच्चारणं कुरुत।

ਸਭ ਸ੍ਰੀ ਨਾਮ ਤੁਪਕ ਕੇ ਜਾਨਹੁ ॥੮੮੧॥
सभ स्री नाम तुपक के जानहु ॥८८१॥

प्रथमं “नरक-हानिन्” इति शब्दं वदन् ततः “जाचार-नायक-शत्रु” इति शब्दान् योजयित्वा तुपकस्य नामानि ज्ञातव्यानि।८८१।

ਸਤ੍ਰੁ ਘਾਇਨਨਿ ਆਦਿ ਭਣਿਜੈ ॥
सत्रु घाइननि आदि भणिजै ॥

प्रथमे 'सत्रु घैन्नी' (शत्रुहत्या पृथिवी का कृष्ण का वध) पाठ करें।

ਜਾ ਚਰ ਕਹਿ ਨਾਇਕ ਪਦ ਦਿਜੈ ॥
जा चर कहि नाइक पद दिजै ॥

(ततः) 'जा चार नायक' इति पदं योजयतु।

ਸਤ੍ਰੁ ਸਬਦ ਕੋ ਬਹੁਰਿ ਬਖਾਨਹੁ ॥
सत्रु सबद को बहुरि बखानहु ॥

ततः 'सत्रु' इति शब्दस्य उच्चारणं कुरुत।

ਸਭ ਸ੍ਰੀ ਨਾਮ ਤੁਪਕ ਪਹਿਚਾਨਹੁ ॥੮੮੨॥
सभ स्री नाम तुपक पहिचानहु ॥८८२॥

प्रथमं “शत्रु-घयानिन्” इति शब्दं उच्चारयन्तु, ततः “जाचार-नायक” इति योजयन्तु, वार्डेभ्यः अनन्तरं “शत्रु” इति शब्दं योजयित्वा एवं प्रकारेण तुपकस्य नामानि ज्ञातव्यानि।८८२।

ਅੜਿਲ ॥
अड़िल ॥

अरिल्

ਮੁਰ ਮਰਦਨਿਨਿ ਆਦਿ ਉਚਾਰਨ ਕੀਜੀਐ ॥
मुर मरदनिनि आदि उचारन कीजीऐ ॥

प्रथमं 'मुर मर्दानिनी' (मुर राक्षसं मारयन्त्याः श्रीकृष्णस्य पत्नी जमाना नदीयुक्ता भूमिः) इति शब्दस्य जपं कुर्वन्तु ।

ਜਾ ਚਰ ਕਹਿ ਕੇ ਪੁਨਿ ਨਾਇਕ ਪਦ ਦੀਜੀਐ ॥
जा चर कहि के पुनि नाइक पद दीजीऐ ॥

ततः 'जा चार नायक' इति वाक्यं योजयतु।

ਸਤ੍ਰੁ ਸਬਦ ਕੋ ਤਾ ਕੇ ਅੰਤਿ ਭਣੀਜੀਐ ॥
सत्रु सबद को ता के अंति भणीजीऐ ॥

तदनन्तरं अन्ते शत्रुशब्दं पठन्तु।

ਹੋ ਸਕਲ ਤੁਪਕ ਕੇ ਨਾਮ ਚਤੁਰ ਲਹਿ ਲੀਜੀਐ ॥੮੮੩॥
हो सकल तुपक के नाम चतुर लहि लीजीऐ ॥८८३॥

“मुर्मर्दनिन्” इति शब्दं उग्रतया वदन् ततः “जाचार-नायक-शत्रु” इति शब्दान् योजयित्वा तुपकस्य सर्वाणि नामानि ज्ञातव्यानि।८८३।

ਚੌਪਈ ॥
चौपई ॥

चौपाई