प्रथमं “शाक्तसुर-हनानन्” इति शब्दं वदन् ततः “जाचार-नायक-शत्रु” इति शब्दं योजयित्वा तुपकस्य सर्वाणि नामानि परिचिनोतु।८७८।
चौपाई
प्रथमं 'सुर अर्निनी' (जमाननदीयुक्ता भूमिः, कृष्णस्य पत्नी, मुर राक्षसस्य शत्रुः) इति वचनं वदतु।
(ततः) 'जा चार नायक' इति पदं योजयतु।
ततः 'सत्रु' इति शब्दस्य उच्चारणं कुरुत।
प्रथमं मुर-अरिनिन् इति शब्दमुच्चारयित्वा “जाचार-नायक-शत्रु” इति शब्दस्य उल्लेखं कृत्वा तुपकस्य सर्वाणि नामानि ज्ञातव्यानि।८७९।
प्रथमं 'नरकान्तकानिनी' (नरकासुरहत्या कृष्णस्य पत्नी जमानदी सह भूमिः) गायन्तु।
(ततः) 'जा चार पति' इति शब्दान् योजयतु।
ततः 'सत्रु' इति वचनम् ।
“नरकान्तक्निन्” इति शब्दमुदाहृत्य आरम्भं ततः ‘जाचार-पति-शत्रु’ इति वदन् एवं च तुपकस्य सर्वाणि नामानि भाषन्ते।८८०।
प्रथमं 'नरकहर्निनी' (नरकासुरहत्या कृष्णपत्न्या जमननदीयुक्ता भूमिः) इति श्लोकं वदतु।
(ततः) 'जा चार नायक' इति शब्दान् योजयतु।
ततः 'सत्रु' इति शब्दस्य उच्चारणं कुरुत।
प्रथमं “नरक-हानिन्” इति शब्दं वदन् ततः “जाचार-नायक-शत्रु” इति शब्दान् योजयित्वा तुपकस्य नामानि ज्ञातव्यानि।८८१।
प्रथमे 'सत्रु घैन्नी' (शत्रुहत्या पृथिवी का कृष्ण का वध) पाठ करें।
(ततः) 'जा चार नायक' इति पदं योजयतु।
ततः 'सत्रु' इति शब्दस्य उच्चारणं कुरुत।
प्रथमं “शत्रु-घयानिन्” इति शब्दं उच्चारयन्तु, ततः “जाचार-नायक” इति योजयन्तु, वार्डेभ्यः अनन्तरं “शत्रु” इति शब्दं योजयित्वा एवं प्रकारेण तुपकस्य नामानि ज्ञातव्यानि।८८२।
अरिल्
प्रथमं 'मुर मर्दानिनी' (मुर राक्षसं मारयन्त्याः श्रीकृष्णस्य पत्नी जमाना नदीयुक्ता भूमिः) इति शब्दस्य जपं कुर्वन्तु ।
ततः 'जा चार नायक' इति वाक्यं योजयतु।
तदनन्तरं अन्ते शत्रुशब्दं पठन्तु।
“मुर्मर्दनिन्” इति शब्दं उग्रतया वदन् ततः “जाचार-नायक-शत्रु” इति शब्दान् योजयित्वा तुपकस्य सर्वाणि नामानि ज्ञातव्यानि।८८३।
चौपाई