श्री दसम् ग्रन्थः

पुटः - 930


ਭੁਜੰਗ ਛੰਦ ॥
भुजंग छंद ॥

भुजङ्ग श्लोकः १.

ਚਹੂੰ ਓਰ ਤੇ ਚਾਵਡੈ ਚੀਤਕਾਰੀ ॥
चहूं ओर ते चावडै चीतकारी ॥

चतुर्णां पार्श्वाद् क्रन्दन्ति।

ਰਹੇ ਗਿਧ ਆਕਾਸ ਮੰਡਰਾਇ ਭਾਰੀ ॥
रहे गिध आकास मंडराइ भारी ॥

बृहद्गृध्राः आकाशे उड्डीयन्ते।

ਲਗੇ ਘਾਇ ਜੋਧਾ ਗਿਰੇ ਭੂਮਿ ਭਾਰੇ ॥
लगे घाइ जोधा गिरे भूमि भारे ॥

क्षतविक्षते भूमौ पपात महायोधाः |

ਐਸੀ ਭਾਤਿ ਝੂਮੇ ਮਨੌ ਮਤਵਾਰੇ ॥੨੭॥
ऐसी भाति झूमे मनौ मतवारे ॥२७॥

एवं डुलन्ति, बहु विनोदे इव। 27.

ਪਰੀ ਬਾਨ ਗੋਲਾਨ ਕੀ ਭੀਰ ਭਾਰੀ ॥
परी बान गोलान की भीर भारी ॥

तत्र गोलिकाबाणानां गुरुः (वृष्टिः) भवति।

ਬਹੈ ਤੀਰ ਤਰਵਾਰਿ ਕਾਤੀ ਕਟਾਰੀ ॥
बहै तीर तरवारि काती कटारी ॥

खड्गाः खड्गाः शूलाः शराः च चलन्ति।

ਹਠੈ ਐਠਿਯਾਰੇ ਮਹਾਬੀਰ ਧਾਏ ॥
हठै ऐठियारे महाबीर धाए ॥

बृहत् हठिनो लोभी वीराः पतिताः।

ਬਧੇ ਗੋਲ ਗਾੜੇ ਚਲੇ ਖੇਤ ਆਏ ॥੨੮॥
बधे गोल गाड़े चले खेत आए ॥२८॥

मण्डलं कृत्वा युद्धक्षेत्रम् आगताः। २८.

ਗੁਰਿਯਾ ਖੇਲ ਮਹਮੰਦਿ ਲੇਜਾਕ ਮਾਰੇ ॥
गुरिया खेल महमंदि लेजाक मारे ॥

गुरिया खेल (गुरेखेल) महामण्डी, लेजक, ८.

ਦਓਜਈ ਅਫਰੀਤਿ ਲੋਦੀ ਸੰਘਾਰੇ ॥
दओजई अफरीति लोदी संघारे ॥

दोजै, आफ्रीदी, लोदी जातिः हताः सन्ति।

ਬਲੀ ਸੂਰ ਨ੍ਰਯਾਜੀ ਐਸੀ ਭਾਤਿ ਕੂਟੇ ॥
बली सूर न्रयाजी ऐसी भाति कूटे ॥

नियाजी योद्धा महाबलाः एवं ताडिताः भवन्ति।

ਚਲੇ ਭਾਜ ਜੋਧਾ ਸਭੈ ਸੀਸ ਫੂਟੇ ॥੨੯॥
चले भाज जोधा सभै सीस फूटे ॥२९॥

(यस्य) शिरसा विच्छिन्नानि, सर्वे ते योद्धा पलायिताः। २९.

ਸਵੈਯਾ ॥
सवैया ॥

स्वयं:

ਸੂਰ ਗਏ ਕਟਿ ਕੈ ਝਟ ਦੈ ਤਬ ਬਾਲ ਕੁਪੀ ਹਥਿਆਰ ਸੰਭਾਰੇ ॥
सूर गए कटि कै झट दै तब बाल कुपी हथिआर संभारे ॥

यदा त्वरया योद्धाः प्रस्थिताः तदा पठनीः शस्त्रं गृहीत्वा अतीव क्रुद्धः अभवत् ।

ਪਟਿਸ ਲੋਹ ਹਥੀ ਪਰਸੇ ਇਕ ਬਾਰ ਹੀ ਬੈਰਨਿ ਕੇ ਤਨ ਝਾਰੇ ॥
पटिस लोह हथी परसे इक बार ही बैरनि के तन झारे ॥

केचन युद्धं कर्तुं प्रयत्नं कृतवन्तः, केचन भयेन मृताः, उद्धारिताः च मृताः इव उत्तमाः आसन् ।

ਏਕ ਲਰੇ ਇਕ ਹਾਰਿ ਟਰੇ ਇਕ ਦੇਖਿ ਡਰੇ ਮਰਿ ਗੇ ਬਿਨੁ ਮਾਰੇ ॥
एक लरे इक हारि टरे इक देखि डरे मरि गे बिनु मारे ॥

एकः युध्यति, एकः पराजितः, एकः दर्शनेन भीतः भवति, एकः अहत्या हतः।

ਬੀਰ ਕਰੋਰਿ ਸਰਾਸਨ ਛੋਰਿ ਤ੍ਰਿਣਾਨ ਕੌ ਤੋਰਿ ਸੁ ਆਨਨ ਡਾਰੇ ॥੩੦॥
बीर करोरि सरासन छोरि त्रिणान कौ तोरि सु आनन डारे ॥३०॥

सहस्राणि च धनुषां क्षिप्य पराजयं स्वीकृतवन्तः।(30)

ਚੌਪਈ ॥
चौपई ॥

चतुर्विंशतिः : १.

ਕੋਪੇ ਅਰਿ ਬਿਲੋਕਿ ਤਬ ਭਾਰੇ ॥
कोपे अरि बिलोकि तब भारे ॥

तदा शत्रवः एतत् दृष्ट्वा अतीव क्रुद्धाः अभवन्

ਦੁੰਦਭ ਚਲੇ ਬਜਾਇ ਨਗਾਰੇ ॥
दुंदभ चले बजाइ नगारे ॥

घण्टाभिः, वीणैः च दूरं गतः।

ਟੂਟੇ ਚਹੂੰ ਓਰ ਰਿਸਿ ਕੈ ਕੈ ॥
टूटे चहूं ओर रिसि कै कै ॥

(शत्रुसैनिकाः) क्रुद्धाः भवन्ति

ਭਾਤਿ ਭਾਤਿ ਕੇ ਆਯੁਧੁ ਲੈ ਕੈ ॥੩੧॥
भाति भाति के आयुधु लै कै ॥३१॥

एकैकं च भिन्नानि शस्त्राणि गृहीत्वा चतुर्णां पार्श्वाद् विच्छिन्नाः। ३१.

ਦੋਹਰਾ ॥
दोहरा ॥

द्वयम् : १.

ਬਜ੍ਰਬਾਨ ਬਿਛੂਆ ਬਿਸਿਖ ਬਰਸਿਯੋ ਸਾਰ ਅਪਾਰ ॥
बज्रबान बिछूआ बिसिख बरसियो सार अपार ॥

बजराबन, विच्छुआ, तीर आदि रूपेण लोहस्य लोहस्य बहु वर्षा

ਊਚ ਨੀਚ ਕਾਯਰ ਸੁਭਟ ਸਭ ਕੀਨੇ ਇਕ ਸਾਰ ॥੩੨॥
ऊच नीच कायर सुभट सभ कीने इक सार ॥३२॥

उच्चैः नीचैः, कायरैः शूरैः च सर्वैः समानं कृतम् इति। ३२.

ਚੌਪਈ ॥
चौपई ॥

चौपाई

ਐਸੀ ਭਾਤਿ ਖੇਤ ਜਬ ਪਰਿਯੋ ॥
ऐसी भाति खेत जब परियो ॥

एतत् यदा युद्धं जातम्

ਅਰਬ ਰਾਇ ਕੁਪਿ ਬਚਨ ਉਚਰਿਯੋ ॥
अरब राइ कुपि बचन उचरियो ॥

यदा तादृशी स्थितिः अभवत् तदा अर्थरायः उच्चैः उक्तवान् ।

ਯਾ ਕੋ ਜਿਯਤ ਜਾਨ ਨਹੀ ਦੀਜੈ ॥
या को जियत जान नही दीजै ॥

मा तान् जीवितुं ददातु

ਘੇਰਿ ਦਸੋ ਦਿਸਿ ਤੇ ਬਧੁ ਕੀਜੈ ॥੩੩॥
घेरि दसो दिसि ते बधु कीजै ॥३३॥

'मा तान् गच्छन्तु, तान् परितः कृत्वा कठिनं युद्धं ददातु।'(33)

ਅਰਬ ਰਾਇ ਕੁਪਿ ਬਚਨ ਉਚਾਰੇ ॥
अरब राइ कुपि बचन उचारे ॥

अरबराजः क्रुद्धः सन् वचनं उक्तवान् ।

ਕੋਪੇ ਸੂਰਬੀਰ ਐਠ੍ਰਯਾਰੇ ॥
कोपे सूरबीर ऐठ्रयारे ॥

तस्य उत्साहपूर्णं वार्तालापं श्रुत्वा तस्य अहङ्कारिणः सज्जाः अभवन् ।

ਤਾਨਿ ਕਮਾਨਨ ਬਾਨ ਚਲਾਏ ॥
तानि कमानन बान चलाए ॥

(ते) धनुषः तारं कृत्वा बाणान् विदारयन्ति स्म, .

ਬੇਧਿ ਬਾਲ ਕੋ ਪਾਰ ਪਰਾਏ ॥੩੪॥
बेधि बाल को पार पराए ॥३४॥

धनुर्भ्यां शरान् प्रहारं कृत्वा तां स्त्रियं प्रहारं कृतवन्तः।(34)

ਦੋਹਰਾ ॥
दोहरा ॥

दोहिरा

ਬੇਧਿ ਬਾਨ ਜਬ ਤਨ ਗਏ ਤਬ ਤ੍ਰਿਯ ਕੋਪ ਬਢਾਇ ॥
बेधि बान जब तन गए तब त्रिय कोप बढाइ ॥

बाणैः प्रहृते देहे सा क्रुद्धा अभवत् ।

ਅਮਿਤ ਜੁਧ ਤਿਹ ਠਾ ਕਿਯੋ ਸੋ ਮੈ ਕਹਤ ਬਨਾਇ ॥੩੫॥
अमित जुध तिह ठा कियो सो मै कहत बनाइ ॥३५॥

भयङ्करं युद्धं तया अनुवर्तत, अहं, इदानीं, तत् कथयिष्यामि,(35)।

ਚੌਪਈ ॥
चौपई ॥

चौपाई

ਲਗੇ ਦੇਹ ਤੇ ਬਾਨ ਨਿਕਾਰੇ ॥
लगे देह ते बान निकारे ॥

सः शरीरे अटन् बाणान् बहिः निष्कासितवान्

ਤਨ ਪੁਨਿ ਵਹੈ ਬੈਰਿਯਨ ਮਾਰੇ ॥
तन पुनि वहै बैरियन मारे ॥

विदारितान् बाणान् सा तान् उद्धृतवती

ਜਿਨ ਕੀ ਦੇਹ ਘਾਵ ਦਿੜ ਲਾਗੇ ॥
जिन की देह घाव दिड़ लागे ॥

येषां शरीरे बृहत् व्रणाः सन्ति, २.

ਤੁਰਤ ਬਰੰਗਨਿਨ ਸੋ ਅਨੁਰਾਗੇ ॥੩੬॥
तुरत बरंगनिन सो अनुरागे ॥३६॥

बहिः, तथा च शत्रुषु पृष्ठतः क्षिपत्।(36)

ਐਸੀ ਭਾਤਿ ਬੀਰ ਬਹੁ ਮਾਰੇ ॥
ऐसी भाति बीर बहु मारे ॥

एवं बहवः वीराः मारिताः ।

ਬਾਜੀ ਕਰੀ ਰਥੀ ਹਨਿ ਡਾਰੇ ॥
बाजी करी रथी हनि डारे ॥

यं तथा कदापि ते बाणाः प्रहृताः, ते परीभिः अपहृताः

ਤੁਮਲ ਜੁਧ ਤਿਹ ਠਾ ਅਤਿ ਮਚਿਯੋ ॥
तुमल जुध तिह ठा अति मचियो ॥

तत्र अतीव कटुयुद्धम् अभवत्

ਏਕ ਸੂਰ ਜੀਯਤ ਨਹ ਬਚਿਯੋ ॥੩੭॥
एक सूर जीयत नह बचियो ॥३७॥

मृत्योः न च कश्चित् प्राणः मुक्तः।(37)

ਅਰਬ ਰਾਇ ਆਪਨ ਤਬ ਧਾਯੋ ॥
अरब राइ आपन तब धायो ॥

अतः अरबराजः एव अग्रे अगच्छत्