गोपीभिः सह यत् किमपि घटितं तत् कविः श्यामः कथयति यत् ते कलहं कृत्वा समुद्रात् विरहं कृत्वा मत्स्याः इव विस्फुरन्तः इव आसन्।४८०।
उन्मत्तवत्धावन्ति गोपयः स्वशरीरसंज्ञां त्यक्त्वा |
कश्चित् उत्थाय पुनः पुनः पतति अचेतनः कुत्रचित् कश्चन ब्रजस्य स्त्रियाः धावन्ती आगच्छति
व्याकुलाः भूत्वा कृष्णं विच्छिन्नकेशाः |
मनसा कृष्णं ध्यायन्ते कृष्णं च वृक्षान् चुम्बयन्तः।४८१।
अथ पक्षान्मुञ्चन्ति एवं वदन्ति कुत्र नन्दलालः?
अथ वृक्षान् त्यक्त्वा चम्पक, मौलश्री, ताल, लवंगलाता, कचनार आदि गुल्मान् कृष्णस्य स्थानं याचन्ते इति वदन्ति
यस्य तु पादयोः कण्टकाः शिरसि सूर्यः च यस्य (प्राप्तिः) ।
तस्य कृते वयं शिरसि सूर्यप्रकाशं पादयोः कण्टकपीडां च सहन्तः भ्रमन्तः स्मः, कथयतु कुत्र सः कृष्णः वयं भवतः पादयोः पतामः।४८२।
यत्र लताः अलङ्कृताः सन्ति, यत्र चम्बस्य पुष्पाणि अलङ्कृतानि सन्ति;
कृष्णं अन्विष्य ते गोपी तत्र भ्रमन्ति यत्र बेलवृक्षाः, चम्पायाः गुल्माः, मौलश्रीवृक्षाः, रक्तगुलाबाः च सन्ति
(पृथिवी) चम्बा, मौलसिरी, ताल, लौंग, लता, कचनार च आशीष्यते।
चम्पक, मौलश्री, लवंगलाता, कचनार इत्यादीनां वृक्षाः प्रभावशालिनः दृश्यन्ते, अत्यन्तं शान्तिप्रदाः मोतियाबिन्दुः च प्रवहति।४८३।
तस्मिन् वने कृष्णप्रेमात् ब्रजभूमिगोपीः एवं वदन्ति।
कृष्णप्रेमबन्धेन बद्धाः गोपीः वदन्ति- किं सः पीपलवृक्षस्य समीपे नास्ति?एवं वदन्तः शिरसि सूर्यप्रकाशं सहन्तः इतस्ततः धावन्ति
क्षम्यताम्! (सः कुत्रचित् निगूढः अस्ति यत् भवन्तः किमर्थम्) पतिं त्यक्त्वा पलायन्ते, परन्तु (वयं) कनाहं न दृष्ट्वा गृहे स्थातुं न शक्नुमः।
ततः ते परस्परं परामर्शं कुर्वन्ति यत् ते किमर्थं पतिं त्यक्त्वा इतस्ततः दोलन्ति, परन्तु तया सह ते एतत् उत्तरं मनसा प्राप्नुवन्ति यत् ते धावन्ति यतोहि ते कृष्णं विना एतादृशं कञ्चित् जीवितुं न शक्नुवन्ति
ब्रजस्य महिलाः कान्हस्य वियोगं स्वीकृत्य बुन् मध्ये उन्मत्तरूपेण भ्रमन्ति।
ब्रजस्त्रियः तस्य विरहस्य उन्मत्ताः भूत्वा रुदन्तं भ्रमन्तं क्रेन इव वने भ्रमन्ति यत् ते खादनपानं न चेतयन्ति
एकः मूर्च्छितः भूमौ पतति च एकः उत्थाय इति वदति
कश्चित् पतति भूमौ पतति कश्चित् उत्तिष्ठति यत् सः गर्वितः कृष्णः अस्मान् प्रति प्रेम वर्धयन् कुत्र गतः?४८५।
(कर्णः) मृगसदृशानि चक्षुषः नृत्यं कृत्वा सर्वेषां गोपीनां हृदयं मोहितवान्,
कृष्णेन मृगवत् नृत्यं कृत्वा, गोपीनां मनः अपहृतं तेषां मनः कृष्णनेत्रेषु फसितम् अस्ति, क्षणं यावत् इतस्ततः न गच्छति
अत एव गृहान् त्यक्त्वा वयं ग्रामे भ्रमन्तः स्मः। (इति उक्त्वा) गोपिः निःश्वासं गृहीतवान्।
तस्य हि निरुह्य निःश्वासं वने इतस्ततः धावन्ति, हे वनबान्धवः इति वदन्ति! कस्मिन् पार्श्वे कृष्ण गतः इति ब्रूहि?४८६।
बाणे 'मरीच्' हत्वा यस्य भृत्यः (हनुमतः) लङ्कापुरं दग्धवान्,
यो मरीचं वने हत्वा अन्ये रावणसेवकान् नाशयति स्म स एव अस्माभिः प्रियः बहुजनानाम् व्यङ्ग्यवाक्यानि च सहते
इति गोपीभिः मिलित्वा उक्तं पद्मसदृशाक्षिभिः
तस्य स्वादिष्टाक्षिणः विषये सर्वे गोपीः एकस्वरेण एवम् वदन्ति तेषां नेत्राणां आहतत्वात् अस्माकं मनसः मृगः एकस्मिन् स्थाने निश्चलः जातः।४८७।
वेदपाठसदृशं (सः) फलं प्राप्स्यति यः भिक्षां याचकानां भिक्षां ददाति।
यः याचकाय दानं दत्तवान्, सः वेदपाठस्य एकेन फलं लभते यः अपरिचिताय खादितुम् अन्नं ददाति, सः बहु फलं प्राप्नोति
सः अस्माकं जीवनस्य दानं प्राप्स्यति, तत्सदृशं अन्यत् फलं नास्ति
यः अस्मान् अल्पकालं यावत् कृष्णस्य दर्शनं प्राप्तुं शक्नोति, सः अस्माकं जीवनस्य दानं न संशयेन प्राप्तुं शक्नोति सः अस्मात् अधिकं आश्वासनात्मकं फलं न प्राप्स्यति।488।
विभीषणाय लङ्कां दत्त्वा (यो) क्रुद्धो राक्षसगणान् हतवान्।
विबिषणाय लङ्कां दत्त्वा महाक्रोधेन राक्षसान् हत्वा कविः श्यामः कथयति यत् स एव साधुनां रक्षणं दुष्टानां च नाशं कृतवान् इति
सः अस्मान् अतीव प्रेम्णा अस्मिन् स्थाने निगूढः अस्ति।
स एव कृष्णः अस्मान् प्रेम दत्तवान्, परन्तु अस्माकं नेत्रेभ्यः अन्तर्धानं कृतवान् हे वनवासिनः! वयं तव पादयोः पतामः ब्रूहि कस्मिन् दिशि कृष्णः गतः।४८९।
(सर्व) गोपीः बन्ने अन्वेषयन्ति, अन्वेष्य अपि तु कृष्णः बन्ने न लभ्यते।
गोपीः कृष्णं वने अन्विषन्, परन्तु ते तं न प्राप्नुवन् तदा ते मनसि चिन्तयन्ति स्म यत् सः तां दिशि गतः स्यात् इति
पुनः विचारः मनसि आगत्य सूरतं कृष्णं प्रति ('पार्थसूत') कृतवान्।
ते पुनः मनसि चिन्तयन्ति, तेन कृष्णेन सह मनसः तारं सम्बध्दयन्ति, तेषां धावनस्य विषये कविः आलंकारिकरूपेण वदति, स्त्री तीतरवत् इतस्ततः धावन्ति इति च चिन्तयन्ति।४९०।
(गोपीः) आगत्य तत्स्थानं अन्वेषयन्ति स्म, परन्तु तत्र कृष्णं न प्राप्नुवन्।
यत्र कृष्णं अन्वेष्टुं गच्छन्ति, तत्र न तं रे विन्दन्ति तथा च पाषाणमूर्तिः इव विस्मयमावर्तन्ते
(ते) गोपीः तदा (अन्यत्) मापं गृहीतवन्तः यत् (ते) स्वचिट् कर्णे एव रोपितवन्तः।
ततः परं पदं स्वीकृत्य कृष्णे सर्वथा मनः लीनाः कश्चित् तस्य गुणान् गायति स्म कश्चित् कृष्णस्य प्रभावशालिनीं वेषं धारयति स्म।४९१।
एकः पुटना (बकी) अभवत्, एकः त्रिनावर्तः अभवत्, एकः अघसूरः अभवत्।
कश्चित् बकासुरवेषं धारयन् कश्चित् त्राणव्रतस्य कश्चित् अघासुरस्य च कश्चित् कृष्णवेषं धारयन् तान् संलग्नं कृत्वा भूमौ क्षिपत्
तेषां मनः कृष्णे निहितं, इओटामपि न गन्तुम् इच्छति।