श्री दसम् ग्रन्थः

पुटः - 342


ਜਿਉ ਸੰਗ ਮੀਨਨ ਕੇ ਲਰ ਕੈ ਤਿਨ ਤ੍ਯਾਗ ਸਭੋ ਮਨੋ ਬਾਰਿ ਧਰਇਯਾ ॥੪੮੦॥
जिउ संग मीनन के लर कै तिन त्याग सभो मनो बारि धरइया ॥४८०॥

गोपीभिः सह यत् किमपि घटितं तत् कविः श्यामः कथयति यत् ते कलहं कृत्वा समुद्रात् विरहं कृत्वा मत्स्याः इव विस्फुरन्तः इव आसन्।४८०।

ਗੋਪਿਨ ਕੇ ਤਨ ਕੀ ਛੁਟਗੀ ਸੁਧਿ ਡੋਲਤ ਹੈ ਬਨ ਮੈ ਜਨੁ ਬਉਰੀ ॥
गोपिन के तन की छुटगी सुधि डोलत है बन मै जनु बउरी ॥

उन्मत्तवत्धावन्ति गोपयः स्वशरीरसंज्ञां त्यक्त्वा |

ਏਕ ਉਠੈ ਇਕ ਝੂਮਿ ਗਿਰੈ ਬ੍ਰਿਜ ਕੀ ਮਹਰੀ ਇਕ ਆਵਤ ਦਉਰੀ ॥
एक उठै इक झूमि गिरै ब्रिज की महरी इक आवत दउरी ॥

कश्चित् उत्थाय पुनः पुनः पतति अचेतनः कुत्रचित् कश्चन ब्रजस्य स्त्रियाः धावन्ती आगच्छति

ਆਤੁਰ ਹ੍ਵੈ ਅਤਿ ਢੂੰਡਤ ਹੈ ਤਿਨ ਕੇ ਸਿਰ ਕੀ ਗਿਰ ਗੀ ਸੁ ਪਿਛਉਰੀ ॥
आतुर ह्वै अति ढूंडत है तिन के सिर की गिर गी सु पिछउरी ॥

व्याकुलाः भूत्वा कृष्णं विच्छिन्नकेशाः |

ਕਾਨ੍ਰਹ ਕੋ ਧ੍ਯਾਨ ਬਸਿਯੋ ਮਨ ਮੈ ਸੋਊ ਜਾਨ ਗਹੈ ਫੁਨਿ ਰੂਖਨ ਕਉਰੀ ॥੪੮੧॥
कान्रह को ध्यान बसियो मन मै सोऊ जान गहै फुनि रूखन कउरी ॥४८१॥

मनसा कृष्णं ध्यायन्ते कृष्णं च वृक्षान् चुम्बयन्तः।४८१।

ਫੇਰਿ ਤਜੈ ਤਿਨ ਰੂਖਨ ਕੋ ਇਹ ਭਾਤਿ ਕਹੈ ਨੰਦ ਲਾਲ ਕਹਾ ਰੇ ॥
फेरि तजै तिन रूखन को इह भाति कहै नंद लाल कहा रे ॥

अथ पक्षान्मुञ्चन्ति एवं वदन्ति कुत्र नन्दलालः?

ਚੰਪਕ ਮਉਲਸਿਰੀ ਬਟ ਤਾਲ ਲਵੰਗ ਲਤਾ ਕਚਨਾਰ ਜਹਾ ਰੇ ॥
चंपक मउलसिरी बट ताल लवंग लता कचनार जहा रे ॥

अथ वृक्षान् त्यक्त्वा चम्पक, मौलश्री, ताल, लवंगलाता, कचनार आदि गुल्मान् कृष्णस्य स्थानं याचन्ते इति वदन्ति

ਪੈ ਜਿਹ ਕੇ ਹਮ ਕਾਰਨ ਕੋ ਪਗਿ ਕੰਟਕਕਾ ਸਿਰਿ ਧੂਪ ਸਹਾ ਰੇ ॥
पै जिह के हम कारन को पगि कंटकका सिरि धूप सहा रे ॥

यस्य तु पादयोः कण्टकाः शिरसि सूर्यः च यस्य (प्राप्तिः) ।

ਸੋ ਹਮ ਕੌ ਤੁਮ ਦੇਹੁ ਬਤਾਇ ਪਰੈ ਤੁਮ ਪਾਇਨ ਜਾਵ ਤਹਾ ਰੇ ॥੪੮੨॥
सो हम कौ तुम देहु बताइ परै तुम पाइन जाव तहा रे ॥४८२॥

तस्य कृते वयं शिरसि सूर्यप्रकाशं पादयोः कण्टकपीडां च सहन्तः भ्रमन्तः स्मः, कथयतु कुत्र सः कृष्णः वयं भवतः पादयोः पतामः।४८२।

ਬੇਲ ਬਿਰਾਜਤ ਹੈ ਜਿਹ ਜਾ ਗੁਲ ਚੰਪਕ ਕਾ ਸੁ ਪ੍ਰਭਾ ਅਤਿ ਪਾਈ ॥
बेल बिराजत है जिह जा गुल चंपक का सु प्रभा अति पाई ॥

यत्र लताः अलङ्कृताः सन्ति, यत्र चम्बस्य पुष्पाणि अलङ्कृतानि सन्ति;

ਮੌਲਿਸਿਰੀ ਗੁਲ ਲਾਲ ਗੁਲਾਬ ਧਰਾ ਤਿਨ ਫੂਲਨ ਸੋ ਛਬਿ ਛਾਈ ॥
मौलिसिरी गुल लाल गुलाब धरा तिन फूलन सो छबि छाई ॥

कृष्णं अन्विष्य ते गोपी तत्र भ्रमन्ति यत्र बेलवृक्षाः, चम्पायाः गुल्माः, मौलश्रीवृक्षाः, रक्तगुलाबाः च सन्ति

ਚੰਪਕ ਮਉਲਸਿਰੀ ਬਟ ਤਾਲ ਲਵੰਗ ਲਤਾ ਕਚਨਾਰ ਸੁਹਾਈ ॥
चंपक मउलसिरी बट ताल लवंग लता कचनार सुहाई ॥

(पृथिवी) चम्बा, मौलसिरी, ताल, लौंग, लता, कचनार च आशीष्यते।

ਬਾਰਿ ਝਰੈ ਝਰਨਾ ਗਿਰਿ ਤੇ ਕਬਿ ਸ੍ਯਾਮ ਕਹੈ ਅਤਿ ਹੀ ਸੁਖਦਾਈ ॥੪੮੩॥
बारि झरै झरना गिरि ते कबि स्याम कहै अति ही सुखदाई ॥४८३॥

चम्पक, मौलश्री, लवंगलाता, कचनार इत्यादीनां वृक्षाः प्रभावशालिनः दृश्यन्ते, अत्यन्तं शान्तिप्रदाः मोतियाबिन्दुः च प्रवहति।४८३।

ਤਿਹ ਕਾਨਨ ਕੋ ਹਰਿ ਕੇ ਹਿਤ ਤੇ ਗੁਪੀਆ ਬ੍ਰਿਜ ਕੀ ਇਹ ਭਾਤਿ ਕਹੈ ॥
तिह कानन को हरि के हित ते गुपीआ ब्रिज की इह भाति कहै ॥

तस्मिन् वने कृष्णप्रेमात् ब्रजभूमिगोपीः एवं वदन्ति।

ਬਰ ਪੀਪਰ ਹੇਰਿ ਹਿਯਾ ਨ ਕਹੂੰ ਜਿਹ ਕੇ ਹਿਤ ਸੋ ਸਿਰਿ ਧੂਪ ਸਹੈ ॥
बर पीपर हेरि हिया न कहूं जिह के हित सो सिरि धूप सहै ॥

कृष्णप्रेमबन्धेन बद्धाः गोपीः वदन्ति- किं सः पीपलवृक्षस्य समीपे नास्ति?एवं वदन्तः शिरसि सूर्यप्रकाशं सहन्तः इतस्ततः धावन्ति

ਅਹੋ ਕਿਉ ਤਜਿ ਆਵਤ ਹੋ ਭਰਤਾ ਬਿਨੁ ਕਾਨ੍ਰਹ ਪਿਖੇ ਨਹਿ ਧਾਮਿ ਰਹੈ ॥
अहो किउ तजि आवत हो भरता बिनु कान्रह पिखे नहि धामि रहै ॥

क्षम्यताम्‌! (सः कुत्रचित् निगूढः अस्ति यत् भवन्तः किमर्थम्) पतिं त्यक्त्वा पलायन्ते, परन्तु (वयं) कनाहं न दृष्ट्वा गृहे स्थातुं न शक्नुमः।

ਇਕ ਬਾਤ ਕਰੈ ਸੁਨ ਕੈ ਇਕ ਬੋਲਬ ਰੂਖਨ ਕੋ ਹਰਿ ਜਾਨਿ ਗਹੈ ॥੪੮੪॥
इक बात करै सुन कै इक बोलब रूखन को हरि जानि गहै ॥४८४॥

ततः ते परस्परं परामर्शं कुर्वन्ति यत् ते किमर्थं पतिं त्यक्त्वा इतस्ततः दोलन्ति, परन्तु तया सह ते एतत् उत्तरं मनसा प्राप्नुवन्ति यत् ते धावन्ति यतोहि ते कृष्णं विना एतादृशं कञ्चित् जीवितुं न शक्नुवन्ति

ਕਾਨ੍ਰਹ ਬਿਯੋਗ ਕੋ ਮਾਨਿ ਬਧੂ ਬ੍ਰਿਜ ਡੋਲਤ ਹੈ ਬਨ ਬੀਚ ਦਿਵਾਨੀ ॥
कान्रह बियोग को मानि बधू ब्रिज डोलत है बन बीच दिवानी ॥

ब्रजस्य महिलाः कान्हस्य वियोगं स्वीकृत्य बुन् मध्ये उन्मत्तरूपेण भ्रमन्ति।

ਕੂੰਜਨ ਜਯੋ ਕੁਰਲਾਤ ਫਿਰੈ ਤਿਹ ਜਾ ਜਿਹ ਜਾ ਕਛੁ ਖਾਨ ਨ ਪਾਨੀ ॥
कूंजन जयो कुरलात फिरै तिह जा जिह जा कछु खान न पानी ॥

ब्रजस्त्रियः तस्य विरहस्य उन्मत्ताः भूत्वा रुदन्तं भ्रमन्तं क्रेन इव वने भ्रमन्ति यत् ते खादनपानं न चेतयन्ति

ਏਕ ਗਿਰੈ ਮੁਰਝਾਇ ਧਰਾ ਪਰ ਏਕ ਉਠੈ ਕਹਿ ਕੈ ਇਹ ਬਾਨੀ ॥
एक गिरै मुरझाइ धरा पर एक उठै कहि कै इह बानी ॥

एकः मूर्च्छितः भूमौ पतति च एकः उत्थाय इति वदति

ਨੇਹੁ ਬਢਾਇ ਮਹਾ ਹਮ ਸੋ ਕਤ ਜਾਤ ਭਯੋ ਭਗਵਾਨ ਗੁਮਾਨੀ ॥੪੮੫॥
नेहु बढाइ महा हम सो कत जात भयो भगवान गुमानी ॥४८५॥

कश्चित् पतति भूमौ पतति कश्चित् उत्तिष्ठति यत् सः गर्वितः कृष्णः अस्मान् प्रति प्रेम वर्धयन् कुत्र गतः?४८५।

ਨੈਨ ਨਚਾਇ ਮਨੋ ਮ੍ਰਿਗ ਸੇ ਸਭ ਗੋਪਿਨ ਕੋ ਮਨ ਚੋਰਿ ਲਯੋ ਹੈ ॥
नैन नचाइ मनो म्रिग से सभ गोपिन को मन चोरि लयो है ॥

(कर्णः) मृगसदृशानि चक्षुषः नृत्यं कृत्वा सर्वेषां गोपीनां हृदयं मोहितवान्,

ਤਾਹੀ ਕੈ ਬੀਚ ਰਹਿਯੋ ਗਡਿ ਕੈ ਤਿਹ ਤੇ ਨਹਿ ਛੂਟਨ ਨੈਕੁ ਭਯੋ ਹੈ ॥
ताही कै बीच रहियो गडि कै तिह ते नहि छूटन नैकु भयो है ॥

कृष्णेन मृगवत् नृत्यं कृत्वा, गोपीनां मनः अपहृतं तेषां मनः कृष्णनेत्रेषु फसितम् अस्ति, क्षणं यावत् इतस्ततः न गच्छति

ਤਾਹੀ ਕੇ ਹੇਤ ਫਿਰੈ ਬਨ ਮੈ ਤਜਿ ਕੈ ਗ੍ਰਿਹ ਸ੍ਵਾਸ ਨ ਏਕ ਲਯੋ ਹੈ ॥
ताही के हेत फिरै बन मै तजि कै ग्रिह स्वास न एक लयो है ॥

अत एव गृहान् त्यक्त्वा वयं ग्रामे भ्रमन्तः स्मः। (इति उक्त्वा) गोपिः निःश्वासं गृहीतवान्।

ਸੋ ਬਿਰਥਾ ਹਮ ਸੋ ਬਨ ਭ੍ਰਾਤ ਕਹੋ ਹਰਿ ਜੀ ਕਿਹ ਓਰਿ ਗਯੋ ਹੈ ॥੪੮੬॥
सो बिरथा हम सो बन भ्रात कहो हरि जी किह ओरि गयो है ॥४८६॥

तस्य हि निरुह्य निःश्वासं वने इतस्ततः धावन्ति, हे वनबान्धवः इति वदन्ति! कस्मिन् पार्श्वे कृष्ण गतः इति ब्रूहि?४८६।

ਜਿਨ ਹੂੰ ਬਨ ਬੀਚ ਮਰੀਚ ਮਰਿਯੋ ਪੁਰ ਰਾਵਨਿ ਸੇਵਕ ਜਾਹਿ ਦਹਿਯੋ ਹੈ ॥
जिन हूं बन बीच मरीच मरियो पुर रावनि सेवक जाहि दहियो है ॥

बाणे 'मरीच्' हत्वा यस्य भृत्यः (हनुमतः) लङ्कापुरं दग्धवान्,

ਤਾਹੀ ਸੋ ਹੇਤ ਕਰਿਯੋ ਹਮ ਹੂੰ ਬਹੁ ਲੋਗਨ ਕੋ ਉਪਹਾਸ ਸਹਿਯੋ ਹੈ ॥
ताही सो हेत करियो हम हूं बहु लोगन को उपहास सहियो है ॥

यो मरीचं वने हत्वा अन्ये रावणसेवकान् नाशयति स्म स एव अस्माभिः प्रियः बहुजनानाम् व्यङ्ग्यवाक्यानि च सहते

ਵਾਸਰ ਸੇ ਦ੍ਰਿਗ ਸੁੰਦਰ ਸੋ ਮਿਲਿ ਗ੍ਵਾਰਿਨਿਯਾ ਇਹ ਭਾਤਿ ਕਹਿਯੋ ਹੈ ॥
वासर से द्रिग सुंदर सो मिलि ग्वारिनिया इह भाति कहियो है ॥

इति गोपीभिः मिलित्वा उक्तं पद्मसदृशाक्षिभिः

ਤਾਹੀ ਕੀ ਚੋਟ ਚਟਾਕ ਲਗੇ ਹਮਰੋ ਮਨੂਆ ਮ੍ਰਿਗ ਠਉਰ ਰਹਿਯੋ ਹੈ ॥੪੮੭॥
ताही की चोट चटाक लगे हमरो मनूआ म्रिग ठउर रहियो है ॥४८७॥

तस्य स्वादिष्टाक्षिणः विषये सर्वे गोपीः एकस्वरेण एवम् वदन्ति तेषां नेत्राणां आहतत्वात् अस्माकं मनसः मृगः एकस्मिन् स्थाने निश्चलः जातः।४८७।

ਬੇਦ ਪੜੈ ਸਮ ਕੋ ਫਲ ਹੋ ਬਹੁ ਮੰਗਨ ਕੋ ਜੋਊ ਦਾਨ ਦਿਵਾਵੈ ॥
बेद पड़ै सम को फल हो बहु मंगन को जोऊ दान दिवावै ॥

वेदपाठसदृशं (सः) फलं प्राप्स्यति यः भिक्षां याचकानां भिक्षां ददाति।

ਕੀਨ ਅਕੀਨ ਲਖੈ ਫਲ ਹੋ ਜੋਊ ਆਥਿਤ ਲੋਗਨ ਅੰਨ ਜਿਵਾਵੈ ॥
कीन अकीन लखै फल हो जोऊ आथित लोगन अंन जिवावै ॥

यः याचकाय दानं दत्तवान्, सः वेदपाठस्य एकेन फलं लभते यः अपरिचिताय खादितुम् अन्नं ददाति, सः बहु फलं प्राप्नोति

ਦਾਨ ਲਹੈ ਹਮਰੇ ਜੀਅ ਕੋ ਇਹ ਕੇ ਸਮ ਕੋ ਨ ਸੋਊ ਫਲ ਪਾਵੈ ॥
दान लहै हमरे जीअ को इह के सम को न सोऊ फल पावै ॥

सः अस्माकं जीवनस्य दानं प्राप्स्यति, तत्सदृशं अन्यत् फलं नास्ति

ਜੋ ਬਨ ਮੈ ਹਮ ਕੋ ਜਰਰਾ ਇਕ ਏਕ ਘਰੀ ਭਗਵਾਨ ਦਿਖਾਵੈ ॥੪੮੮॥
जो बन मै हम को जररा इक एक घरी भगवान दिखावै ॥४८८॥

यः अस्मान् अल्पकालं यावत् कृष्णस्य दर्शनं प्राप्तुं शक्नोति, सः अस्माकं जीवनस्य दानं न संशयेन प्राप्तुं शक्नोति सः अस्मात् अधिकं आश्वासनात्मकं फलं न प्राप्स्यति।488।

ਜਾਹਿ ਬਿਭੀਛਨ ਲੰਕ ਦਈ ਅਰੁ ਦੈਤਨ ਕੇ ਕੁਪਿ ਕੈ ਗਨ ਮਾਰੇ ॥
जाहि बिभीछन लंक दई अरु दैतन के कुपि कै गन मारे ॥

विभीषणाय लङ्कां दत्त्वा (यो) क्रुद्धो राक्षसगणान् हतवान्।

ਪੈ ਤਿਨ ਹੂੰ ਕਬਿ ਸ੍ਯਾਮ ਕਹੈ ਸਭ ਸਾਧਨ ਰਾਖਿ ਅਸਾਧ ਸੰਘਾਰੇ ॥
पै तिन हूं कबि स्याम कहै सभ साधन राखि असाध संघारे ॥

विबिषणाय लङ्कां दत्त्वा महाक्रोधेन राक्षसान् हत्वा कविः श्यामः कथयति यत् स एव साधुनां रक्षणं दुष्टानां च नाशं कृतवान् इति

ਸੋ ਇਹ ਜਾ ਹਮ ਤੇ ਛਪ ਗਯੋ ਅਤਿ ਹੀ ਕਰ ਕੈ ਸੰਗਿ ਪ੍ਰੀਤਿ ਹਮਾਰੇ ॥
सो इह जा हम ते छप गयो अति ही कर कै संगि प्रीति हमारे ॥

सः अस्मान् अतीव प्रेम्णा अस्मिन् स्थाने निगूढः अस्ति।

ਪਾਇ ਪਰੋ ਕਹੀਯੋ ਬਨ ਭ੍ਰਾਤ ਕਹੋ ਹਰਿ ਜੀ ਕਿਹ ਓਰਿ ਪਧਾਰੇ ॥੪੮੯॥
पाइ परो कहीयो बन भ्रात कहो हरि जी किह ओरि पधारे ॥४८९॥

स एव कृष्णः अस्मान् प्रेम दत्तवान्, परन्तु अस्माकं नेत्रेभ्यः अन्तर्धानं कृतवान् हे वनवासिनः! वयं तव पादयोः पतामः ब्रूहि कस्मिन् दिशि कृष्णः गतः।४८९।

ਗ੍ਵਾਰਿਨ ਖੋਜਿ ਰਹੀ ਬਨ ਮੈ ਹਰਿ ਜੀ ਬਨ ਮੈ ਨਹੀ ਖੋਜਤ ਪਾਏ ॥
ग्वारिन खोजि रही बन मै हरि जी बन मै नही खोजत पाए ॥

(सर्व) गोपीः बन्ने अन्वेषयन्ति, अन्वेष्य अपि तु कृष्णः बन्ने न लभ्यते।

ਏਕ ਬਿਚਾਰ ਕਰਿਯੋ ਮਨ ਮੈ ਫਿਰ ਕੈ ਨ ਗਯੋ ਕਬਹੂੰ ਉਹ ਜਾਏ ॥
एक बिचार करियो मन मै फिर कै न गयो कबहूं उह जाए ॥

गोपीः कृष्णं वने अन्विषन्, परन्तु ते तं न प्राप्नुवन् तदा ते मनसि चिन्तयन्ति स्म यत् सः तां दिशि गतः स्यात् इति

ਫੇਰਿ ਫਿਰੀ ਮਨ ਮੈ ਗਿਨਤੀ ਕਰਿ ਪਾਰਥ ਸੂਤ ਕੀ ਡੋਰ ਲਗਾਏ ॥
फेरि फिरी मन मै गिनती करि पारथ सूत की डोर लगाए ॥

पुनः विचारः मनसि आगत्य सूरतं कृष्णं प्रति ('पार्थसूत') कृतवान्।

ਯੌ ਉਪਜੀ ਉਪਮਾ ਚਕਈ ਜਨੁ ਆਵਤ ਹੈ ਕਰ ਮੈ ਫਿਰਿ ਧਾਏ ॥੪੯੦॥
यौ उपजी उपमा चकई जनु आवत है कर मै फिरि धाए ॥४९०॥

ते पुनः मनसि चिन्तयन्ति, तेन कृष्णेन सह मनसः तारं सम्बध्दयन्ति, तेषां धावनस्य विषये कविः आलंकारिकरूपेण वदति, स्त्री तीतरवत् इतस्ततः धावन्ति इति च चिन्तयन्ति।४९०।

ਆਇ ਕੇ ਢੂੰਢਿ ਰਹੀ ਸੋਊ ਠਉਰ ਤਹਾ ਭਗਵਾਨ ਨ ਢੂੰਢਡ ਪਾਏ ॥
आइ के ढूंढि रही सोऊ ठउर तहा भगवान न ढूंढड पाए ॥

(गोपीः) आगत्य तत्स्थानं अन्वेषयन्ति स्म, परन्तु तत्र कृष्णं न प्राप्नुवन्।

ਇਉ ਜੁ ਰਹੀ ਸਭ ਹੀ ਚਕਿ ਕੈ ਜਨੁ ਚਿਤ੍ਰ ਲਿਖੀ ਪ੍ਰਿਤਿਮਾ ਛਬਿ ਪਾਏ ॥
इउ जु रही सभ ही चकि कै जनु चित्र लिखी प्रितिमा छबि पाए ॥

यत्र कृष्णं अन्वेष्टुं गच्छन्ति, तत्र न तं रे विन्दन्ति तथा च पाषाणमूर्तिः इव विस्मयमावर्तन्ते

ਅਉਰ ਉਪਾਵ ਕਰਿਯੋ ਪੁਨਿ ਗ੍ਵਾਰਿਨ ਕਾਨ੍ਰਹ ਹੀ ਭੀਤਰਿ ਚਿਤ ਲਗਾਏ ॥
अउर उपाव करियो पुनि ग्वारिन कान्रह ही भीतरि चित लगाए ॥

(ते) गोपीः तदा (अन्यत्) मापं गृहीतवन्तः यत् (ते) स्वचिट् कर्णे एव रोपितवन्तः।

ਗਾਇ ਉਠੀ ਤਿਹ ਕੇ ਗੁਨ ਏਕ ਬਜਾਇ ਉਠੀ ਇਕ ਸ੍ਵਾਗ ਲਗਾਏ ॥੪੯੧॥
गाइ उठी तिह के गुन एक बजाइ उठी इक स्वाग लगाए ॥४९१॥

ततः परं पदं स्वीकृत्य कृष्णे सर्वथा मनः लीनाः कश्चित् तस्य गुणान् गायति स्म कश्चित् कृष्णस्य प्रभावशालिनीं वेषं धारयति स्म।४९१।

ਹੋਤ ਬਕੀ ਇਕ ਹੋਤ ਤ੍ਰਿਣਾਵ੍ਰਤ ਏਕ ਅਘਾਸੁਰ ਹ੍ਵੈ ਕਰਿ ਧਾਵੈ ॥
होत बकी इक होत त्रिणाव्रत एक अघासुर ह्वै करि धावै ॥

एकः पुटना (बकी) अभवत्, एकः त्रिनावर्तः अभवत्, एकः अघसूरः अभवत्।

ਹੋਇ ਹਰੀ ਤਿਨ ਮੈ ਧਸਿ ਕੈ ਧਰਨੀ ਪਰ ਤਾ ਕਹੁ ਮਾਰਿ ਗਿਰਾਵੈ ॥
होइ हरी तिन मै धसि कै धरनी पर ता कहु मारि गिरावै ॥

कश्चित् बकासुरवेषं धारयन् कश्चित् त्राणव्रतस्य कश्चित् अघासुरस्य च कश्चित् कृष्णवेषं धारयन् तान् संलग्नं कृत्वा भूमौ क्षिपत्

ਕਾਨ੍ਰਹ ਸੋ ਲਾਗ ਰਹਿਯੋ ਤਿਨ ਕੌ ਅਤ ਹੀ ਮਨ ਨੈਕ ਨ ਛੂਟਨ ਪਾਵੈ ॥
कान्रह सो लाग रहियो तिन कौ अत ही मन नैक न छूटन पावै ॥

तेषां मनः कृष्णे निहितं, इओटामपि न गन्तुम् इच्छति।