यदि अन्ये सन्ति तर्हि उपमा ददामः। ३.
चौधरीपुत्रे सा स्त्री
अतीव रुचिः अभवत्।
अतिथिरूपेण (आत्मनि) आमन्त्रितवान्।
भिन्नविधं च भोजनं कृतवान्। ४.
मद्येन मत्तः सन् ।
तदा सा महिला तं एवं वक्तुं आरब्धा।
इदानीं त्वं मम गृहम् आगतः, .
अतः मम कामम् अपि दूरीकृत्य तापयन्तु। ५.
अथ सः पुरुषः एवम् उक्तवान्।
अहो प्रिये ! शृणु, (अहं) भवता सह एवं क्रीडितुं न शक्नोमि।
राज्ञः गृहे जातः (सुन्दरः) अश्वः, २.
तत् अश्वं प्रथमं मम आनयतु। ६.
तदा सा स्त्रिया एवं चिन्तितवती
कथं गत्वा अश्वम् आनयेत्।
के उपायाः करणीयाः, २.
तेन कृत्वा प्रियः (अश्वः) हस्ते स्थास्यति। ७.
यदा अर्धरात्रे व्यतीता, तदा .
ततः सा श्ववेषं कृतवती ।
सः हस्ते किर्पानं गृहीतवान्
यत्र च अश्वः आसीत्, तत्र गतः। ८.
(सा) दुर्गस्य सप्तभित्तिमारुह्य तत्र प्राप्ता
दाने प्रवीणः कीर्पनस्य सम्मानने वहने च |
प्रहरणं सः जागृतं दृष्टवान्, .
अतः तस्य शिरः छिन्नम् अभवत् । ९.
अडिगः : १.
एकं रक्षकं हत्वा ततः परं,
ततः तृतीयं हत्वा चतुर्थस्य शिरः उद्धृतवान्।
पञ्चमं षष्ठं च हत्वा सप्तमीं च निराकृतम्
अष्टमं च (ततः) हत्वा अश्वं उद्घाटितवान्। १०.
अश्वं ताडयति स्म तदा नगरे कोलाहलः अभवत् ।
(राजा) सज्जीकृत्य अश्ववाहनान् प्रेषयित्वा पृष्टवान् यत् (अश्वः) कुत्र गतः इति।
सर्वान् घाटान् मार्गान् च अवरुद्ध्य एतत् चोरं गृहाण।
प्रदोषात् पूर्वं गृह्यताम्। ११.
यत्र यत्र प्रजाः पलायन्ते, (स एव) वदन्ति, केन अश्वं अपहृतम् इति ब्रूहि।
किर्पान्निष्क्रान्तः, (ते) दश दिक्षु धावन्तः दृश्यन्ते।
(आहुः) येन तादृशं कृतं, न विमोचयेत्।
यथा कथं, राज्ञः अश्वः पुनः आनेतव्यः (चोरात् पुनः आनेतव्यः इत्यर्थः)। १२.
(बहु) तां बालिकायाः समीपं गतवन्तः।
(सः) तत एव अश्वमारुह्य तान् हतवान्।
यस्य शरीरे खड्गः चतुराः धावितः,
अतः एकवारं कृत्वा तेषां (युद्धेच्छा) न तिष्ठति। १३.
चतुर्विंशतिः : १.
यः उत्प्लुत्य तं आक्रमितवान् ।
तं एकं द्वौ भग्नवान्।
(सः) अश्ववाहनान् मनसि चित्वा हतवान्
एकैकं च द्वौ खण्डौ भग्नौ। १४.
सः योद्धान् बहुधा मारितवान् ।