श्री दसम् ग्रन्थः

पुटः - 1282


ਕੋ ਦੂਸਰ ਪਟਤਰ ਤਿਹ ਦਿਜੈ ॥੩॥
को दूसर पटतर तिह दिजै ॥३॥

यदि अन्ये सन्ति तर्हि उपमा ददामः। ३.

ਸੌ ਤ੍ਰਿਯ ਏਕ ਚੌਧਰੀ ਸੁਤ ਪਰ ॥
सौ त्रिय एक चौधरी सुत पर ॥

चौधरीपुत्रे सा स्त्री

ਅਟਕਿ ਗਈ ਤਰੁਨੀ ਅਤਿ ਰੁਚਿ ਕਰਿ ॥
अटकि गई तरुनी अति रुचि करि ॥

अतीव रुचिः अभवत्।

ਮਿਜਮਾਨੀ ਛਲ ਤਾਹਿ ਬੁਲਾਯੋ ॥
मिजमानी छल ताहि बुलायो ॥

अतिथिरूपेण (आत्मनि) आमन्त्रितवान्।

ਭਾਤਿ ਭਾਤਿ ਭੋਜਨਹਿ ਭੁਜਾਯੋ ॥੪॥
भाति भाति भोजनहि भुजायो ॥४॥

भिन्नविधं च भोजनं कृतवान्। ४.

ਕੀਨਾ ਕੈਫ ਰਸਮਸੋ ਜਬ ਹੀ ॥
कीना कैफ रसमसो जब ही ॥

मद्येन मत्तः सन् ।

ਤਰੁਨੀ ਇਹ ਬਿਧਿ ਉਚਰੀ ਤਬ ਹੀ ॥
तरुनी इह बिधि उचरी तब ही ॥

तदा सा महिला तं एवं वक्तुं आरब्धा।

ਅਬ ਤੈ ਗਵਨ ਆਇ ਮੇਰੋ ਕਰਿ ॥
अब तै गवन आइ मेरो करि ॥

इदानीं त्वं मम गृहम् आगतः, .

ਕਾਮ ਤਪਤ ਅਬ ਹੀ ਹਮਰੋ ਹਰਿ ॥੫॥
काम तपत अब ही हमरो हरि ॥५॥

अतः मम कामम् अपि दूरीकृत्य तापयन्तु। ५.

ਤਬ ਇਹ ਬਿਧਿ ਤਿਨ ਪੁਰਖ ਉਚਾਰੀ ॥
तब इह बिधि तिन पुरख उचारी ॥

अथ सः पुरुषः एवम् उक्तवान्।

ਯੌ ਨ ਭਜੌ ਤੁਹਿ ਸੁਨਹੁ ਪ੍ਯਾਰੀ ॥
यौ न भजौ तुहि सुनहु प्यारी ॥

अहो प्रिये ! शृणु, (अहं) भवता सह एवं क्रीडितुं न शक्नोमि।

ਜੋ ਰਾਜਾ ਕੇ ਉਪਜ੍ਯੋ ਬਾਜੀ ॥
जो राजा के उपज्यो बाजी ॥

राज्ञः गृहे जातः (सुन्दरः) अश्वः, २.

ਸੋ ਦੈ ਪ੍ਰਥਮ ਆਨਿ ਮੁਹਿ ਤਾਜੀ ॥੬॥
सो दै प्रथम आनि मुहि ताजी ॥६॥

तत् अश्वं प्रथमं मम आनयतु। ६.

ਤਬ ਤਿਨ ਤ੍ਰਿਯ ਬਿਚਾਰ ਅਸ ਕਿਯੋ ॥
तब तिन त्रिय बिचार अस कियो ॥

तदा सा स्त्रिया एवं चिन्तितवती

ਕਿਹ ਬਿਧਿ ਜਾਇ ਤੁਰੰਗਮ ਲਿਯੋ ॥
किह बिधि जाइ तुरंगम लियो ॥

कथं गत्वा अश्वम् आनयेत्।

ਐਸੇ ਕਰਿਯੈ ਕਵਨੁਪਚਾਰਾ ॥
ऐसे करियै कवनुपचारा ॥

के उपायाः करणीयाः, २.

ਜਾ ਤੇ ਪਰੈ ਹਾਥ ਮੋ ਪ੍ਯਾਰਾ ॥੭॥
जा ते परै हाथ मो प्यारा ॥७॥

तेन कृत्वा प्रियः (अश्वः) हस्ते स्थास्यति। ७.

ਅਰਧ ਰਾਤ੍ਰਿ ਬੀਤਤ ਭੀ ਜਬੈ ॥
अरध रात्रि बीतत भी जबै ॥

यदा अर्धरात्रे व्यतीता, तदा .

ਸ੍ਵਾਨ ਭੇਖ ਧਾਰਾ ਤ੍ਰਿਯ ਤਬੈ ॥
स्वान भेख धारा त्रिय तबै ॥

ततः सा श्ववेषं कृतवती ।

ਕਰ ਮਹਿ ਗਹਿ ਕ੍ਰਿਪਾਨ ਇਕ ਲਈ ॥
कर महि गहि क्रिपान इक लई ॥

सः हस्ते किर्पानं गृहीतवान्

ਬਾਜੀ ਹੁਤੋ ਜਹਾ ਤਹ ਗਈ ॥੮॥
बाजी हुतो जहा तह गई ॥८॥

यत्र च अश्वः आसीत्, तत्र गतः। ८.

ਸਾਤ ਕੋਟ ਤਹ ਕੂਦਿ ਪਹੂੰਚੀ ॥
सात कोट तह कूदि पहूंची ॥

(सा) दुर्गस्य सप्तभित्तिमारुह्य तत्र प्राप्ता

ਦਾਨ ਕ੍ਰਿਪਾਨ ਮਾਨ ਕੀ ਸੂਚੀ ॥
दान क्रिपान मान की सूची ॥

दाने प्रवीणः कीर्पनस्य सम्मानने वहने च |

ਜਿਹ ਜਾਗਤ ਪਹਰੂਅਰਿ ਨਿਹਾਰੈ ॥
जिह जागत पहरूअरि निहारै ॥

प्रहरणं सः जागृतं दृष्टवान्, .

ਤਾ ਕੋ ਮੂੰਡ ਕਾਟਿ ਕਰਿ ਡਾਰੈ ॥੯॥
ता को मूंड काटि करि डारै ॥९॥

अतः तस्य शिरः छिन्नम् अभवत् । ९.

ਅੜਿਲ ॥
अड़िल ॥

अडिगः : १.

ਏਕ ਪਹਰੂਅਹਿ ਮਾਰਿ ਦੁਤਿਯ ਕਹ ਮਾਰਿਯੋ ॥
एक पहरूअहि मारि दुतिय कह मारियो ॥

एकं रक्षकं हत्वा ततः परं,

ਤ੍ਰਿਤਿਯ ਮਾਰਿ ਚਤਰਥ ਕੋ ਸੀਸ ਉਤਾਰਿਯੋ ॥
त्रितिय मारि चतरथ को सीस उतारियो ॥

ततः तृतीयं हत्वा चतुर्थस्य शिरः उद्धृतवान्।

ਪੰਚਮ ਖਸਟਮ ਮਾਰਿ ਸਪਤਵੌ ਹਤਿ ਕਿਯੋ ॥
पंचम खसटम मारि सपतवौ हति कियो ॥

पञ्चमं षष्ठं च हत्वा सप्तमीं च निराकृतम्

ਹੋ ਅਸਟਮ ਪੁਰਖ ਸੰਘਾਰਿ ਛੋਰਿ ਬਾਜੀ ਲਿਯੋ ॥੧੦॥
हो असटम पुरख संघारि छोरि बाजी लियो ॥१०॥

अष्टमं च (ततः) हत्वा अश्वं उद्घाटितवान्। १०.

ਪਰੀ ਨਗਰ ਮੈ ਰੌਰਿ ਜਬੈ ਤ੍ਰਿਯ ਹੈ ਹਰਿਯੋ ॥
परी नगर मै रौरि जबै त्रिय है हरियो ॥

अश्वं ताडयति स्म तदा नगरे कोलाहलः अभवत् ।

ਪਠੈ ਪਖਰਿਯਾ ਕਛਿ ਕਛਿ ਕਹੈ ਕਹਾ ਪਰਿਯੋ ॥
पठै पखरिया कछि कछि कहै कहा परियो ॥

(राजा) सज्जीकृत्य अश्ववाहनान् प्रेषयित्वा पृष्टवान् यत् (अश्वः) कुत्र गतः इति।

ਬਾਟ ਘਾਟ ਸਭ ਰੋਕਿ ਗਹੋ ਇਹ ਚੋਰਿ ਕੌ ॥
बाट घाट सभ रोकि गहो इह चोरि कौ ॥

सर्वान् घाटान् मार्गान् च अवरुद्ध्य एतत् चोरं गृहाण।

ਹੋ ਧਰ ਲੀਜੈ ਇਹ ਹੋਨ ਨ ਦੀਜੈ ਭੋਰ ਕੌ ॥੧੧॥
हो धर लीजै इह होन न दीजै भोर कौ ॥११॥

प्रदोषात् पूर्वं गृह्यताम्। ११.

ਜਿਤ ਜਿਤ ਧਾਵਹਿ ਲੋਗ ਹਰਿਯੋ ਹੈ ਕਹੈ ਕਿਸ ॥
जित जित धावहि लोग हरियो है कहै किस ॥

यत्र यत्र प्रजाः पलायन्ते, (स एव) वदन्ति, केन अश्वं अपहृतम् इति ब्रूहि।

ਕਢੈ ਕ੍ਰਿਪਾਨੈ ਦਿਖਿਯਤ ਧਾਵਤ ਦਸੌ ਦਿਸਿ ॥
कढै क्रिपानै दिखियत धावत दसौ दिसि ॥

किर्पान्निष्क्रान्तः, (ते) दश दिक्षु धावन्तः दृश्यन्ते।

ਅਸ ਕਾਰਜ ਜਿਹ ਕਿਯ ਨ ਜਾਨ ਤਿਹ ਦੀਜਿਯੈ ॥
अस कारज जिह किय न जान तिह दीजियै ॥

(आहुः) येन तादृशं कृतं, न विमोचयेत्।

ਹੋ ਜ੍ਯੋਂ ਤ੍ਯੋਂ ਜੀਤਿ ਤੁਰੰਗ ਨ੍ਰਿਪਤਿ ਕੋ ਲੀਜਿਯੈ ॥੧੨॥
हो ज्यों त्यों जीति तुरंग न्रिपति को लीजियै ॥१२॥

यथा कथं, राज्ञः अश्वः पुनः आनेतव्यः (चोरात् पुनः आनेतव्यः इत्यर्थः)। १२.

ਬਹੁਤ ਪਹੂੰਚੇ ਨਿਕਟਿ ਤਰੁਨਿ ਕੇ ਜਾਇ ਕੈ ॥
बहुत पहूंचे निकटि तरुनि के जाइ कै ॥

(बहु) तां बालिकायाः समीपं गतवन्तः।

ਫਿਰਿ ਮਾਰੇ ਤਿਨ ਵਹੈ ਤੁਰੰਗ ਨਚਾਇ ਕੈ ॥
फिरि मारे तिन वहै तुरंग नचाइ कै ॥

(सः) तत एव अश्वमारुह्य तान् हतवान्।

ਕਰਿ ਕਰਿ ਜਾਹਿ ਚਲਾਕੀ ਬਾਹੀ ਬੇਗ ਤਨ ॥
करि करि जाहि चलाकी बाही बेग तन ॥

यस्य शरीरे खड्गः चतुराः धावितः,

ਹੋ ਤਿਨ ਕੀ ਹੌਸ ਨ ਰਾਖੀ ਰਾਖੇ ਏਕ ਬ੍ਰਨ ॥੧੩॥
हो तिन की हौस न राखी राखे एक ब्रन ॥१३॥

अतः एकवारं कृत्वा तेषां (युद्धेच्छा) न तिष्ठति। १३.

ਚੌਪਈ ॥
चौपई ॥

चतुर्विंशतिः : १.

ਕੂਦ ਕੀਆ ਜਾ ਕੇ ਪਰ ਵਾਰਾ ॥
कूद कीआ जा के पर वारा ॥

यः उत्प्लुत्य तं आक्रमितवान् ।

ਇਕ ਤੇ ਤਾਹਿ ਦੋਇ ਕਰਿ ਡਾਰਾ ॥
इक ते ताहि दोइ करि डारा ॥

तं एकं द्वौ भग्नवान्।

ਚੁਨਿ ਚੁਨਿ ਹਨੇ ਪਖਰਿਯਾ ਮਨ ਤੈ ॥
चुनि चुनि हने पखरिया मन तै ॥

(सः) अश्ववाहनान् मनसि चित्वा हतवान्

ਦ੍ਵੈ ਦ੍ਵੈ ਗੇ ਹ੍ਵੈ ਇਕ ਇਕ ਤਨ ਤੈ ॥੧੪॥
द्वै द्वै गे ह्वै इक इक तन तै ॥१४॥

एकैकं च द्वौ खण्डौ भग्नौ। १४.

ਬਹੁ ਬਿਧਿ ਬੀਰ ਪਖਰਿਯਾ ਮਾਰੈ ॥
बहु बिधि बीर पखरिया मारै ॥

सः योद्धान् बहुधा मारितवान् ।