श्री दसम् ग्रन्थः

पुटः - 1243


ਕਹੂੰ ਭੂਤ ਔ ਪ੍ਰੇਤ ਨਾਚੈ ਬਿਤਾਲਾ ॥੬੧॥
कहूं भूत औ प्रेत नाचै बिताला ॥६१॥

कुत्रचित् भूताः भूताः भूताः च नृत्यन्ति स्म । ६१.

ਕਹੂੰ ਦੈਤ ਕਾਢੋ ਫਿਰੈ ਦਾਤ ਭਾਰੇ ॥
कहूं दैत काढो फिरै दात भारे ॥

कुत्रचित् दिग्गजाः बृहत् दन्तं बार्जं कुर्वन्ति स्म ।

ਬਮੈ ਸ੍ਰੌਨ ਕੇਤੇ ਪਰੇ ਖੇਤ ਮਾਰੇ ॥
बमै स्रौन केते परे खेत मारे ॥

कति रणक्षेत्रे हताः शयिताः (तेषां व्रणात् रक्तं च प्रवहति स्म)।

ਕਹੂੰ ਤਾਜਿ ਡਾਰੇ ਜਿਰਹ ਖੋਲ ਐਸੇ ॥
कहूं ताजि डारे जिरह खोल ऐसे ॥

क्वचित् मुकुटानि शयितानि क्वचित् कवचशैलानि च एवं शयितानि आसन्।

ਬਗੇ ਬ੍ਯੋਤ ਭਾਰੇ ਸਮੈ ਸੀਤ ਜੈਸੇ ॥੬੨॥
बगे ब्योत भारे समै सीत जैसे ॥६२॥

यथा शिशिरऋतौ (रजिका) बहूनि वस्त्राणि बुनयित्वा त्यक्तवान्। ६२.

ਤਹਾ ਬਾਜ ਹਾਥੀਨ ਕੀ ਸ੍ਰੋਨ ਧਾਰੈ ॥
तहा बाज हाथीन की स्रोन धारै ॥

अश्वगजानां रक्तधारा (एवं प्रवहन्ति) आसन् ।

ਪਰੈ ਜ੍ਯੋਂ ਫੁਹਾਰਾਨਹੂੰ ਕੀ ਫੁਹਾਰੈ ॥
परै ज्यों फुहारानहूं की फुहारै ॥

यथा फव्वाराः प्रवहन्ति।

ਪ੍ਰਲੈ ਕਾਲ ਸੋ ਜਾਨ ਦੂਜੋ ਭਯੋ ਹੈ ॥
प्रलै काल सो जान दूजो भयो है ॥

(इदं प्रतीयते स्म) द्वितीयः जलप्रलयः इव आगतः

ਜਹਾ ਕੋਟਿ ਸੂਰਾਨ ਸੂਰਾ ਖਯੋ ਹੈ ॥੬੩॥
जहा कोटि सूरान सूरा खयो है ॥६३॥

यस्मिन् च कोटिवीरवीराः हताः | ६३.

ਤਹਾ ਕੋਟਿ ਸੌਡੀਨ ਕੇ ਸੁੰਡ ਕਾਟੇ ॥
तहा कोटि सौडीन के सुंड काटे ॥

कोटिगजानां दन्ताः तत्र छिन्नाः |

ਕਹੂੰ ਬੀਰ ਮਾਰੇ ਗਿਰੇ ਕੇਤੁ ਫਾਟੇ ॥
कहूं बीर मारे गिरे केतु फाटे ॥

कुत्रचित् हताः योद्धाः शयिताः (कुत्रचित् च) चीर्णाः ध्वजाः पतिताः।

ਕਹੂੰ ਖੇਤ ਨਾਚੈ ਪਠੇ ਪਖਰਿਯਾਰੇ ॥
कहूं खेत नाचै पठे पखरियारे ॥

कुत्रचित् युवानः अश्वाः युद्धे नृत्यन्ति स्म (अश्वाः)।

ਕਹੂੰ ਮਾਰੂ ਬਾਜੈ ਉਠੈ ਨਾਦ ਭਾਰੇ ॥੬੪॥
कहूं मारू बाजै उठै नाद भारे ॥६४॥

क्वचित् मृत्युघोषः प्रध्वन्यते स्म, प्रचण्डः कोलाहलः भवति स्म । ६४.

ਕਹੂੰ ਸੰਖ ਭੇਰੀ ਤਹਾ ਨਾਦ ਬਾਜੈ ॥
कहूं संख भेरी तहा नाद बाजै ॥

क्वचित् जपघण्टानां शब्दः आसीत्

ਹਸੈ ਗਰਜਿ ਠੋਕੈ ਭੁਜਾ ਭੂਪ ਗਾਜੈ ॥
हसै गरजि ठोकै भुजा भूप गाजै ॥

कुत्रचित् च राजा (योद्धा) हसन् ताडयति स्म।

ਨਗਾਰੇ ਨਫੀਰੀ ਬਜੈ ਝਾਝ ਭਾਰੀ ॥
नगारे नफीरी बजै झाझ भारी ॥

(कुत्रचित्) बृहद्घण्टाः, तुरहीः, झङ्काराः च वाद्यन्ते स्म ।

ਹਠੇ ਰੋਸ ਕੈ ਕੈ ਤਹਾ ਛਤ੍ਰਧਾਰੀ ॥੬੫॥
हठे रोस कै कै तहा छत्रधारी ॥६५॥

क्वचित् छत्रधारिणः क्रोधपूर्णाः स्थिताः आसन्। ६५.

ਕਹੂੰ ਭੀਮ ਭੇਰੀ ਬਜੈ ਰਾਗ ਮਾਰੂ ॥
कहूं भीम भेरी बजै राग मारू ॥

कुत्रचित् बृहद्दुन्दुभ्यः घातकः रागः वाद्यते स्म ।

ਨਫੀਰੀ ਕਹੂੰ ਨਾਇ ਨਾਦੈ ਨਗਾਰੂ ॥
नफीरी कहूं नाइ नादै नगारू ॥

कुत्रचित् तुरही तुरही दुन्दुभिस्तथा ।

ਕਹੂੰ ਬੇਨੁ ਔ ਬੀਨ ਬਾਜੈ ਸੁਰੰਗਾ ॥
कहूं बेनु औ बीन बाजै सुरंगा ॥

कुत्रचित् ताम्बूलं ताम्बूलं च सुन्दरं क्रीडति स्म।

ਰੁਚੰਗਾ ਮ੍ਰਿਦੰਗਾ ਉਪੰਗਾ ਮੁਚੰਗਾ ॥੬੬॥
रुचंगा म्रिदंगा उपंगा मुचंगा ॥६६॥

कुत्रचित् रुचाङ्गः, मृदङ्गः, उपङ्गः, मुचाङ्गः च क्रीडन्ति स्म । ६६.

ਝਰੋਖਾ ਤਰੇ ਜੋ ਮਚੀ ਮਾਰਿ ਐਸੀ ॥
झरोखा तरे जो मची मारि ऐसी ॥

खिडक्याः अधः तादृशः युद्धः आसीत्,

ਭਈ ਦੇਵ ਦਾਨਵਾਨ ਕੀ ਹੈ ਨ ਤੈਸੀ ॥
भई देव दानवान की है न तैसी ॥

यस्य सदृशं देवदानवेषु अपि नासीत्।

ਨ ਸ੍ਰੀ ਰਾਮ ਔ ਰਾਵਨੈ ਜੁਧ ਐਸੋ ॥
न स्री राम औ रावनै जुध ऐसो ॥

राम रावणयोः तादृशं युद्धं नासीत्

ਕਿਯੋ ਭੀ ਮਹਾਭਾਰਥੈ ਮੈ ਸੁ ਨ ਤੈਸੋ ॥੬੭॥
कियो भी महाभारथै मै सु न तैसो ॥६७॥

न च महाभारते तादृशं कार्यं कृतम्।

ਤਹਾ ਬੀਰ ਕੇਤੇ ਖਰੇ ਗਾਲ੍ਰਹ ਮਾਰੈ ॥
तहा बीर केते खरे गाल्रह मारै ॥

तत्र बहवः योद्धाः उद्घोषयन्तः स्थिताः आसन्।

ਕਿਤੇ ਬਾਨ ਛੋਡੈ ਕਿਤੈ ਸਸਤ੍ਰ ਧਾਰੈ ॥
किते बान छोडै कितै ससत्र धारै ॥

केचिद्बाणप्रहाराः केचन कवचधारिणः |

ਕਿਤੇ ਨਾਰ ਕੇ ਭੇਸ ਕੌ ਸਾਜ ਲੈ ਕੈ ॥
किते नार के भेस कौ साज लै कै ॥

क्वचित् स्त्रीवेषं कृत्वा

ਚਲੈ ਛੋਰਿ ਬਾਜੀ ਹਠੀ ਭਾਜ ਕੈ ਕੈ ॥੬੮॥
चलै छोरि बाजी हठी भाज कै कै ॥६८॥

हठिनः योद्धाः स्वश्वाभ्यां पलायन्ते स्म । ६८.

ਕਿਤੇ ਖਾਨ ਖੇਦੇ ਕਿਤੇ ਖੇਤ ਮਾਰੇ ॥
किते खान खेदे किते खेत मारे ॥

कति पठनाः निष्कासिताः कति च युद्धक्षेत्रे हताः।

ਕਿਤੇ ਖੇਤ ਮੈ ਖਿੰਗ ਖਤ੍ਰੀ ਲਤਾਰੇ ॥
किते खेत मै खिंग खत्री लतारे ॥

कति छत्राणि रणे अश्वैः पदाति स्म |

ਜਹਾ ਬੀਰ ਬਾਕੇ ਹਠੀ ਪੂਤ ਘਾਏ ॥
जहा बीर बाके हठी पूत घाए ॥

यत्र हठिनः योद्धाः हताः, .

ਤਹੀ ਗੋਲ ਬਾਧੇ ਚਲੇ ਸਿਧ ਆਏ ॥੬੯॥
तही गोल बाधे चले सिध आए ॥६९॥

सिद्ध पाल (आप) वृत्तं कृत्वा तत्र आगतः। ६९.

ਜਬੈ ਸਿਧ ਪਾਲੈ ਪਠਾਨੌ ਨਿਹਾਰਾ ॥
जबै सिध पालै पठानौ निहारा ॥

यदा सिद्ध पालः पठानैः दृष्टः ।

ਕਿਨੀ ਹਾਥ ਲੈ ਨ ਹਥ੍ਯਾਰੈ ਸੰਭਾਰਾ ॥
किनी हाथ लै न हथ्यारै संभारा ॥

अतः कोऽपि शस्त्रं हस्ते धारयितुं न शक्तवान् ।

ਕਿਤੇ ਭਾਜਿ ਚਾਲੇ ਕਿਤੇ ਖੇਤ ਮਾਰੇ ॥
किते भाजि चाले किते खेत मारे ॥

कति पलायिताः कति च युद्धक्षेत्रे हताः |

ਪੁਰਾਨੇ ਪਲਾਸੀ ਮਨੋ ਬਾਇ ਡਾਰੇ ॥੭੦॥
पुराने पलासी मनो बाइ डारे ॥७०॥

(एवं दृश्यते स्म) पल्लसस्य पुरातनपक्षं वायुना निपातितम् इव। ७० ।

ਹਠੇ ਜੇ ਜੁਝੇ ਸੇ ਸਭੈ ਖੇਤ ਮਾਰੇ ॥
हठे जे जुझे से सभै खेत मारे ॥

यथा यथा बहवः हठिनः योद्धाः युद्धे प्रवृत्ताः आसन् तथा सर्वे युद्धक्षेत्रे मारिताः

ਕਿਤੇ ਖੇਦਿ ਕੈ ਕੋਟ ਕੇ ਮਧਿ ਡਾਰੇ ॥
किते खेदि कै कोट के मधि डारे ॥

कति च बहिः निष्कासिताः दुर्गे च क्षिप्ताः।

ਕਿਤੇ ਬਾਧਿ ਲੈ ਕੈ ਕਿਤੇ ਛੋਰਿ ਦੀਨੇ ॥
किते बाधि लै कै किते छोरि दीने ॥

केचन बद्धाः केचन मुक्ताः च आसन्।

ਕਿਤੇ ਜਾਨ ਮਾਰੇ ਕਿਤੇ ਰਾਖਿ ਲੀਨੇ ॥੭੧॥
किते जान मारे किते राखि लीने ॥७१॥

कति प्राणाः हता कति च उद्धारिताः। ७१.

ਤਿਸੀ ਕੌ ਹਨਾ ਖਗ ਜੌਨੇ ਉਚਾਯੋ ॥
तिसी कौ हना खग जौने उचायो ॥

यः खड्गं गृहीतवान् सः हतः।

ਸੋਈ ਜੀਵ ਬਾਚਾ ਜੁਈ ਭਾਜਿ ਆਯੋ ॥
सोई जीव बाचा जुई भाजि आयो ॥

पलायितः एव जीवितः अभवत् ।

ਕਹਾ ਲੌ ਗਨਾਊ ਭਯੋ ਜੁਧ ਭਾਰੀ ॥
कहा लौ गनाऊ भयो जुध भारी ॥

यावत् अहं वक्तुं शक्नोमि, अतीव महत् युद्धम् अभवत् ।

ਲਖੇ ਲੋਹ ਮਾਚਾ ਕੁਪੇ ਛਤ੍ਰ ਧਾਰੀ ॥੭੨॥
लखे लोह माचा कुपे छत्र धारी ॥७२॥

लोहं क्रन्दन्तं दृष्ट्वा छत्रधारी क्रुद्धा | ७२.

ਕਿਤੇ ਨਾਦ ਨਾਦੈ ਕਿਤੇ ਨਾਦ ਪੂਰੈ ॥
किते नाद नादै किते नाद पूरै ॥

क्वचित् नादः (नरसिंहः) क्रीडति क्वचित् नादः (संखा) सम्पन्नः भवति।

ਕਿਤੇ ਜ੍ਵਾਨ ਜੂਝੈ ਬਰੈ ਹੇਰਿ ਸੂਰੈ ॥
किते ज्वान जूझै बरै हेरि सूरै ॥

केचन युवकाः युद्धं कुर्वन्तः मृताः आसन्, (हुर्) योद्धान् दृष्ट्वा रोदितवन्तः च आसन्।

ਕਿਤੇ ਆਨਿ ਕੈ ਕੈ ਕ੍ਰਿਪਾਨੈ ਚਲਾਵੈ ॥
किते आनि कै कै क्रिपानै चलावै ॥

क्वचित् (योद्धा) आगत्य किर्पान् अग्निम् अयच्छन्ति।