कुत्रचित् भूताः भूताः भूताः च नृत्यन्ति स्म । ६१.
कुत्रचित् दिग्गजाः बृहत् दन्तं बार्जं कुर्वन्ति स्म ।
कति रणक्षेत्रे हताः शयिताः (तेषां व्रणात् रक्तं च प्रवहति स्म)।
क्वचित् मुकुटानि शयितानि क्वचित् कवचशैलानि च एवं शयितानि आसन्।
यथा शिशिरऋतौ (रजिका) बहूनि वस्त्राणि बुनयित्वा त्यक्तवान्। ६२.
अश्वगजानां रक्तधारा (एवं प्रवहन्ति) आसन् ।
यथा फव्वाराः प्रवहन्ति।
(इदं प्रतीयते स्म) द्वितीयः जलप्रलयः इव आगतः
यस्मिन् च कोटिवीरवीराः हताः | ६३.
कोटिगजानां दन्ताः तत्र छिन्नाः |
कुत्रचित् हताः योद्धाः शयिताः (कुत्रचित् च) चीर्णाः ध्वजाः पतिताः।
कुत्रचित् युवानः अश्वाः युद्धे नृत्यन्ति स्म (अश्वाः)।
क्वचित् मृत्युघोषः प्रध्वन्यते स्म, प्रचण्डः कोलाहलः भवति स्म । ६४.
क्वचित् जपघण्टानां शब्दः आसीत्
कुत्रचित् च राजा (योद्धा) हसन् ताडयति स्म।
(कुत्रचित्) बृहद्घण्टाः, तुरहीः, झङ्काराः च वाद्यन्ते स्म ।
क्वचित् छत्रधारिणः क्रोधपूर्णाः स्थिताः आसन्। ६५.
कुत्रचित् बृहद्दुन्दुभ्यः घातकः रागः वाद्यते स्म ।
कुत्रचित् तुरही तुरही दुन्दुभिस्तथा ।
कुत्रचित् ताम्बूलं ताम्बूलं च सुन्दरं क्रीडति स्म।
कुत्रचित् रुचाङ्गः, मृदङ्गः, उपङ्गः, मुचाङ्गः च क्रीडन्ति स्म । ६६.
खिडक्याः अधः तादृशः युद्धः आसीत्,
यस्य सदृशं देवदानवेषु अपि नासीत्।
राम रावणयोः तादृशं युद्धं नासीत्
न च महाभारते तादृशं कार्यं कृतम्।
तत्र बहवः योद्धाः उद्घोषयन्तः स्थिताः आसन्।
केचिद्बाणप्रहाराः केचन कवचधारिणः |
क्वचित् स्त्रीवेषं कृत्वा
हठिनः योद्धाः स्वश्वाभ्यां पलायन्ते स्म । ६८.
कति पठनाः निष्कासिताः कति च युद्धक्षेत्रे हताः।
कति छत्राणि रणे अश्वैः पदाति स्म |
यत्र हठिनः योद्धाः हताः, .
सिद्ध पाल (आप) वृत्तं कृत्वा तत्र आगतः। ६९.
यदा सिद्ध पालः पठानैः दृष्टः ।
अतः कोऽपि शस्त्रं हस्ते धारयितुं न शक्तवान् ।
कति पलायिताः कति च युद्धक्षेत्रे हताः |
(एवं दृश्यते स्म) पल्लसस्य पुरातनपक्षं वायुना निपातितम् इव। ७० ।
यथा यथा बहवः हठिनः योद्धाः युद्धे प्रवृत्ताः आसन् तथा सर्वे युद्धक्षेत्रे मारिताः
कति च बहिः निष्कासिताः दुर्गे च क्षिप्ताः।
केचन बद्धाः केचन मुक्ताः च आसन्।
कति प्राणाः हता कति च उद्धारिताः। ७१.
यः खड्गं गृहीतवान् सः हतः।
पलायितः एव जीवितः अभवत् ।
यावत् अहं वक्तुं शक्नोमि, अतीव महत् युद्धम् अभवत् ।
लोहं क्रन्दन्तं दृष्ट्वा छत्रधारी क्रुद्धा | ७२.
क्वचित् नादः (नरसिंहः) क्रीडति क्वचित् नादः (संखा) सम्पन्नः भवति।
केचन युवकाः युद्धं कुर्वन्तः मृताः आसन्, (हुर्) योद्धान् दृष्ट्वा रोदितवन्तः च आसन्।
क्वचित् (योद्धा) आगत्य किर्पान् अग्निम् अयच्छन्ति।