श्री दसम् ग्रन्थः

पुटः - 633


ਤੀਰਨ ਤੇ ਤਰਵਾਰਨ ਸੇ ਮ੍ਰਿਗ ਬਾਰਨ ਸੇ ਅਵਿਲੋਕਹੁ ਜਾਈ ॥
तीरन ते तरवारन से म्रिग बारन से अविलोकहु जाई ॥

(राजनखाः) बाण इव वा खड्ग इव वा मृगयुवक इव वा। (एतादृशं न्यायं कर्तुं) गत्वा पश्येत्।

ਰੀਝ ਰਹੀ ਰਿਝਵਾਰ ਲਖੇ ਦੁਤਿ ਭਾਖਿ ਪ੍ਰਭਾ ਨਹੀ ਜਾਤ ਬਤਾਈ ॥
रीझ रही रिझवार लखे दुति भाखि प्रभा नही जात बताई ॥

सः खड्गः बाणः इव प्रभावशाली अस्ति तस्य सरलं सौन्दर्यं मृगस्य युवा इव द्रष्टुं योग्यं सर्वे तं दृष्ट्वा प्रसन्नाः भवन्ति तस्य महिमा च अवर्णनीयः अस्ति

ਸੰਗਿ ਚਲੀ ਉਠਿ ਬਾਲ ਬਿਲੋਕਨ ਮੋਰ ਚਕੋਰ ਰਹੇ ਉਰਝਾਈ ॥
संगि चली उठि बाल बिलोकन मोर चकोर रहे उरझाई ॥

स्त्री (राजकुमारी) उत्थाय (अन्यैः) सह द्रष्टुम् गता, मयूराः चकोरः अपि (तस्याः रूपस्य अवस्थायाः विषये) भ्रमिताः सन्ति।

ਡੀਠਿ ਪਰੈ ਅਜਿ ਰਾਜ ਜਬੈ ਚਿਤ ਦੇਖਤ ਹੀ ਤ੍ਰੀਅ ਲੀਨ ਚੁਰਾਈ ॥੮੫॥
डीठि परै अजि राज जबै चित देखत ही त्रीअ लीन चुराई ॥८५॥

राजकुमारी तं द्रष्टुं अग्रे गच्छति तं दृष्ट्वा च मयूराः तीतराः च भ्रान्त्या पतिताः तस्याः राजकुमार्याः हृदयं मुग्धम् अभवत्, यदा सा राजानं दृष्टवती तदा क्षणम् अज.८५।

ਤੋਮਰ ਛੰਦ ॥
तोमर छंद ॥

TOMAR STANZA इति

ਅਵਿਲੋਕੀਆ ਅਜਿ ਰਾਜ ॥
अविलोकीआ अजि राज ॥

(राज कुमारी) अद्य राजानं दृष्टवान्।

ਅਤਿ ਰੂਪ ਸਰਬ ਸਮਾਜ ॥
अति रूप सरब समाज ॥

सुन्दररूपः सर्वसमाजसदस्यः ।

ਅਤਿ ਰੀਝ ਕੈ ਹਸ ਬਾਲ ॥
अति रीझ कै हस बाल ॥

महता हर्षेण हसितेन च (राजकुमारीयेन)

ਗੁਹਿ ਫੂਲ ਮਾਲ ਉਤਾਲ ॥੮੬॥
गुहि फूल माल उताल ॥८६॥

राज्ञः सौन्दर्यनिधिं दृष्ट्वा राजपुत्री स्मितेन पुष्पमालं धारयति स्म।८६।

ਗਹਿ ਫੂਲ ਕੀ ਕਰਿ ਮਾਲ ॥
गहि फूल की करि माल ॥

(ततः) हस्ते पुष्पमालाम् आदाय ।

ਅਤਿ ਰੂਪਵੰਤ ਸੁ ਬਾਲ ॥
अति रूपवंत सु बाल ॥

सा राज कुमारी अतीव सुन्दरी अस्ति।

ਤਿਸੁ ਡਾਰੀਆ ਉਰਿ ਆਨਿ ॥
तिसु डारीआ उरि आनि ॥

आगत्य (अज राजस्य) कण्ठे मालाम् अस्थापयत्।

ਦਸ ਚਾਰਿ ਚਾਰਿ ਨਿਧਾਨਿ ॥੮੭॥
दस चारि चारि निधानि ॥८७॥

रमणीया कन्या हस्ते मालाम् आदाय अष्टादशविज्ञानविज्ञस्य राज्ञः कण्ठे स्थापयति स्म।८७।

ਤਿਹ ਦੇਬਿ ਆਗਿਆ ਕੀਨ ॥
तिह देबि आगिआ कीन ॥

देवी (सरस्वती) अनुमन्यते

ਦਸ ਚਾਰਿ ਚਾਰਿ ਪ੍ਰਬੀਨ ॥
दस चारि चारि प्रबीन ॥

अष्टादश कलासु यः प्रवीणः आसीत्।

ਸੁਨਿ ਸੁੰਦਰੀ ਇਮ ਬੈਨ ॥
सुनि सुंदरी इम बैन ॥

हे सौन्दर्य ! एतत् वचनं शृणु, .

ਸਸਿ ਕ੍ਰਾਤ ਸੁੰਦਰ ਨੈਨ ॥੮੮॥
ससि क्रात सुंदर नैन ॥८८॥

सा देवी तां सर्वविज्ञाननिपुणं राजकुमारीं अवदत्, “हे चन्द्रप्रकाश इव कन्या मनोहरनेत्रे! शृणुत यत् अहं वदामि।88.

ਤਵ ਜੋਗ ਹੈ ਅਜਿ ਰਾਜ ॥
तव जोग है अजि राज ॥

अद्य तव (भर्तुः) योग्यः राजा।

ਸੁਨ ਰੂਪਵੰਤ ਸਲਾਜ ॥
सुन रूपवंत सलाज ॥

“हे राजकुमारी आकर्षणलज्जापूर्णा! राजा अज भवतः कृते योग्यः मेलः अस्ति

ਬਰੁ ਆਜੁ ਤਾ ਕਹ ਜਾਇ ॥
बरु आजु ता कह जाइ ॥

गच्छ तं इदानीं आनयतु।

ਸੁਨਿ ਬੈਨਿ ਸੁੰਦਰ ਕਾਇ ॥੮੯॥
सुनि बैनि सुंदर काइ ॥८९॥

तं पश्यसि मम भाषणं शृणुत”८९ ।

ਗਹਿ ਫੂਲ ਮਾਲ ਪ੍ਰਬੀਨ ॥
गहि फूल माल प्रबीन ॥

स प्रबीणः (राज कुमारी) पुष्पमालाधरः, २.

ਉਰਿ ਡਾਰ ਤਾ ਕੇ ਦੀਨ ॥
उरि डार ता के दीन ॥

राजपुत्री पुष्पमालं गृहीत्वा राज्ञः कण्ठे स्थापयित्वा च

ਤਬ ਬਾਜ ਤੂਰ ਅਨੇਕ ॥
तब बाज तूर अनेक ॥

विशेषतः तस्मिन् समये

ਡਫ ਬੀਣ ਬੇਣ ਬਸੇਖ ॥੯੦॥
डफ बीण बेण बसेख ॥९०॥

तस्मिन् समये वीणासहिताः बहवः वाद्ययन्त्राणि वाद्यन्ते स्म ।९० ।

ਡਫ ਬਾਜ ਢੋਲ ਮ੍ਰਿਦੰਗ ॥
डफ बाज ढोल म्रिदंग ॥

डफ, ढोल, मृदङ्ग, ९.

ਅਤਿ ਤੂਰ ਤਾਨ ਤਰੰਗ ॥
अति तूर तान तरंग ॥

ताबोर, ढोल, केटलड्रम इत्यादीनि अनेकानि नानाधुनस्वरयुक्तानि वाद्ययन्त्राणि वाद्यन्ते स्म

ਨਯ ਬਾਸੁਰੀ ਅਰੁ ਬੈਨ ॥
नय बासुरी अरु बैन ॥

शब्दान् तेषां स्वरेण सह मिश्रयित्वा

ਬਹੁ ਸੁੰਦਰੀ ਸੁਭ ਨੈਨ ॥੯੧॥
बहु सुंदरी सुभ नैन ॥९१॥

वेणुवादितास्तत्र बहूनां मनोहरदक्षिणां सुन्दरीः ॥९१॥

ਤਿਹ ਬਿਆਹਿ ਕੈ ਅਜਿ ਰਾਜਿ ॥
तिह बिआहि कै अजि राजि ॥

सः अद्य राज्ञः विवाहं कृतवान्

ਬਹੁ ਭਾਤਿ ਲੈ ਕਰ ਦਾਜ ॥
बहु भाति लै कर दाज ॥

राजा अज तां कन्यां विवाहं कृत्वा नानाविधं दहेजं गृहीत्वा च

ਗ੍ਰਿਹ ਆਈਆ ਸੁਖ ਪਾਇ ॥
ग्रिह आईआ सुख पाइ ॥

सुखप्राप्त्यैव च

ਡਫ ਬੇਣ ਬੀਣ ਬਜਾਇ ॥੯੨॥
डफ बेण बीण बजाइ ॥९२॥

ताबोरं वीणं च वाद्यं कृत्वा सः महता सुखेन गृहं पुनः ट्यून् कृतवान्।92.

ਅਜਿ ਰਾਜ ਰਾਜ ਮਹਾਨ ॥
अजि राज राज महान ॥

अज राजः अतीव महान् राजा अस्ति

ਦਸ ਚਾਰਿ ਚਾਰਿ ਨਿਧਾਨ ॥
दस चारि चारि निधान ॥

अष्टादशविज्ञानविशारदः राजा, सुखसागरः सौम्यसञ्चयः च आसीत्

ਸੁਖ ਸਿੰਧੁ ਸੀਲ ਸਮੁੰਦ੍ਰ ॥
सुख सिंधु सील समुंद्र ॥

सः सुखस्य शान्तिस्य च समुद्रः अस्ति

ਜਿਨਿ ਜੀਤਿਆ ਰਣ ਰੁਦ੍ਰ ॥੯੩॥
जिनि जीतिआ रण रुद्र ॥९३॥

सः शिवमपि युद्धे जित्वा आसीत्।93।

ਇਹ ਭਾਤਿ ਰਾਜ ਕਮਾਇ ॥
इह भाति राज कमाइ ॥

एवं (सः) राज्यम् अर्जितवान्

ਸਿਰਿ ਅਤ੍ਰ ਪਤ੍ਰ ਫਿਰਾਇ ॥
सिरि अत्र पत्र फिराइ ॥

अनेन वायेन सः शासनं कृत्वा तस्य शिरसि सर्वेषु जगति च वितानं डुलतुम् अकरोत्,

ਰਣ ਧੀਰ ਰਾਜ ਬਿਸੇਖ ॥
रण धीर राज बिसेख ॥

सः अद्वितीयः रणधीरः अस्ति।

ਜਗ ਕੀਨ ਜਾਸੁ ਭਿਖੇਖ ॥੯੪॥
जग कीन जासु भिखेख ॥९४॥

तस्य विजयी राज्ञः दिव्यराजत्वं विषये अनुष्ठानाः कृताः।९४।

ਜਗਜੀਤ ਚਾਰਿ ਦਿਸਾਨ ॥
जगजीत चारि दिसान ॥

(सः) जगतः चतुर्दिशः जितः।

ਅਜਿ ਰਾਜ ਰਾਜ ਮਹਾਨ ॥
अजि राज राज महान ॥

राजा अज चतुर्दिशं जित्वा द्रव्यदानानि उदारराजत्वेन दत्तवान्

ਨ੍ਰਿਪ ਦਾਨ ਸੀਲ ਪਹਾਰ ॥
न्रिप दान सील पहार ॥

(स) राजा दानशीलपर्वतः।

ਦਸ ਚਾਰਿ ਚਾਰਿ ਉਦਾਰ ॥੯੫॥
दस चारि चारि उदार ॥९५॥

सर्वविज्ञाननिपुणः स राजा अत्यन्तं परोपकारी आसीत्।95।

ਦੁਤਿਵੰਤਿ ਸੁੰਦਰ ਨੈਨ ॥
दुतिवंति सुंदर नैन ॥

सुन्दरं दीप्तं तेजस्वी च सुन्दरं मौक्तिकं च,

ਜਿਹ ਪੇਖਿ ਖਿਝਤ ਮੈਨ ॥
जिह पेखि खिझत मैन ॥

तस्य नेत्राणि शरीरं च एतावत् आकर्षकम् आसीत्, टोपी प्रेमदेवः अपि ईर्ष्याम् अनुभवति स्म

ਮੁਖ ਦੇਖਿ ਚੰਦ੍ਰ ਸਰੂਪ ॥
मुख देखि चंद्र सरूप ॥

(तस्य) मुखं चन्द्रमिव दृश्यते।