(राजनखाः) बाण इव वा खड्ग इव वा मृगयुवक इव वा। (एतादृशं न्यायं कर्तुं) गत्वा पश्येत्।
सः खड्गः बाणः इव प्रभावशाली अस्ति तस्य सरलं सौन्दर्यं मृगस्य युवा इव द्रष्टुं योग्यं सर्वे तं दृष्ट्वा प्रसन्नाः भवन्ति तस्य महिमा च अवर्णनीयः अस्ति
स्त्री (राजकुमारी) उत्थाय (अन्यैः) सह द्रष्टुम् गता, मयूराः चकोरः अपि (तस्याः रूपस्य अवस्थायाः विषये) भ्रमिताः सन्ति।
राजकुमारी तं द्रष्टुं अग्रे गच्छति तं दृष्ट्वा च मयूराः तीतराः च भ्रान्त्या पतिताः तस्याः राजकुमार्याः हृदयं मुग्धम् अभवत्, यदा सा राजानं दृष्टवती तदा क्षणम् अज.८५।
TOMAR STANZA इति
(राज कुमारी) अद्य राजानं दृष्टवान्।
सुन्दररूपः सर्वसमाजसदस्यः ।
महता हर्षेण हसितेन च (राजकुमारीयेन)
राज्ञः सौन्दर्यनिधिं दृष्ट्वा राजपुत्री स्मितेन पुष्पमालं धारयति स्म।८६।
(ततः) हस्ते पुष्पमालाम् आदाय ।
सा राज कुमारी अतीव सुन्दरी अस्ति।
आगत्य (अज राजस्य) कण्ठे मालाम् अस्थापयत्।
रमणीया कन्या हस्ते मालाम् आदाय अष्टादशविज्ञानविज्ञस्य राज्ञः कण्ठे स्थापयति स्म।८७।
देवी (सरस्वती) अनुमन्यते
अष्टादश कलासु यः प्रवीणः आसीत्।
हे सौन्दर्य ! एतत् वचनं शृणु, .
सा देवी तां सर्वविज्ञाननिपुणं राजकुमारीं अवदत्, “हे चन्द्रप्रकाश इव कन्या मनोहरनेत्रे! शृणुत यत् अहं वदामि।88.
अद्य तव (भर्तुः) योग्यः राजा।
“हे राजकुमारी आकर्षणलज्जापूर्णा! राजा अज भवतः कृते योग्यः मेलः अस्ति
गच्छ तं इदानीं आनयतु।
तं पश्यसि मम भाषणं शृणुत”८९ ।
स प्रबीणः (राज कुमारी) पुष्पमालाधरः, २.
राजपुत्री पुष्पमालं गृहीत्वा राज्ञः कण्ठे स्थापयित्वा च
विशेषतः तस्मिन् समये
तस्मिन् समये वीणासहिताः बहवः वाद्ययन्त्राणि वाद्यन्ते स्म ।९० ।
डफ, ढोल, मृदङ्ग, ९.
ताबोर, ढोल, केटलड्रम इत्यादीनि अनेकानि नानाधुनस्वरयुक्तानि वाद्ययन्त्राणि वाद्यन्ते स्म
शब्दान् तेषां स्वरेण सह मिश्रयित्वा
वेणुवादितास्तत्र बहूनां मनोहरदक्षिणां सुन्दरीः ॥९१॥
सः अद्य राज्ञः विवाहं कृतवान्
राजा अज तां कन्यां विवाहं कृत्वा नानाविधं दहेजं गृहीत्वा च
सुखप्राप्त्यैव च
ताबोरं वीणं च वाद्यं कृत्वा सः महता सुखेन गृहं पुनः ट्यून् कृतवान्।92.
अज राजः अतीव महान् राजा अस्ति
अष्टादशविज्ञानविशारदः राजा, सुखसागरः सौम्यसञ्चयः च आसीत्
सः सुखस्य शान्तिस्य च समुद्रः अस्ति
सः शिवमपि युद्धे जित्वा आसीत्।93।
एवं (सः) राज्यम् अर्जितवान्
अनेन वायेन सः शासनं कृत्वा तस्य शिरसि सर्वेषु जगति च वितानं डुलतुम् अकरोत्,
सः अद्वितीयः रणधीरः अस्ति।
तस्य विजयी राज्ञः दिव्यराजत्वं विषये अनुष्ठानाः कृताः।९४।
(सः) जगतः चतुर्दिशः जितः।
राजा अज चतुर्दिशं जित्वा द्रव्यदानानि उदारराजत्वेन दत्तवान्
(स) राजा दानशीलपर्वतः।
सर्वविज्ञाननिपुणः स राजा अत्यन्तं परोपकारी आसीत्।95।
सुन्दरं दीप्तं तेजस्वी च सुन्दरं मौक्तिकं च,
तस्य नेत्राणि शरीरं च एतावत् आकर्षकम् आसीत्, टोपी प्रेमदेवः अपि ईर्ष्याम् अनुभवति स्म
(तस्य) मुखं चन्द्रमिव दृश्यते।