श्री दसम् ग्रन्थः

पुटः - 944


ਬਜੈ ਸਾਰ ਭਾਰੋ ਕਿਤੇ ਹੀ ਪਰਾਏ ॥
बजै सार भारो किते ही पराए ॥

कियत् लोहं पातितम्, कियन्तः पतिताः (अथवा पलायिताः)।

ਕਿਤੇ ਚੁੰਗ ਬਾਧੇ ਚਲੇ ਖੇਤ ਆਏ ॥
किते चुंग बाधे चले खेत आए ॥

कति समूहेषु युद्धक्षेत्रम् आगताः।

ਪਰੀ ਬਾਨ ਗੋਲਾਨ ਕੀ ਮਾਰਿ ਐਸੀ ॥
परी बान गोलान की मारि ऐसी ॥

गोलिकाबाणानां तादृशः प्रहारः अभवत्

ਮਨੋ ਕ੍ਵਾਰ ਕੇ ਮੇਘ ਕੀ ਬ੍ਰਿਸਟਿ ਜੈਸੀ ॥੨੩॥
मनो क्वार के मेघ की ब्रिसटि जैसी ॥२३॥

आसुमासे परिवर्तनवृष्टिवत्। 23.

ਪਰੀ ਮਾਰਿ ਭਾਰੀ ਮਚਿਯੋ ਲੋਹ ਗਾਢੋ ॥
परी मारि भारी मचियो लोह गाढो ॥

बहु प्रहृतं बहु लोहं च संक्रमितम् (अर्थात्।

ਅਹਿਲਾਦ ਜੋਧਾਨ ਕੈ ਚਿਤ ਬਾਢੋ ॥
अहिलाद जोधान कै चित बाढो ॥

येन कृत्वा योद्धानां हृदयः प्रीताः |

ਕਹੂੰ ਭੂਤ ਔ ਪ੍ਰੇਤ ਨਾਚੈ ਰੁ ਗਾਵੈ ॥
कहूं भूत औ प्रेत नाचै रु गावै ॥

क्वचित् भूताः भूताः च नृत्यन्ति गायन्ति च

ਕਹੂੰ ਜੋਗਿਨੀ ਪੀਤ ਲੋਹੂ ਸੁਹਾਵੈ ॥੨੪॥
कहूं जोगिनी पीत लोहू सुहावै ॥२४॥

कुत्रचित् च जोगान् रक्तं पिबन्तः दृश्यन्ते। २४.

ਕਹੂੰ ਬੀਰ ਬੈਤਲਾ ਬਾਕੇ ਬਿਹਾਰੈ ॥
कहूं बीर बैतला बाके बिहारै ॥

कुत्रचित् बाङ्के बीर बैतालः तिष्ठति

ਕਹੂੰ ਬੀਰ ਬੀਰਾਨ ਕੋ ਮਾਰਿ ਡਾਰੈ ॥
कहूं बीर बीरान को मारि डारै ॥

कुत्रचित् च योद्धा योद्धान् हन्ति।

ਕਿਤੇ ਬਾਨ ਲੈ ਸੂਰ ਕੰਮਾਨ ਐਂਚੈ ॥
किते बान लै सूर कंमान ऐंचै ॥

क्वचित् योधाः धनुषां बाणान् विदारयन्ति |

ਕਿਤੇ ਘੈਂਚਿ ਜੋਧਾਨ ਕੇ ਕੇਸ ਖੈਂਚੈ ॥੨੫॥
किते घैंचि जोधान के केस खैंचै ॥२५॥

क्वचित् च प्रकरणैः कर्ष्यन्ते योद्धाः। 25.

ਕਹੂੰ ਪਾਰਬਤੀ ਮੂਡ ਮਾਲਾ ਬਨਾਵੈ ॥
कहूं पारबती मूड माला बनावै ॥

कुत्रचित् पार्वती शिरसा मालाम् अर्पयति,

ਕਹੂੰ ਰਾਗ ਮਾਰੂ ਮਹਾ ਰੁਦ੍ਰ ਗਾਵੈ ॥
कहूं राग मारू महा रुद्र गावै ॥

क्वचित् महा रुद्रः मरुरागं गायति।

ਕਹੂੰ ਕੋਪ ਕੈ ਡਾਕਨੀ ਹਾਕ ਮਾਰੈ ॥
कहूं कोप कै डाकनी हाक मारै ॥

कुत्रचित् डाकपालाः क्रुद्धाः उद्घोषयन्ति।

ਗਏ ਜੂਝਿ ਜੋਧਾ ਬਿਨਾ ਹੀ ਸੰਘਾਰੈ ॥੨੬॥
गए जूझि जोधा बिना ही संघारै ॥२६॥

कुत्रचित् योद्धाः अनिहता हताः | २६.

ਕਹੂੰ ਦੁੰਦਭੀ ਢੋਲ ਸਹਨਾਇ ਬਜੈ ॥
कहूं दुंदभी ढोल सहनाइ बजै ॥

कुत्रचित् दुन्दभी, ढोलः शेह्नै च वाद्यते

ਮਹਾ ਕੋਪ ਕੈ ਸੂਰ ਕੇਤੇ ਗਰਜੈ ॥
महा कोप कै सूर केते गरजै ॥

कति च योद्धा क्रोधेन गर्जन्ति।

ਪਰੇ ਕੰਠ ਫਾਸੀ ਕਿਤੇ ਬੀਰ ਮੂਏ ॥
परे कंठ फासी किते बीर मूए ॥

कति वीराः जाले पतित्वा मृताः

ਤਨੰ ਤ੍ਯਾਗ ਗਾਮੀ ਸੁ ਬੈਕੁੰਠ ਹੂਏ ॥੨੭॥
तनं त्याग गामी सु बैकुंठ हूए ॥२७॥

शरीरं च त्यक्त्वा स्वर्गं गतवन्तः। 27.

ਕਿਤੇ ਖੇਤ ਮੈ ਦੇਵ ਦੇਵਾਰਿ ਮਾਰੇ ॥
किते खेत मै देव देवारि मारे ॥

कति दैत्यान् देवा हता युद्धे |

ਕਿਤੇ ਪ੍ਰਾਨ ਸੁਰ ਲੋਕ ਤਜਿ ਕੈ ਬਿਹਾਰੇ ॥
किते प्रान सुर लोक तजि कै बिहारे ॥

कति च जीवनं त्यक्त्वा सुर-लोकं निवसन्ति।

ਕਿਤੇ ਘਾਇ ਲਾਗੋ ਮਹਾਬੀਰ ਝੂਮੈ ॥
किते घाइ लागो महाबीर झूमै ॥

कति सैनिकाः चोटकारणात् म्रियन्ते। (इति भाति) २.

ਮਨੋ ਪਾਨਿ ਕੈ ਭੰਗ ਮਾਲੰਗ ਘੂਮੈ ॥੨੮॥
मनो पानि कै भंग मालंग घूमै ॥२८॥

मलङ्गजनाः भङ्गं पिबन्तः परिभ्रमन्ति इव। २८.

ਬਲੀ ਮਾਰ ਹੀ ਮਾਰਿ ਕੈ ਕੈ ਪਧਾਰੇ ॥
बली मार ही मारि कै कै पधारे ॥

शूराः वध हन्तु इति उद्घोषयन्ति स्म।

ਹਨੇ ਛਤ੍ਰਧਾਰੀ ਮਹਾ ਐਠਿਯਾਰੇ ॥
हने छत्रधारी महा ऐठियारे ॥

अनेके अकारख छत्रधारी हता।

ਕਈ ਕੋਟਿ ਪਤ੍ਰੀ ਤਿਸੀ ਠੌਰ ਛੂਟੇ ॥
कई कोटि पत्री तिसी ठौर छूटे ॥

तत्र 'पत्री' (पक्षिभिः बाणाः) कतिपयानि कोटयः मुक्ताः सन्ति

ਊਡੇ ਛਿਪ੍ਰ ਸੌ ਪਤ੍ਰ ਸੇ ਛਤ੍ਰ ਟੂਟੇ ॥੨੯॥
ऊडे छिप्र सौ पत्र से छत्र टूटे ॥२९॥

अचिरेण च छत्रखण्डाः अक्षरवत् उड्डीयन्ते। २९.

ਮਚਿਯੋ ਜੁਧ ਗਾੜੋ ਮੰਡੌ ਬੀਰ ਭਾਰੇ ॥
मचियो जुध गाड़ो मंडौ बीर भारे ॥

श्याम जानाति, कति विलुप्ताः अभवन्।

ਚਹੂੰ ਓਰ ਕੇ ਕੋਪ ਕੈ ਕੈ ਹਕਾਰੇ ॥
चहूं ओर के कोप कै कै हकारे ॥

महान् योद्धा यथा क्रुद्धाः भवन्ति स्म तथैव महत् युद्धं विकसितम् आसीत् ।

ਹੂਏ ਪਾਕ ਸਾਹੀਦ ਜੰਗਾਹ ਮ੍ਯਾਨੈ ॥
हूए पाक साहीद जंगाह म्यानै ॥

(बहवः योद्धा) युद्धे युद्धं कृत्वा पवित्रं शहादतं प्राप्तवन्तः।

ਗਏ ਜੂਝਿ ਜੋਧਾ ਘਨੋ ਸ੍ਯਾਮ ਜਾਨੈ ॥੩੦॥
गए जूझि जोधा घनो स्याम जानै ॥३०॥

युद्धे कतिपये पुण्याः मृताः । (कविः) श्यामः जानाति बहुसंख्यया योद्धा विध्वंसिताः।(30)

ਚੌਪਈ ॥
चौपई ॥

चौपाई

ਅਜਿ ਸੁਤ ਜਹਾ ਚਿਤ ਲੈ ਜਾਵੈ ॥
अजि सुत जहा चित लै जावै ॥

यत्र दशरथस्य चितः गन्तुम् इच्छति,

ਤਹੀ ਕੇਕਈ ਲੈ ਪਹੁਚਾਵੈ ॥
तही केकई लै पहुचावै ॥

दस्रथः कस्यापि दिशि पश्यति स्म, तत्क्षणमेव, कैकाई तत्र प्राप्तः।

ਅਬ੍ਰਿਣ ਰਾਖਿ ਐਸੋ ਰਥ ਹਾਕ੍ਰਯੋ ॥
अब्रिण राखि ऐसो रथ हाक्रयो ॥

(दशरथः) न क्षतिं प्राप्य (सः) रथं एवं चालितवान्

ਨਿਜੁ ਪਿਯ ਕੇ ਇਕ ਬਾਰ ਨ ਬਾਕ੍ਯੋ ॥੩੧॥
निजु पिय के इक बार न बाक्यो ॥३१॥

सा रथं तथा चालयति स्म यत् सा रजस्य क्षतिं न करोति स्म, तस्य केशानां एकमपि न विच्छिन्नम् ।(३१) ।

ਜਹਾ ਕੇਕਈ ਲੈ ਪਹੁਚਾਯੋ ॥
जहा केकई लै पहुचायो ॥

यस्य उपरि कैकैः (तम्) गृह्णीयात्, २.

ਅਜਿ ਸੁਤ ਤਾ ਕੌ ਮਾਰਿ ਗਿਰਾਯੋ ॥
अजि सुत ता कौ मारि गिरायो ॥

यस्य कस्यचित् वीरस्य (शत्रुस्य) प्रति सा राजं गृहीतवती, सः वधं विस्तारितवान्..

ਐਸੋ ਕਰਿਯੋ ਬੀਰ ਸੰਗ੍ਰਾਮਾ ॥
ऐसो करियो बीर संग्रामा ॥

(सः) योद्धा तादृशं युद्धं कृतवान्

ਖਬਰੈ ਗਈ ਰੂਮ ਅਰੁ ਸਾਮਾ ॥੩੨॥
खबरै गई रूम अरु सामा ॥३२॥

राजः एतावत् वीरतापूर्वकं युद्धं कृतवान् यत् तस्य वीरतायाः वार्ता रोम-शाम-देशेषु प्राप्तवती ।(३२)

ਐਸੀ ਭਾਤਿ ਦੁਸਟ ਬਹੁ ਮਾਰੇ ॥
ऐसी भाति दुसट बहु मारे ॥

एवं प्रकारेण बहवः दुष्टाः जनाः हताः

ਬਾਸਵ ਕੇ ਸਭ ਸੋਕ ਨਿਵਾਰੇ ॥
बासव के सभ सोक निवारे ॥

एवं बहूनि शत्रवः प्रणश्यन्ति स्म, देवस्य इन्द्रस्य सर्वे संशयाः विसर्जिताः।

ਗਹਿਯੋ ਦਾਤ ਤ੍ਰਿਣ ਉਬਰਿਯੋ ਸੋਊ ॥
गहियो दात त्रिण उबरियो सोऊ ॥

(यः) दन्तेषु टीलं गृहीतवान्, सः तारितः।

ਨਾਤਰ ਜਿਯਤ ਨ ਬਾਚ੍ਰਯੋ ਕੋਊ ॥੩੩॥
नातर जियत न बाच्रयो कोऊ ॥३३॥

केवलं तृणभक्षकाः मुक्ताः अन्यथा अन्यः कोऽपि मुक्तः नासीत्।(33)।

ਦੋਹਰਾ ॥
दोहरा ॥

दोहिरा

ਪਤਿ ਰਾਖ੍ਯੋ ਰਥ ਹਾਕਿਯੋ ਸੂਰਨ ਦਯੋ ਖਪਾਇ ॥
पति राख्यो रथ हाकियो सूरन दयो खपाइ ॥

सा रथं चालयित्वा त्राणं कृत्वा प्रतिष्ठां रक्षति स्म