कियत् लोहं पातितम्, कियन्तः पतिताः (अथवा पलायिताः)।
कति समूहेषु युद्धक्षेत्रम् आगताः।
गोलिकाबाणानां तादृशः प्रहारः अभवत्
आसुमासे परिवर्तनवृष्टिवत्। 23.
बहु प्रहृतं बहु लोहं च संक्रमितम् (अर्थात्।
येन कृत्वा योद्धानां हृदयः प्रीताः |
क्वचित् भूताः भूताः च नृत्यन्ति गायन्ति च
कुत्रचित् च जोगान् रक्तं पिबन्तः दृश्यन्ते। २४.
कुत्रचित् बाङ्के बीर बैतालः तिष्ठति
कुत्रचित् च योद्धा योद्धान् हन्ति।
क्वचित् योधाः धनुषां बाणान् विदारयन्ति |
क्वचित् च प्रकरणैः कर्ष्यन्ते योद्धाः। 25.
कुत्रचित् पार्वती शिरसा मालाम् अर्पयति,
क्वचित् महा रुद्रः मरुरागं गायति।
कुत्रचित् डाकपालाः क्रुद्धाः उद्घोषयन्ति।
कुत्रचित् योद्धाः अनिहता हताः | २६.
कुत्रचित् दुन्दभी, ढोलः शेह्नै च वाद्यते
कति च योद्धा क्रोधेन गर्जन्ति।
कति वीराः जाले पतित्वा मृताः
शरीरं च त्यक्त्वा स्वर्गं गतवन्तः। 27.
कति दैत्यान् देवा हता युद्धे |
कति च जीवनं त्यक्त्वा सुर-लोकं निवसन्ति।
कति सैनिकाः चोटकारणात् म्रियन्ते। (इति भाति) २.
मलङ्गजनाः भङ्गं पिबन्तः परिभ्रमन्ति इव। २८.
शूराः वध हन्तु इति उद्घोषयन्ति स्म।
अनेके अकारख छत्रधारी हता।
तत्र 'पत्री' (पक्षिभिः बाणाः) कतिपयानि कोटयः मुक्ताः सन्ति
अचिरेण च छत्रखण्डाः अक्षरवत् उड्डीयन्ते। २९.
श्याम जानाति, कति विलुप्ताः अभवन्।
महान् योद्धा यथा क्रुद्धाः भवन्ति स्म तथैव महत् युद्धं विकसितम् आसीत् ।
(बहवः योद्धा) युद्धे युद्धं कृत्वा पवित्रं शहादतं प्राप्तवन्तः।
युद्धे कतिपये पुण्याः मृताः । (कविः) श्यामः जानाति बहुसंख्यया योद्धा विध्वंसिताः।(30)
चौपाई
यत्र दशरथस्य चितः गन्तुम् इच्छति,
दस्रथः कस्यापि दिशि पश्यति स्म, तत्क्षणमेव, कैकाई तत्र प्राप्तः।
(दशरथः) न क्षतिं प्राप्य (सः) रथं एवं चालितवान्
सा रथं तथा चालयति स्म यत् सा रजस्य क्षतिं न करोति स्म, तस्य केशानां एकमपि न विच्छिन्नम् ।(३१) ।
यस्य उपरि कैकैः (तम्) गृह्णीयात्, २.
यस्य कस्यचित् वीरस्य (शत्रुस्य) प्रति सा राजं गृहीतवती, सः वधं विस्तारितवान्..
(सः) योद्धा तादृशं युद्धं कृतवान्
राजः एतावत् वीरतापूर्वकं युद्धं कृतवान् यत् तस्य वीरतायाः वार्ता रोम-शाम-देशेषु प्राप्तवती ।(३२)
एवं प्रकारेण बहवः दुष्टाः जनाः हताः
एवं बहूनि शत्रवः प्रणश्यन्ति स्म, देवस्य इन्द्रस्य सर्वे संशयाः विसर्जिताः।
(यः) दन्तेषु टीलं गृहीतवान्, सः तारितः।
केवलं तृणभक्षकाः मुक्ताः अन्यथा अन्यः कोऽपि मुक्तः नासीत्।(33)।
दोहिरा
सा रथं चालयित्वा त्राणं कृत्वा प्रतिष्ठां रक्षति स्म