श्री दसम् ग्रन्थः

पुटः - 459


ਸਵੈਯਾ ॥
सवैया ॥

स्वय्या

ਆਨਨ ਮੈ ਮਸੁ ਭੀਜਤ ਹੈ ਬਰ ਬਾਰਿਜ ਸੇ ਜੁਗ ਲੋਚਨ ਤੇਰੇ ॥
आनन मै मसु भीजत है बर बारिज से जुग लोचन तेरे ॥

“उच्चोष्ठे वर्धिताः केशाः संतृप्ताः इव दृश्यन्ते यौवनात् पद्मनेत्रे च

ਛੂਟਿ ਰਹੀ ਅਲਕੈ ਕਟਿ ਲਉ ਇਹ ਭਾਤਿ ਮਨੋ ਜੁਗ ਨਾਗ ਕਰੇਰੇ ॥
छूटि रही अलकै कटि लउ इह भाति मनो जुग नाग करेरे ॥

कटिपर्यन्तं केशाः सर्पद्वयमिव डुलन्ति

ਆਨੰਦ ਕੰਦ ਕਿਧੋ ਮੁਖ ਚੰਦ ਕਟੇ ਦੁਖ ਫੰਧ ਚਕੋਰਨ ਕੇਰੇ ॥
आनंद कंद किधो मुख चंद कटे दुख फंध चकोरन केरे ॥

“उपरि इव तव मुखं दृष्ट्वा तीतरस्य पीडा निर्मीयते

ਸੁੰਦਰ ਸੂਰਤਿ ਕੈਸੇ ਹਨੋ ਤੁਮ ਦੇਖਿ ਦਇਆ ਉਪਜੀ ਜੀਅ ਮੇਰੇ ॥੧੬੧੯॥
सुंदर सूरति कैसे हनो तुम देखि दइआ उपजी जीअ मेरे ॥१६१९॥

तव भव्यं आकृतिं दृष्ट्वा मनसि दयां उत्पद्यते अतः कथं त्वां हन्तुम्” १६१९ ।

ਪਾਰਥ ਹੇਰਿ ਹਸਿਓ ਸੁਨਿ ਬੈਨ ਚਲਿਯੋ ਮਨ ਭੀਤਰ ਕੋਪ ਭਰਿਯੋ ॥
पारथ हेरि हसिओ सुनि बैन चलियो मन भीतर कोप भरियो ॥

अर्जनः (खरगसिंहं) दृष्ट्वा ततः (तस्य) वचनं श्रुत्वा हसन् हृदये क्रोधं कृत्वा गतः।

ਧਨੁ ਬਾਨ ਸੰਭਾਰ ਕੈ ਪਾਨਿ ਲੀਯੋ ਲਲਕਾਰਿ ਪਰਿਓ ਨ ਰਤੀ ਕੁ ਡਰਿਯੋ ॥
धनु बान संभार कै पानि लीयो ललकारि परिओ न रती कु डरियो ॥

नृपं प्रति दृष्ट्वा अर्जुनः हसन् मनसि क्रुद्धः अभवत्, सः अभयेन धनुः बाणान् हस्ते गृहीत्वा उद्घोषितवान्

ਉਤ ਤੇ ਖੜਗੇਸ ਭਯੋ ਸਮੁਹੈ ਅਤਿ ਬਾਨਨ ਕੋ ਦੁਹੂੰ ਜੁਧ ਕਰਿਯੋ ॥
उत ते खड़गेस भयो समुहै अति बानन को दुहूं जुध करियो ॥

परतः पुरतः आगत्य युद्धम् आरब्धम्

ਤਬ ਪਾਰਥ ਸਿਉ ਲਰਬੋ ਤਜਿ ਕੈ ਨ੍ਰਿਪ ਭੀਮ ਕੇ ਊਪਰਿ ਧਾਇ ਪਰਿਯੋ ॥੧੬੨੦॥
तब पारथ सिउ लरबो तजि कै न्रिप भीम के ऊपरि धाइ परियो ॥१६२०॥

अर्जुनं त्यक्त्वा भीममापतत् ॥१६२०॥

ਤਬ ਭੀਨ ਕੋ ਸ੍ਯੰਦਨ ਕਾਟਿ ਦਯੋ ਅਰੁ ਬੀਰ ਘਨੇ ਰਨ ਮਾਝ ਛਏ ਹੈ ॥
तब भीन को स्यंदन काटि दयो अरु बीर घने रन माझ छए है ॥

अथ भीमस्य रथं भग्नं कृत्वा क्षेत्रे बहून् योद्धान् निपातयत्

ਘਾਇਲ ਏਕ ਪਰੈ ਛਿਤ ਪੈ ਇਕ ਘਾਇਲ ਘਾਇਲ ਆਇ ਖਏ ਹੈ ॥
घाइल एक परै छित पै इक घाइल घाइल आइ खए है ॥

बहवः योद्धाः क्षतिग्रस्ताः भूमौ पतिताः, अनेके क्षतिग्रस्ताः क्षतिग्रस्तैः सह युद्धं कृतवन्तः

ਏਕ ਗਏ ਭਜਿ ਕੈ ਇਕ ਤੋ ਸਜਿ ਕੈ ਹਥਿਯਾਰਨ ਕੋਪ ਤਏ ਹੈ ॥
एक गए भजि कै इक तो सजि कै हथियारन कोप तए है ॥

बहवः पलायिताः केचन च बाहून् गृहीत्वा क्रुद्धाः भवन्ति

ਏਕ ਫਿਰੈ ਭਟ ਕਾਪਤ ਹੀ ਕਰ ਤੇ ਛੁਟ ਕੈ ਕਰਵਾਰਿ ਗਏ ਹੈ ॥੧੬੨੧॥
एक फिरै भट कापत ही कर ते छुट कै करवारि गए है ॥१६२१॥

खड्गाः बहूनां योद्धानां हस्तात् पतिताः।1621।

ਦੋਹਰਾ ॥
दोहरा ॥

दोहरा

ਪੁਨਿ ਪਾਰਥ ਧਨੁ ਲੈ ਫਿਰਿਓ ਕਸਿ ਕੈ ਤੀਛਨ ਬਾਨ ॥
पुनि पारथ धनु लै फिरिओ कसि कै तीछन बान ॥

ततः अर्जनः धनुषं गृहीत्वा तीक्ष्णं बाणं (तस्य उपरि) निपातयन् (खरगसिंहं) प्रति मुखं कृतवान्।

ਮਾਰਤ ਭਯੋ ਖੜਗੇਸ ਤਨ ਮਨਿ ਅਰਿ ਬਧਿ ਹਿਤ ਜਾਨਿ ॥੧੬੨੨॥
मारत भयो खड़गेस तन मनि अरि बधि हित जानि ॥१६२२॥

अथ अर्जुनः धनुषः आदाय पुनः आगतः सः च तं कठिनं कृत्वा खरागसिंहस्य उपरि तीक्ष्णं बाणं निपातितवान्, तस्य वधार्थं।१६२२।

ਸਵੈਯਾ ॥
सवैया ॥

स्वय्या

ਬਾਨ ਲਗਿਯੋ ਜਬ ਹੀ ਤਿਹ ਕਉ ਤਬ ਹੀ ਰਿਸਿ ਕੈ ਕਹੀ ਭੂਪਤਿ ਬਾਤੈ ॥
बान लगियो जब ही तिह कउ तब ही रिसि कै कही भूपति बातै ॥

बाणेन आहतमात्रं तदा एव राजा क्रुद्धः भूत्वा वचनम् अकरोत्

ਕਾਹੇ ਕਉ ਆਗਿ ਬਿਰਾਨੀ ਜਰੈ ਸੁਨ ਰੇ ਮ੍ਰਿਦ ਮੂਰਤਿ ਹਉ ਕਹੋ ਤਾ ਤੈ ॥
काहे कउ आगि बिरानी जरै सुन रे म्रिद मूरति हउ कहो ता तै ॥

यदा बाणः राज्ञः आहतवान् तदा सः अर्जुनं क्रोधेन उक्तवान् – हे मोहनमुख योद्धा ! किमर्थं त्वं परस्य अग्नौ दहसि ?

ਤਾਹੀ ਸਮੇਤ ਹਨੋ ਤੁਮ ਕਉ ਸਿਖਈ ਜਿਹ ਬਾਨ ਚਲਾਨ ਕੀ ਘਾਤੈ ॥
ताही समेत हनो तुम कउ सिखई जिह बान चलान की घातै ॥

“अहं त्वां धनुर्विद्यागुरुणा सह वधिष्यामि

ਜਾਹੁ ਚਲੇ ਗ੍ਰਿਹ ਛਾਡਤ ਹੋ ਤੁਝਿ ਸੁੰਦਰ ਨੈਨਨਿ ਜਾਨਿ ਕੈ ਨਾਤੈ ॥੧੬੨੩॥
जाहु चले ग्रिह छाडत हो तुझि सुंदर नैननि जानि कै नातै ॥१६२३॥

सुन्दराक्षिणः तव गृहं गच्छेत्, त्वां त्यजामि”१६२३ ।

ਯੌ ਕਹਿ ਭੂਪਤਿ ਪਾਰਥ ਕਉ ਰਨਿ ਧਾਇ ਪਰਿਓ ਕਰ ਲੈ ਅਸਿ ਪੈਨਾ ॥
यौ कहि भूपति पारथ कउ रनि धाइ परिओ कर लै असि पैना ॥

इत्युक्त्वा अर्जुनाय तस्य तीक्ष्णं खड्गं हस्ते गृहीत्वा राजा सेनायाः उपरि पतितः

ਸੈਨ ਨਿਹਾਰਿ ਮਹਾ ਬਲੁ ਧਾਰਿ ਹਕਾਰਿ ਪਰਿਓ ਮਨ ਰੰਚਕ ਭੈ ਨਾ ॥
सैन निहारि महा बलु धारि हकारि परिओ मन रंचक भै ना ॥

सेनाम् प्रति दृष्ट्वा सः महाबलः सर्वथा निर्भयः भूत्वा सेनाम् आह्वानं कृतवान्

ਸਤ੍ਰਨ ਕੇ ਅਵਸਾਨ ਗਏ ਛੁਟ ਕੋਊ ਸਕਿਓ ਕਰਿ ਆਯੁਧ ਲੈ ਨਾ ॥
सत्रन के अवसान गए छुट कोऊ सकिओ करि आयुध लै ना ॥

तं दृष्ट्वा शत्रवः भयभीताः भवन्ति, ते शस्त्राणि धारयितुं न शक्तवन्तः

ਮਾਰਿ ਅਨੇਕ ਦਏ ਰਨ ਮੈ ਇਕ ਪਾਨੀ ਹੀ ਪਾਨੀ ਰਟੈ ਕਰਿ ਸੈਨਾ ॥੧੬੨੪॥
मारि अनेक दए रन मै इक पानी ही पानी रटै करि सैना ॥१६२४॥

सः युद्धे बहवः मारितवान्, सर्वसेना च 'जलं, जलम्' इति उद्घोषयति स्म।१६२४।

ਦੋਹਰਾ ॥
दोहरा ॥

दोहरा

ਭਜੀ ਸੈਨ ਜਬ ਪਾਡਵੀ ਕਿਸਨ ਬਿਲੋਕੀ ਨੈਨ ॥
भजी सैन जब पाडवी किसन बिलोकी नैन ॥

पलायन्तं पाण्डवं सैन्यं दृष्ट्वा कृष्णः ।

ਦੁਰਜੋਧਨ ਸੋ ਯੌ ਕਹੀ ਤੁਮ ਧਾਵਹੁ ਲੈ ਸੈਨ ॥੧੬੨੫॥
दुरजोधन सो यौ कही तुम धावहु लै सैन ॥१६२५॥

पाण्डवसेना पलायमानं दृष्ट्वा कृष्णः दुर्योधनं प्रहारं कर्तुं प्रार्थितवान्।1625।

ਸਵੈਯਾ ॥
सवैया ॥

स्वय्या

ਯੌ ਸੁਨਿ ਕੈ ਹਰਿ ਕੀ ਬਤੀਆ ਸਜਿ ਕੈ ਦੁਰਜੋਧਨ ਸੈਨ ਸਿਧਾਰਿਓ ॥
यौ सुनि कै हरि की बतीआ सजि कै दुरजोधन सैन सिधारिओ ॥

कृष्णस्य वचनं श्रुत्वा दुर्योधनः अलङ्कृतसैन्येन सह अग्रे गतः |

ਭੀਖਮ ਆਗੈ ਭਯੋ ਸੰਗ ਭਾਨੁਜ ਦ੍ਰੋਣ ਕ੍ਰਿਪਾ ਦਿਜ ਸਾਥ ਪਧਾਰਿਓ ॥
भीखम आगै भयो संग भानुज द्रोण क्रिपा दिज साथ पधारिओ ॥

करणेन सह भीष्म, द्रोणाचार्य, कृपाचार्य इत्यादयः आसन्,

ਧਾਇ ਪਰੇ ਅਰਰਾਇ ਸਬੈ ਤਿਹ ਭੂਪਤਿ ਸੋ ਅਤਿ ਹੀ ਰਨ ਪਾਰਿਓ ॥
धाइ परे अरराइ सबै तिह भूपति सो अति ही रन पारिओ ॥

एते च सर्वे महाबलाः खड़गसिंहराजेन सह घोरं युद्धं कृतवन्तः

ਆਗੇ ਹੁਇ ਭੂਪ ਲਰਿਓ ਨ ਡਰਿਓ ਸਭ ਕਉ ਸਰ ਏਕ ਹੀ ਏਕ ਪ੍ਰਹਾਰਿਓ ॥੧੬੨੬॥
आगे हुइ भूप लरिओ न डरिओ सभ कउ सर एक ही एक प्रहारिओ ॥१६२६॥

अभयेन अग्रे गच्छन् युद्धं कृत्वा प्रत्येकं प्रति एकं बाणं विसृजति स्म।1626।

ਤਬ ਭੀਖਮ ਕੋਪ ਕੀਓ ਮਨ ਮੈ ਇਹ ਭੂਪਤਿ ਪੈ ਬਹੁ ਤੀਰ ਚਲਾਏ ॥
तब भीखम कोप कीओ मन मै इह भूपति पै बहु तीर चलाए ॥

तदा भीष्मः क्रुद्धः भूत्वा राजानं प्रति बहूनि बाणान् विसृजत् |

ਆਵਤ ਬਾਨ ਸੋ ਬਾਨ ਕਟੇ ਖੜਗੇਸ ਮਹਾ ਅਸਿ ਲੈ ਕਰਿ ਧਾਏ ॥
आवत बान सो बान कटे खड़गेस महा असि लै करि धाए ॥

यः सर्वान् बाणान् अवरुद्ध्य खड्गेन अग्रे धावितवान्

ਹੋਤ ਭਯੋ ਤਹ ਜੁਧੁ ਬਡੋ ਰਿਸਿ ਭੀਖਮ ਕੋ ਨ੍ਰਿਪ ਬੈਨ ਸੁਨਾਏ ॥
होत भयो तह जुधु बडो रिसि भीखम को न्रिप बैन सुनाए ॥

घोरं युद्धं जातं राजा क्रुद्धो भीष्ममब्रवीत् |

ਤਉ ਲਖਿ ਹੋ ਹਮਰੇ ਬਲ ਕਉ ਜਬ ਹੀ ਜਮ ਕੇ ਬਸਿ ਹੋ ਗ੍ਰਿਹ ਜਾਏ ॥੧੬੨੭॥
तउ लखि हो हमरे बल कउ जब ही जम के बसि हो ग्रिह जाए ॥१६२७॥

तस्मिन् घोरयुद्धे राजा भीष्मस्य श्रवणान्तर्गतः अवदत्- 'मम शक्तिं ज्ञास्यसि, यदा त्वं यमस्य निवासं प्राप्स्यसि।'१६२७।

ਦੋਹਰਾ ॥
दोहरा ॥

दोहरा

ਭਜਤ ਨ ਭੀਖਮ ਜੁਧ ਤੇ ਭੂਪ ਲਖੀ ਇਹ ਗਾਥ ॥
भजत न भीखम जुध ते भूप लखी इह गाथ ॥

राजा अवगच्छत् यत् भीष्मस्य पिता युद्धात् न पलाययिष्यति इति।

ਸੀਸ ਕਟਿਓ ਤਿਹ ਸੂਤ ਕੋ ਏਕ ਬਾਨ ਕੇ ਸਾਥ ॥੧੬੨੮॥
सीस कटिओ तिह सूत को एक बान के साथ ॥१६२८॥

खरागसिंहः दृष्ट्वा भीष्मः युद्धात् न पलायमानः, सः एकेन बाणेन भीष्मस्य सारथिस्य शिरः छिनत्ति स्म।१६२८।

ਸਵੈਯਾ ॥
सवैया ॥

स्वय्या

ਅਸ੍ਵ ਲੈ ਭੀਖਮ ਕੋ ਭਜਿ ਗੇ ਤਬ ਹੀ ਦੁਰਜੋਧਨ ਕੋਪ ਭਰਿਓ ॥
अस्व लै भीखम को भजि गे तब ही दुरजोधन कोप भरिओ ॥

भीष्मम् आदाय (रथे) अश्वाः पलायितवन्तः, तदा दुर्योधनः क्रोधपूर्णः अभवत्

ਸੰਗ ਦ੍ਰੋਣ ਕੋ ਪੁਤ੍ਰ ਕ੍ਰਿਪਾ ਬਰ ਲੈ ਬਰਮਾਕ੍ਰਿਤ ਜਾਦਵ ਜਾਇ ਪਰਿਓ ॥
संग द्रोण को पुत्र क्रिपा बर लै बरमाक्रित जादव जाइ परिओ ॥

स द्रोणाचार्यकृपाचार्यक्रतवर्मा यादवादिपुत्रेण सह राज्ञः उपरि पतितः।

ਧਨੁ ਬਾਨ ਲੈ ਦ੍ਰਉਣ ਹੂੰ ਆਪ ਤਬੈ ਹਠ ਠਾਨਿ ਰਹਿਓ ਨਹਿ ਨੈਕੁ ਡਰਿਓ ॥
धनु बान लै द्रउण हूं आप तबै हठ ठानि रहिओ नहि नैकु डरिओ ॥

अथ द्रोणाचार्योऽपि धनुः बाणं च गृहीत्वा हठः स्थितः सर्वथा न भीतः।

ਕਰਵਾਰਿ ਕਟਾਰਿਨਿ ਸੂਲਨਿ ਸਾਗਨਿ ਚਕ੍ਰਨਿ ਕੋ ਅਤਿ ਜੂਝ ਕਰਿਓ ॥੧੬੨੯॥
करवारि कटारिनि सूलनि सागनि चक्रनि को अति जूझ करिओ ॥१६२९॥

स्वयं द्रोणाचार्यः धनुषं बाणौ च निरन्तरतया निर्भयतया च प्रतिरोधं कृत्वा खड्गं खड्गं शूलं शूलं चक्रं इत्यादिभिः घोरं युद्धं कृतवान् १६२९।

ਕਾਨ ਜੂ ਬਾਚ ਖੜਗੇਸ ਸੋ ॥
कान जू बाच खड़गेस सो ॥

खड़गसिंहं सम्बोधितं कृष्णस्य भाषणम्-

ਸਵੈਯਾ ॥
सवैया ॥

स्वय्या

ਤਉ ਹੀ ਲਉ ਜਦੁਬੀਰ ਲੀਏ ਧਨੁ ਸ੍ਰੀ ਖੜਗੇਸ ਕਉ ਬੈਨ ਸੁਨਾਯੋ ॥
तउ ही लउ जदुबीर लीए धनु स्री खड़गेस कउ बैन सुनायो ॥

श्रीकृष्णः धनुषं हस्ते गृहीत्वा खड़गसिंहं प्राह – हे अन्न! किं यदि भवता घोरं युद्धं कृतम्