स्वय्या
“उच्चोष्ठे वर्धिताः केशाः संतृप्ताः इव दृश्यन्ते यौवनात् पद्मनेत्रे च
कटिपर्यन्तं केशाः सर्पद्वयमिव डुलन्ति
“उपरि इव तव मुखं दृष्ट्वा तीतरस्य पीडा निर्मीयते
तव भव्यं आकृतिं दृष्ट्वा मनसि दयां उत्पद्यते अतः कथं त्वां हन्तुम्” १६१९ ।
अर्जनः (खरगसिंहं) दृष्ट्वा ततः (तस्य) वचनं श्रुत्वा हसन् हृदये क्रोधं कृत्वा गतः।
नृपं प्रति दृष्ट्वा अर्जुनः हसन् मनसि क्रुद्धः अभवत्, सः अभयेन धनुः बाणान् हस्ते गृहीत्वा उद्घोषितवान्
परतः पुरतः आगत्य युद्धम् आरब्धम्
अर्जुनं त्यक्त्वा भीममापतत् ॥१६२०॥
अथ भीमस्य रथं भग्नं कृत्वा क्षेत्रे बहून् योद्धान् निपातयत्
बहवः योद्धाः क्षतिग्रस्ताः भूमौ पतिताः, अनेके क्षतिग्रस्ताः क्षतिग्रस्तैः सह युद्धं कृतवन्तः
बहवः पलायिताः केचन च बाहून् गृहीत्वा क्रुद्धाः भवन्ति
खड्गाः बहूनां योद्धानां हस्तात् पतिताः।1621।
दोहरा
ततः अर्जनः धनुषं गृहीत्वा तीक्ष्णं बाणं (तस्य उपरि) निपातयन् (खरगसिंहं) प्रति मुखं कृतवान्।
अथ अर्जुनः धनुषः आदाय पुनः आगतः सः च तं कठिनं कृत्वा खरागसिंहस्य उपरि तीक्ष्णं बाणं निपातितवान्, तस्य वधार्थं।१६२२।
स्वय्या
बाणेन आहतमात्रं तदा एव राजा क्रुद्धः भूत्वा वचनम् अकरोत्
यदा बाणः राज्ञः आहतवान् तदा सः अर्जुनं क्रोधेन उक्तवान् – हे मोहनमुख योद्धा ! किमर्थं त्वं परस्य अग्नौ दहसि ?
“अहं त्वां धनुर्विद्यागुरुणा सह वधिष्यामि
सुन्दराक्षिणः तव गृहं गच्छेत्, त्वां त्यजामि”१६२३ ।
इत्युक्त्वा अर्जुनाय तस्य तीक्ष्णं खड्गं हस्ते गृहीत्वा राजा सेनायाः उपरि पतितः
सेनाम् प्रति दृष्ट्वा सः महाबलः सर्वथा निर्भयः भूत्वा सेनाम् आह्वानं कृतवान्
तं दृष्ट्वा शत्रवः भयभीताः भवन्ति, ते शस्त्राणि धारयितुं न शक्तवन्तः
सः युद्धे बहवः मारितवान्, सर्वसेना च 'जलं, जलम्' इति उद्घोषयति स्म।१६२४।
दोहरा
पलायन्तं पाण्डवं सैन्यं दृष्ट्वा कृष्णः ।
पाण्डवसेना पलायमानं दृष्ट्वा कृष्णः दुर्योधनं प्रहारं कर्तुं प्रार्थितवान्।1625।
स्वय्या
कृष्णस्य वचनं श्रुत्वा दुर्योधनः अलङ्कृतसैन्येन सह अग्रे गतः |
करणेन सह भीष्म, द्रोणाचार्य, कृपाचार्य इत्यादयः आसन्,
एते च सर्वे महाबलाः खड़गसिंहराजेन सह घोरं युद्धं कृतवन्तः
अभयेन अग्रे गच्छन् युद्धं कृत्वा प्रत्येकं प्रति एकं बाणं विसृजति स्म।1626।
तदा भीष्मः क्रुद्धः भूत्वा राजानं प्रति बहूनि बाणान् विसृजत् |
यः सर्वान् बाणान् अवरुद्ध्य खड्गेन अग्रे धावितवान्
घोरं युद्धं जातं राजा क्रुद्धो भीष्ममब्रवीत् |
तस्मिन् घोरयुद्धे राजा भीष्मस्य श्रवणान्तर्गतः अवदत्- 'मम शक्तिं ज्ञास्यसि, यदा त्वं यमस्य निवासं प्राप्स्यसि।'१६२७।
दोहरा
राजा अवगच्छत् यत् भीष्मस्य पिता युद्धात् न पलाययिष्यति इति।
खरागसिंहः दृष्ट्वा भीष्मः युद्धात् न पलायमानः, सः एकेन बाणेन भीष्मस्य सारथिस्य शिरः छिनत्ति स्म।१६२८।
स्वय्या
भीष्मम् आदाय (रथे) अश्वाः पलायितवन्तः, तदा दुर्योधनः क्रोधपूर्णः अभवत्
स द्रोणाचार्यकृपाचार्यक्रतवर्मा यादवादिपुत्रेण सह राज्ञः उपरि पतितः।
अथ द्रोणाचार्योऽपि धनुः बाणं च गृहीत्वा हठः स्थितः सर्वथा न भीतः।
स्वयं द्रोणाचार्यः धनुषं बाणौ च निरन्तरतया निर्भयतया च प्रतिरोधं कृत्वा खड्गं खड्गं शूलं शूलं चक्रं इत्यादिभिः घोरं युद्धं कृतवान् १६२९।
खड़गसिंहं सम्बोधितं कृष्णस्य भाषणम्-
स्वय्या
श्रीकृष्णः धनुषं हस्ते गृहीत्वा खड़गसिंहं प्राह – हे अन्न! किं यदि भवता घोरं युद्धं कृतम्