यस्मात् कारणात् तस्य अनिद्रा क्षुधा च गता। २.
रानी तस्य प्रेम्णि पतिता अस्ति।
अद्भुतं (प्रीत भला) प्रबुद्धं कथं विमुक्तवान्?
एकस्मिन् दिने राज्ञी तं लीनवती।
सः निश्चयेन रमते स्म, (यत् कृत्वा) राज्ञी तं रोचयति स्म। ३.
सा (राज्ञी) तं बहुदिनानि यावत् रमयति स्म।
(ततः) तस्मै एवं व्याख्यातवान्।
हे मित्र ! यथा वदामि तथा कुरु
मया उक्तं च स्वीकुरुत। ४.
यदि मृतान् पश्यसि
(अतः) तस्य लिंगं छिन्नं कृत्वा।
तं कटिवस्त्रे सम्यक् स्थापयन्
अन्यस्मै च एतत् रहस्यं मा ददातु। ५.
अडिगः : १.
यदा अहं त्वां बदनामी करिष्यामि
(किञ्चित् व्यभिचारस्य) तदा त्वं मयि बहु क्रुद्धः भविष्यसि।
कटिबन्धात् लिंगं आकृष्य मयि क्षिपन्
सर्वेभ्यः उच्चनीचेभ्यः च एतत् चरितं दर्शयितुं नृपात्। ६.
चतुर्विंशतिः : १.
तस्य मित्रं अपि तथैव अकरोत्
यथा सः उपदिष्टः आसीत्।
प्रभाते राज्ञी (तपस्वी) पतिं दर्शितवती।
(अपि) सखीं संन्यासीं प्रेषितवान्।7.
तपस्वी सखीं गृहीतवान्
दृष्ट्वा च राजानं आहूतवान्।
छैल गिरिः बहु आहतः (सः अवदत्)।
दासीया सह मैथुनं कृतवान् इति। ८.
इति श्रुत्वा (तपस्वी) अतीव क्रुद्धः अभवत्
तथा (सः) हस्ते छूरीम् अपहृतवान्।
(सः) कटिबन्धात् विच्छिन्नं लिंगं बहिः कृतवान्
राज्ञ्याः मुखं च प्रहृत्य। ९.
राणी 'हाय हि' इति वदन् पलायितवती।
उत्थाय च तस्य (तपस्वी) पादयोः संयोजितः।
(वक्तुं आरब्धवान्) हे रिखि! अहं तव चरित्रं न अवगच्छामि स्म।
अबोधेन त्वं मृषावादी इति मतः आसीः । १०.
अथ राजा एवं चिन्तयन्
इन्द्रियाणि छित्त्वा क्षिप्तं तपस्विना।
सः क्रुद्धः भूत्वा राज्ञीं 'धृग् धृग्' इति आह्वयत्।
राज्ञी! भवता एतत् महत् हानिः कृता। ११.
अधुना गृहे एव स्थापयतु
सर्वाश्च स्त्रियः मिलित्वा तत् सेवन्ते।
यावद् जीवति तावत् मा (तत्) मुञ्चतु
(एतत्) जननं च सदा पूजयेत्। १२.
राज्ञी राज्ञः वचनं स्वीकृतवती।
सा तं बहु आदरपूर्वकं गृहम् आनयत्।
सा तं बहु सुखेन भोजयति स्म ।
किन्तु मूर्खराजः विषयं अवगन्तुं न शक्तवान् । १३.
द्वयम् : १.
(राज्ञी) तादृशं चरित्रं निर्माय तेन सह रुचिपूर्वकं प्रवृत्ता।
सः प्रासादे जीवितः आसीत्, परन्तु राजा न अवगन्तुं शक्तवान् (इदं रहस्यम्)। १४.
अत्र श्रीचरितोपख्यानस्य त्रिचरित्रस्य मन्त्री भूप साम्बदस्य २७१तमं चरित्रं समाप्तं, सर्वं शुभम्। २७१.५२६७ इति । गच्छति
चतुर्विंशतिः : १.
तत्र सुङ्गन्द सन इति राजा आसीत्
यस्य गृहं गन्धगीरपर्वते आसीत्।
तस्य भार्यायाः नाम सुङ्गध मतिः आसीत्
येन चन्द्रकलायामपि अपमानं कृतम् आसीत्। १.
तत्र बीर करण इति प्रसिद्धः शाहः आसीत्
यस्य सदृशाः प्रजापतिना अन्यत् न निर्मितम् आसीत्।
येषां सर्वेषां गृहाणि धनपूर्णानि आसन्।
(तस्य) सौन्दर्यं दृष्ट्वा सर्वा स्त्रियो मुग्धाः | २.
सः व्यापाराय तत्र आगतः।
तस्य रूपं दृष्ट्वा (राज्ञी) शिरः प्रणम्य।
एतादृशः सुन्दरः शूरः (पूर्वः) न श्रूयते स्म।
सः खलु (गुणैः) देग-तेग-पूर्णः आसीत् । ३.
द्वयम् : १.
तस्य रूपं दृष्ट्वा राणी मुग्धः अभवत्।
(सा तं मिलितुं प्रयत्नं कृतवती), परन्तु सा तस्य सह न मिलति स्म । ४.
चतुर्विंशतिः : १.
राज्ञी अनेकानि उपायानि कृतवती
तस्य समीपं बहवः जनाः प्रेषिताः।
बहुप्रयत्नानन्तरं सः एकस्मिन् दिने (तम्) आनयत्।
तस्य सह यौनसम्बन्धं कृतवान्। ५.