श्री दसम् ग्रन्थः

पुटः - 1207


ਜਾ ਤੇ ਨੀਂਦ ਭੂਖ ਸਭ ਭਾਗੀ ॥੨॥
जा ते नींद भूख सभ भागी ॥२॥

यस्मात् कारणात् तस्य अनिद्रा क्षुधा च गता। २.

ਰਾਨੀ ਕੀ ਤਾਹੂ ਸੌ ਲਾਗੀ ॥
रानी की ताहू सौ लागी ॥

रानी तस्य प्रेम्णि पतिता अस्ति।

ਛੂਟੈ ਕਹਾ ਅਨੋਖੀ ਜਾਗੀ ॥
छूटै कहा अनोखी जागी ॥

अद्भुतं (प्रीत भला) प्रबुद्धं कथं विमुक्तवान्?

ਇਕ ਦਿਨ ਤਿਹ ਸੌ ਭੋਗ ਕਮਾਯੋ ॥
इक दिन तिह सौ भोग कमायो ॥

एकस्मिन् दिने राज्ञी तं लीनवती।

ਭੋਗ ਕਿਯਾ ਤਿਮ ਦ੍ਰਿੜ ਤ੍ਰਿਯ ਭਾਯੋ ॥੩॥
भोग किया तिम द्रिड़ त्रिय भायो ॥३॥

सः निश्चयेन रमते स्म, (यत् कृत्वा) राज्ञी तं रोचयति स्म। ३.

ਬਹੁ ਦਿਨ ਭੋਗ ਤਵਨ ਸੰਗਿ ਕਿਯਾ ॥
बहु दिन भोग तवन संगि किया ॥

सा (राज्ञी) तं बहुदिनानि यावत् रमयति स्म।

ਐਸੁਪਦੇਸ ਤਵਨ ਕਹ ਦਿਯਾ ॥
ऐसुपदेस तवन कह दिया ॥

(ततः) तस्मै एवं व्याख्यातवान्।

ਜੌ ਮੈ ਕਹੌ ਮਿਤ੍ਰ ਸੋ ਕੀਜਹੁ ॥
जौ मै कहौ मित्र सो कीजहु ॥

हे मित्र ! यथा वदामि तथा कुरु

ਮੇਰੋ ਕਹਿਯੋ ਮਾਨਿ ਕਰਿ ਲੀਜਹੁ ॥੪॥
मेरो कहियो मानि करि लीजहु ॥४॥

मया उक्तं च स्वीकुरुत। ४.

ਕਹੂੰ ਜੁ ਮ੍ਰਿਤਕ ਪਰਿਯੋ ਲਖਿ ਪੈਯੌ ॥
कहूं जु म्रितक परियो लखि पैयौ ॥

यदि मृतान् पश्यसि

ਤਾ ਕੋ ਕਾਟਿ ਲਿੰਗ ਲੈ ਐਯੌ ॥
ता को काटि लिंग लै ऐयौ ॥

(अतः) तस्य लिंगं छिन्नं कृत्वा।

ਤਾਹਿ ਕੁਪੀਨ ਬਿਖੈ ਦ੍ਰਿੜ ਰਖਿਯਹੁ ॥
ताहि कुपीन बिखै द्रिड़ रखियहु ॥

तं कटिवस्त्रे सम्यक् स्थापयन्

ਭੇਦ ਦੂਸਰੇ ਨਰਹਿ ਨ ਭਖਿਯਹੁ ॥੫॥
भेद दूसरे नरहि न भखियहु ॥५॥

अन्यस्मै च एतत् रहस्यं मा ददातु। ५.

ਅੜਿਲ ॥
अड़िल ॥

अडिगः : १.

ਜਬ ਮੈ ਦੇਹੋ ਤੁਮੈ ਉਰਾਭੇ ਲਾਇ ਕੈ ॥
जब मै देहो तुमै उराभे लाइ कै ॥

यदा अहं त्वां बदनामी करिष्यामि

ਤਬ ਤੁਮ ਹਮ ਪਰ ਉਠਿਯਹੁ ਅਧਿਕ ਰਿਸਾਇ ਕੈ ॥
तब तुम हम पर उठियहु अधिक रिसाइ कै ॥

(किञ्चित् व्यभिचारस्य) तदा त्वं मयि बहु क्रुद्धः भविष्यसि।

ਕਾਢਿ ਕੁਪੀਨ ਤੇ ਹਮ ਪਰ ਲਿੰਗ ਚਲਾਇਯੋ ॥
काढि कुपीन ते हम पर लिंग चलाइयो ॥

कटिबन्धात् लिंगं आकृष्य मयि क्षिपन्

ਹੋ ਊਚ ਨੀਚ ਰਾਜਾ ਕਹ ਚਰਿਤ ਦਿਖਾਇਯੋ ॥੬॥
हो ऊच नीच राजा कह चरित दिखाइयो ॥६॥

सर्वेभ्यः उच्चनीचेभ्यः च एतत् चरितं दर्शयितुं नृपात्। ६.

ਚੌਪਈ ॥
चौपई ॥

चतुर्विंशतिः : १.

ਸੋਈ ਕਾਮ ਮਿਤ੍ਰ ਤਿਹ ਕੀਨਾ ॥
सोई काम मित्र तिह कीना ॥

तस्य मित्रं अपि तथैव अकरोत्

ਜਿਹ ਬਿਧਿ ਸੌ ਤਵਨੈ ਸਿਖ ਦੀਨਾ ॥
जिह बिधि सौ तवनै सिख दीना ॥

यथा सः उपदिष्टः आसीत्।

ਰਾਨੀ ਪ੍ਰਾਤ ਪਤਿਹਿ ਦਿਖਰਾਈ ॥
रानी प्रात पतिहि दिखराई ॥

प्रभाते राज्ञी (तपस्वी) पतिं दर्शितवती।

ਸੰਨ੍ਯਾਸੀ ਪਹਿ ਸਖੀ ਪਠਾਈ ॥੭॥
संन्यासी पहि सखी पठाई ॥७॥

(अपि) सखीं संन्यासीं प्रेषितवान्।7.

ਸੰਨ੍ਯਾਸੀ ਜੁਤ ਸਖੀ ਗਹਾਈ ॥
संन्यासी जुत सखी गहाई ॥

तपस्वी सखीं गृहीतवान्

ਰਾਜਾ ਦੇਖਤ ਨਿਕਟ ਬੁਲਾਈ ॥
राजा देखत निकट बुलाई ॥

दृष्ट्वा च राजानं आहूतवान्।

ਛੈਲ ਗਿਰਹਿ ਬਹੁਤ ਭਾਤਿ ਦੁਖਾਯੋ ॥
छैल गिरहि बहुत भाति दुखायो ॥

छैल गिरिः बहु आहतः (सः अवदत्)।

ਤੈ ਚੇਰੀ ਸੰਗ ਭੋਗ ਕਮਾਯੋ ॥੮॥
तै चेरी संग भोग कमायो ॥८॥

दासीया सह मैथुनं कृतवान् इति। ८.

ਯੌ ਸੁਨਿ ਬਚਨ ਤੇਜ ਮਨ ਤਯੋ ॥
यौ सुनि बचन तेज मन तयो ॥

इति श्रुत्वा (तपस्वी) अतीव क्रुद्धः अभवत्

ਕਰ ਮਹਿ ਕਾਢਿ ਛੁਰਾ ਕਹ ਲਯੋ ॥
कर महि काढि छुरा कह लयो ॥

तथा (सः) हस्ते छूरीम् अपहृतवान्।

ਕਟਿਯੋ ਲਿੰਗ ਬਸਤ੍ਰ ਤੇ ਨਿਕਾਰਾ ॥
कटियो लिंग बसत्र ते निकारा ॥

(सः) कटिबन्धात् विच्छिन्नं लिंगं बहिः कृतवान्

ਰਾਜ ਤਰੁਨਿ ਕੇ ਮੁਖ ਪਰ ਮਾਰਾ ॥੯॥
राज तरुनि के मुख पर मारा ॥९॥

राज्ञ्याः मुखं च प्रहृत्य। ९.

ਹਾਇ ਹਾਇ ਰਾਨੀ ਕਹਿ ਭਾਗੀ ॥
हाइ हाइ रानी कहि भागी ॥

राणी 'हाय हि' इति वदन् पलायितवती।

ਤਾ ਕੇ ਉਠਿ ਚਰਨਨ ਸੰਗ ਲਾਗੀ ॥
ता के उठि चरनन संग लागी ॥

उत्थाय च तस्य (तपस्वी) पादयोः संयोजितः।

ਹਮਿ ਰਿਖਿ ਤੁਮਰੋ ਚਰਿਤ ਨ ਜਾਨਾ ॥
हमि रिखि तुमरो चरित न जाना ॥

(वक्तुं आरब्धवान्) हे रिखि! अहं तव चरित्रं न अवगच्छामि स्म।

ਬਿਨੁ ਸਮੁਝੇ ਤੁਹਿ ਝੂਠ ਬਖਾਨਾ ॥੧੦॥
बिनु समुझे तुहि झूठ बखाना ॥१०॥

अबोधेन त्वं मृषावादी इति मतः आसीः । १०.

ਤਬ ਰਾਜੇ ਇਹ ਭਾਤਿ ਬਿਚਾਰੀ ॥
तब राजे इह भाति बिचारी ॥

अथ राजा एवं चिन्तयन्

ਇੰਦ੍ਰੀ ਕਾਟਿ ਸੰਨ੍ਯਾਸੀ ਡਾਰੀ ॥
इंद्री काटि संन्यासी डारी ॥

इन्द्रियाणि छित्त्वा क्षिप्तं तपस्विना।

ਧ੍ਰਿਗ ਧ੍ਰਿਗ ਕੁਪਿ ਰਾਨਿਯਹਿ ਉਚਾਰਾ ॥
ध्रिग ध्रिग कुपि रानियहि उचारा ॥

सः क्रुद्धः भूत्वा राज्ञीं 'धृग् धृग्' इति आह्वयत्।

ਤੈ ਤ੍ਰਿਯ ਕਿਯਾ ਦੋਖ ਯਹ ਭਾਰਾ ॥੧੧॥
तै त्रिय किया दोख यह भारा ॥११॥

राज्ञी! भवता एतत् महत् हानिः कृता। ११.

ਅਬ ਇਹ ਰਾਖੁ ਆਪਨੇ ਧਾਮਾ ॥
अब इह राखु आपने धामा ॥

अधुना गृहे एव स्थापयतु

ਸੇਵਾ ਕਰਹੁ ਸਕਲ ਮਿਲਿ ਬਾਮਾ ॥
सेवा करहु सकल मिलि बामा ॥

सर्वाश्च स्त्रियः मिलित्वा तत् सेवन्ते।

ਜਬ ਲਗਿ ਜਿਯੈ ਜਾਨ ਨਹਿ ਦੀਜੈ ॥
जब लगि जियै जान नहि दीजै ॥

यावद् जीवति तावत् मा (तत्) मुञ्चतु

ਸਦਾ ਜਤੀ ਕੀ ਪੂਜਾ ਕੀਜੈ ॥੧੨॥
सदा जती की पूजा कीजै ॥१२॥

(एतत्) जननं च सदा पूजयेत्। १२.

ਰਾਨੀ ਬਚਨ ਨ੍ਰਿਪਤਿ ਕੋ ਮਾਨਾ ॥
रानी बचन न्रिपति को माना ॥

राज्ञी राज्ञः वचनं स्वीकृतवती।

ਬਹੁ ਬਿਧਿ ਸਾਥ ਤਾਹਿ ਗ੍ਰਿਹ ਆਨਾ ॥
बहु बिधि साथ ताहि ग्रिह आना ॥

सा तं बहु आदरपूर्वकं गृहम् आनयत्।

ਭੋਗ ਕਰੈ ਬਹੁ ਹਰਖ ਬਢਾਈ ॥
भोग करै बहु हरख बढाई ॥

सा तं बहु सुखेन भोजयति स्म ।

ਮੂਰਖ ਬਾਤ ਨ ਰਾਜੈ ਪਾਈ ॥੧੩॥
मूरख बात न राजै पाई ॥१३॥

किन्तु मूर्खराजः विषयं अवगन्तुं न शक्तवान् । १३.

ਦੋਹਰਾ ॥
दोहरा ॥

द्वयम् : १.

ਇਹ ਬਿਧਿ ਚਰਿਤ ਬਨਾਇ ਕੈ ਤਾਹਿ ਭਜਾ ਰੁਚਿ ਮਾਨ ॥
इह बिधि चरित बनाइ कै ताहि भजा रुचि मान ॥

(राज्ञी) तादृशं चरित्रं निर्माय तेन सह रुचिपूर्वकं प्रवृत्ता।

ਜੀਵਤ ਲਗਿ ਰਾਖਾ ਸਦਨ ਸਕਾ ਨ ਨ੍ਰਿਪਤਿ ਪਛਾਨ ॥੧੪॥
जीवत लगि राखा सदन सका न न्रिपति पछान ॥१४॥

सः प्रासादे जीवितः आसीत्, परन्तु राजा न अवगन्तुं शक्तवान् (इदं रहस्यम्)। १४.

ਇਤਿ ਸ੍ਰੀ ਚਰਿਤ੍ਰ ਪਖ੍ਯਾਨੇ ਤ੍ਰਿਯਾ ਚਰਿਤ੍ਰੇ ਮੰਤ੍ਰੀ ਭੂਪ ਸੰਬਾਦੇ ਦੋਇ ਸੌ ਇਕਹਤਰਿ ਚਰਿਤ੍ਰ ਸਮਾਪਤਮ ਸਤੁ ਸੁਭਮ ਸਤੁ ॥੨੭੧॥੫੨੬੭॥ਅਫਜੂੰ॥
इति स्री चरित्र पख्याने त्रिया चरित्रे मंत्री भूप संबादे दोइ सौ इकहतरि चरित्र समापतम सतु सुभम सतु ॥२७१॥५२६७॥अफजूं॥

अत्र श्रीचरितोपख्यानस्य त्रिचरित्रस्य मन्त्री भूप साम्बदस्य २७१तमं चरित्रं समाप्तं, सर्वं शुभम्। २७१.५२६७ इति । गच्छति

ਚੌਪਈ ॥
चौपई ॥

चतुर्विंशतिः : १.

ਏਕ ਸੁਗੰਧ ਸੈਨ ਨ੍ਰਿਪ ਨਾਮਾ ॥
एक सुगंध सैन न्रिप नामा ॥

तत्र सुङ्गन्द सन इति राजा आसीत्

ਗੰਧਾਗਿਰ ਪਰਬਤ ਜਿਹ ਧਾਮਾ ॥
गंधागिर परबत जिह धामा ॥

यस्य गृहं गन्धगीरपर्वते आसीत्।

ਸੁਗੰਧ ਮਤੀ ਤਾ ਕੀ ਚੰਚਲਾ ॥
सुगंध मती ता की चंचला ॥

तस्य भार्यायाः नाम सुङ्गध मतिः आसीत्

ਹੀਨ ਕਰੀ ਸਸਿ ਕੀ ਜਿਨ ਕਲਾ ॥੧॥
हीन करी ससि की जिन कला ॥१॥

येन चन्द्रकलायामपि अपमानं कृतम् आसीत्। १.

ਬੀਰ ਕਰਨ ਇਕ ਸਾਹੁ ਬਿਖ੍ਯਾਤਾ ॥
बीर करन इक साहु बिख्याता ॥

तत्र बीर करण इति प्रसिद्धः शाहः आसीत्

ਜਿਹ ਸਮ ਦੁਤਿਯ ਨ ਰਚਾ ਬਿਧਾਤਾ ॥
जिह सम दुतिय न रचा बिधाता ॥

यस्य सदृशाः प्रजापतिना अन्यत् न निर्मितम् आसीत्।

ਧਨ ਕਰਿ ਸਕਲ ਭਰੇ ਜਿਹ ਧਾਮਾ ॥
धन करि सकल भरे जिह धामा ॥

येषां सर्वेषां गृहाणि धनपूर्णानि आसन्।

ਰੀਝਿ ਰਹਤ ਦੁਤਿ ਲਖਿ ਸਭ ਬਾਮਾ ॥੨॥
रीझि रहत दुति लखि सभ बामा ॥२॥

(तस्य) सौन्दर्यं दृष्ट्वा सर्वा स्त्रियो मुग्धाः | २.

ਸੌਦਾ ਨਮਿਤਿ ਤਹਾ ਵਹ ਆਯੋ ॥
सौदा नमिति तहा वह आयो ॥

सः व्यापाराय तत्र आगतः।

ਜਾ ਕਹ ਨਿਰਖਿ ਰੂਪ ਸਿਰ ਨ੍ਯਾਯੋ ॥
जा कह निरखि रूप सिर न्यायो ॥

तस्य रूपं दृष्ट्वा (राज्ञी) शिरः प्रणम्य।

ਜਾ ਸਮ ਸੁੰਦਰ ਸੁਨਾ ਨ ਸੂਰਾ ॥
जा सम सुंदर सुना न सूरा ॥

एतादृशः सुन्दरः शूरः (पूर्वः) न श्रूयते स्म।

ਦੇਗ ਤੇਗ ਸਾਚੋ ਭਰਪੂਰਾ ॥੩॥
देग तेग साचो भरपूरा ॥३॥

सः खलु (गुणैः) देग-तेग-पूर्णः आसीत् । ३.

ਦੋਹਰਾ ॥
दोहरा ॥

द्वयम् : १.

ਰਾਨੀ ਤਾ ਕੋ ਰੂਪ ਲਖਿ ਮਨ ਮਹਿ ਰਹੀ ਲੁਭਾਇ ॥
रानी ता को रूप लखि मन महि रही लुभाइ ॥

तस्य रूपं दृष्ट्वा राणी मुग्धः अभवत्।

ਮਿਲਿਬੇ ਕੇ ਜਤਨਨ ਕਰੈ ਮਿਲ੍ਯੋ ਨ ਤਾ ਸੋ ਜਾਇ ॥੪॥
मिलिबे के जतनन करै मिल्यो न ता सो जाइ ॥४॥

(सा तं मिलितुं प्रयत्नं कृतवती), परन्तु सा तस्य सह न मिलति स्म । ४.

ਚੌਪਈ ॥
चौपई ॥

चतुर्विंशतिः : १.

ਰਾਨੀ ਬਹੁ ਉਪਚਾਰ ਬਨਾਏ ॥
रानी बहु उपचार बनाए ॥

राज्ञी अनेकानि उपायानि कृतवती

ਬਹੁਤ ਮਨੁਖ ਤਿਹ ਠੌਰ ਪਠਾਏ ॥
बहुत मनुख तिह ठौर पठाए ॥

तस्य समीपं बहवः जनाः प्रेषिताः।

ਬਹੁ ਕਰਿ ਜਤਨ ਏਕ ਦਿਨ ਆਨਾ ॥
बहु करि जतन एक दिन आना ॥

बहुप्रयत्नानन्तरं सः एकस्मिन् दिने (तम्) आनयत्।

ਕਾਮ ਭੋਗ ਤਿਹ ਸੰਗ ਕਮਾਨਾ ॥੫॥
काम भोग तिह संग कमाना ॥५॥

तस्य सह यौनसम्बन्धं कृतवान्। ५.