कंसेन प्रेषितं पुटनं जघान कृष्णः महाबलः |
त्राणव्रतं नाम शत्रुं च हत्वा |
सर्वे स्मरेयुः गोपाश्चापि ब्रूयुः सुदृढः |
सः कार्यं सम्पादयति, यत् सः हस्ते गृह्णाति स एव कृष्णः अपि मेघशक्तिं संकुचितवान्।३८०।
सन्तदुःखनिवृत्तौ सर्वेषां मनसि प्रतिष्ठितः इति गोपाः वदन्ति
अत्यन्तशक्तिमान्, न च तस्य सम्मुखीभवति
सर्वे तस्य नाम पुनः पुनः वदन्ति, कविः श्यामः वदति यत् भगवान् (कृष्णः) सर्वेभ्यः अभिनन्दनः अस्ति
यो मनसा किञ्चित् दृष्टवान् स क्षणमात्रेण तस्य सामर्थ्येन सौन्दर्येन च मोहितः ध्रुवम्।३८१।
पश्चात्तापं कृत्वा मेघाः प्रसन्नाः सन्तः स्वगृहं गतवन्तः
सर्वे गोपाः एकस्मिन् गृहे समागताः, .
उवाच च तासां भार्याम्, अयं कृष्णः महाक्रोधः इन्द्रं क्षणमात्रेण पलायितवान्
वयं सत्यं वदामः तस्य अनुग्रहेण एव अस्माकं दुःखानि नष्टानि अभवन्।३८२।
(यदा सर्वेषां) जनानां स्वामी (इन्द्रः) क्रुद्धः सन् सेनाम् ('आब') प्रेरयित्वा (सेतु-उपरि) आनयत्।
गोपाः पुनः उक्तवन्तः, क्रुद्धस्य इन्द्रस्य मेघसैनिकाः प्रचण्डवृष्टिं कृतवन्तः, भगवान् (कृष्णः) पर्वतान् हस्तेन वहन् अभयेन स्थितवान्
तस्य दृश्यस्य महती सफलता श्यामस्य कविना एवं कथिता,
अस्य दृश्यस्य विषये कविः श्यामः उक्तवान् यत् कृष्णः कवचेन सह योद्धा इव स्थितः आसीत्, बाणवृष्टिं न चिन्तयति स्म।३८३।
गोपाः अवदन्-सन्तदुःखं हृत्वा सर्वेषां मनसि तिष्ठति
अत्यन्तं महाबलरूपं प्रकटितं न च तस्य प्रतिरोधकः
सर्वे जनाः वदन्ति यत् तर्हि तत् (सर्वं) भक्षयति तथा च कविः श्यामः वदति यत् ईश्वरः (सर्वः) अस्ति।
किञ्चित् तस्मिन् लीनः मनः स तस्य सामर्थ्येन सौन्दर्येन च निश्चयेन मोहितः।३८४।
कह्नः बलबीरः महाब्रात्धारी, यः कोपेन इन्द्रस्य सैन्यं नाशयत् (एवं) ।
महाबलेन कृष्णेन इन्द्रसेना पलायितवती यथा शिवेन जालन्धरस्य नाशः, देवी च चन्दमुण्डसेना नष्टवती
इन्द्रः पश्चात्तापं कृत्वा स्वगृहं गतः सर्वान् आत्मसम्मानं नष्टवान्
कृष्णः मेघान् महाब्रह्मचारी इव शीघ्रं सङ्गं नाशयन् ॥३८५॥