श्री दसम् ग्रन्थः

पुटः - 331


ਕਾਨ੍ਰਹ ਬਲੀ ਪ੍ਰਗਟਿਯੋ ਪੁਤਨਾ ਜਿਨਿ ਮਾਰਿ ਡਰੀ ਨ੍ਰਿਪ ਕੰਸ ਪਠੀ ॥
कान्रह बली प्रगटियो पुतना जिनि मारि डरी न्रिप कंस पठी ॥

कंसेन प्रेषितं पुटनं जघान कृष्णः महाबलः |

ਇਨ ਹੀ ਰਿਪੁ ਮਾਰਿ ਡਰਿਯੋ ਸੁ ਤ੍ਰਿਨਾਵ੍ਰਤ ਪੈ ਜਨਿ ਸੋ ਇਹ ਥਿਤ ਛਠੀ ॥
इन ही रिपु मारि डरियो सु त्रिनाव्रत पै जनि सो इह थित छठी ॥

त्राणव्रतं नाम शत्रुं च हत्वा |

ਸਭ ਜਾਪੁ ਜਪੈ ਇਹ ਕੋ ਮਨ ਮੈ ਸਭ ਗੋਪ ਕਹੈ ਇਹ ਅਤਿ ਹਠੀ ॥
सभ जापु जपै इह को मन मै सभ गोप कहै इह अति हठी ॥

सर्वे स्मरेयुः गोपाश्चापि ब्रूयुः सुदृढः |

ਅਤਿ ਹੀ ਪ੍ਰਤਿਨਾ ਫੁਨਿ ਮੇਘਨ ਕੀ ਇਨਹੂ ਕਰਿ ਦੀ ਛਿਨ ਮਾਹਿ ਮਠੀ ॥੩੮੦॥
अति ही प्रतिना फुनि मेघन की इनहू करि दी छिन माहि मठी ॥३८०॥

सः कार्यं सम्पादयति, यत् सः हस्ते गृह्णाति स एव कृष्णः अपि मेघशक्तिं संकुचितवान्।३८०।

ਗੋਪ ਕਹੈ ਇਹ ਸਾਧਨ ਕੇ ਦੁਖ ਦੂਰਿ ਕਰੈ ਮਨ ਮਾਹਿ ਗਡੈ ॥
गोप कहै इह साधन के दुख दूरि करै मन माहि गडै ॥

सन्तदुःखनिवृत्तौ सर्वेषां मनसि प्रतिष्ठितः इति गोपाः वदन्ति

ਇਹ ਹੈ ਬਲਵਾਨ ਬਡੋ ਪ੍ਰਗਟਿਯੋ ਸੋਊ ਕੋ ਇਹ ਸੋ ਛਿਨ ਆਇ ਅਡੈ ॥
इह है बलवान बडो प्रगटियो सोऊ को इह सो छिन आइ अडै ॥

अत्यन्तशक्तिमान्, न च तस्य सम्मुखीभवति

ਸਭ ਲੋਕ ਕਹੈ ਫੁਨਿ ਜਾਪਤ ਯਾ ਕਬਿ ਸ੍ਯਾਮ ਕਹੈ ਭਗਵਾਨ ਬਡੈ ॥
सभ लोक कहै फुनि जापत या कबि स्याम कहै भगवान बडै ॥

सर्वे तस्य नाम पुनः पुनः वदन्ति, कविः श्यामः वदति यत् भगवान् (कृष्णः) सर्वेभ्यः अभिनन्दनः अस्ति

ਤਿਨ ਮੋਛ ਲਹੀ ਛਿਨ ਮੈ ਇਹ ਤੇ ਜਿਨ ਕੇ ਮਨ ਮੈ ਜਰਰਾ ਕੁ ਜਡੈ ॥੩੮੧॥
तिन मोछ लही छिन मै इह ते जिन के मन मै जररा कु जडै ॥३८१॥

यो मनसा किञ्चित् दृष्टवान् स क्षणमात्रेण तस्य सामर्थ्येन सौन्दर्येन च मोहितः ध्रुवम्।३८१।

ਮੇਘ ਗਏ ਪਛੁਤਾਇ ਗ੍ਰਿਹੰ ਕਹੁ ਗੋਪਿਨ ਕੋ ਮਨ ਆਨੰਦ ਬਾਢੇ ॥
मेघ गए पछुताइ ग्रिहं कहु गोपिन को मन आनंद बाढे ॥

पश्चात्तापं कृत्वा मेघाः प्रसन्नाः सन्तः स्वगृहं गतवन्तः

ਹ੍ਵੈ ਇਕਠੇ ਸੁ ਚਲੇ ਗ੍ਰਿਹ ਕੋ ਸਭ ਆਇ ਭਏ ਗ੍ਰਿਹ ਭੀਤਰ ਠਾਢੇ ॥
ह्वै इकठे सु चले ग्रिह को सभ आइ भए ग्रिह भीतर ठाढे ॥

सर्वे गोपाः एकस्मिन् गृहे समागताः, .

ਆਇ ਲਗੇ ਕਹਿਨੇ ਤ੍ਰੀਯ ਸੋ ਇਨ ਹੀ ਛਿਨ ਮੈ ਮਘਵਾ ਕੁਪਿ ਕਾਢੇ ॥
आइ लगे कहिने त्रीय सो इन ही छिन मै मघवा कुपि काढे ॥

उवाच च तासां भार्याम्, अयं कृष्णः महाक्रोधः इन्द्रं क्षणमात्रेण पलायितवान्

ਸਤਿ ਲਹਿਯੋ ਭਗਵਾਨ ਹਮੈ ਇਨ ਹੀ ਹਮਰੇ ਸਭ ਹੀ ਦੁਖ ਕਾਢੇ ॥੩੮੨॥
सति लहियो भगवान हमै इन ही हमरे सभ ही दुख काढे ॥३८२॥

वयं सत्यं वदामः तस्य अनुग्रहेण एव अस्माकं दुःखानि नष्टानि अभवन्।३८२।

ਕੋਪ ਭਰੇ ਪਤਿ ਲੋਕਹ ਕੇ ਦਲ ਆਬ ਰਖੇ ਠਟਿ ਸਾਜ ਅਣੇ ॥
कोप भरे पति लोकह के दल आब रखे ठटि साज अणे ॥

(यदा सर्वेषां) जनानां स्वामी (इन्द्रः) क्रुद्धः सन् सेनाम् ('आब') प्रेरयित्वा (सेतु-उपरि) आनयत्।

ਭਗਵਾਨ ਜੂ ਠਾਢ ਭਯੋ ਕਰਿ ਲੈ ਗਿਰਿ ਪੈ ਕਰਿ ਕੈ ਕੁਛ ਹੂੰ ਨ ਗਣੇ ॥
भगवान जू ठाढ भयो करि लै गिरि पै करि कै कुछ हूं न गणे ॥

गोपाः पुनः उक्तवन्तः, क्रुद्धस्य इन्द्रस्य मेघसैनिकाः प्रचण्डवृष्टिं कृतवन्तः, भगवान् (कृष्णः) पर्वतान् हस्तेन वहन् अभयेन स्थितवान्

ਅਤਿ ਤਾ ਛਬਿ ਕੇ ਜਸ ਉਚ ਮਹਾ ਕਬਿ ਸ੍ਯਾਮ ਕਿਧੌ ਇਹ ਭਾਤਿ ਭਣੇ ॥
अति ता छबि के जस उच महा कबि स्याम किधौ इह भाति भणे ॥

तस्य दृश्यस्य महती सफलता श्यामस्य कविना एवं कथिता,

ਜਿਮੁ ਬੀਰ ਬਡੋ ਕਰਿ ਸਿਪਰ ਲੈ ਕਛੁ ਕੈ ਨ ਗਨੇ ਪੁਨਿ ਤੀਰ ਘਣੇ ॥੩੮੩॥
जिमु बीर बडो करि सिपर लै कछु कै न गने पुनि तीर घणे ॥३८३॥

अस्य दृश्यस्य विषये कविः श्यामः उक्तवान् यत् कृष्णः कवचेन सह योद्धा इव स्थितः आसीत्, बाणवृष्टिं न चिन्तयति स्म।३८३।

ਗੋਪ ਕਹੈ ਇਹ ਸਾਧਨ ਕੋ ਦੁਖ ਦੂਰ ਕਰੈ ਮਨ ਮਾਹਿ ਗਡੈ ॥
गोप कहै इह साधन को दुख दूर करै मन माहि गडै ॥

गोपाः अवदन्-सन्तदुःखं हृत्वा सर्वेषां मनसि तिष्ठति

ਇਹ ਹੈ ਬਲਵਾਨ ਬਡੋ ਪ੍ਰਗਟਿਓ ਸੋਊ ਕੋ ਇਹ ਸੋ ਛਿਨ ਆਇ ਅਡੈ ॥
इह है बलवान बडो प्रगटिओ सोऊ को इह सो छिन आइ अडै ॥

अत्यन्तं महाबलरूपं प्रकटितं न च तस्य प्रतिरोधकः

ਸਭ ਲੋਗ ਕਹੈ ਫੁਨਿ ਖਾਪਤ ਯਾ ਕਬਿ ਸ੍ਯਾਮ ਕਹੈ ਭਗਵਾਨ ਬਡੈ ॥
सभ लोग कहै फुनि खापत या कबि स्याम कहै भगवान बडै ॥

सर्वे जनाः वदन्ति यत् तर्हि तत् (सर्वं) भक्षयति तथा च कविः श्यामः वदति यत् ईश्वरः (सर्वः) अस्ति।

ਤਿਹ ਮੋਛ ਲਹੀ ਛਿਨ ਮੈ ਇਹ ਤੇ ਜਿਨ ਕੇ ਮਨ ਮੈ ਜਰਰਾ ਕੁ ਜਡੈ ॥੩੮੪॥
तिह मोछ लही छिन मै इह ते जिन के मन मै जररा कु जडै ॥३८४॥

किञ्चित् तस्मिन् लीनः मनः स तस्य सामर्थ्येन सौन्दर्येन च निश्चयेन मोहितः।३८४।

ਕਰਿ ਕੋਪ ਨਿਵਾਰ ਦਏ ਮਘਵਾ ਦਲ ਕਾਨ੍ਰਹ੍ਰਹ ਬਡੇ ਬਲਬੀਰ ਬ੍ਰਤੀ ॥
करि कोप निवार दए मघवा दल कान्रह्रह बडे बलबीर ब्रती ॥

कह्नः बलबीरः महाब्रात्धारी, यः कोपेन इन्द्रस्य सैन्यं नाशयत् (एवं) ।

ਜਿਮ ਕੋਪਿ ਜਲੰਧਰਿ ਈਸਿ ਮਰਿਯੋ ਜਿਮ ਚੰਡਿ ਚਮੁੰਡਹਿ ਸੈਨ ਹਤੀ ॥
जिम कोपि जलंधरि ईसि मरियो जिम चंडि चमुंडहि सैन हती ॥

महाबलेन कृष्णेन इन्द्रसेना पलायितवती यथा शिवेन जालन्धरस्य नाशः, देवी च चन्दमुण्डसेना नष्टवती

ਪਛੁਤਾਇ ਗਯੋ ਮਘਵਾ ਗ੍ਰਿਹ ਕੋ ਨ ਰਹੀ ਤਿਹ ਕੀ ਪਤਿ ਏਕ ਰਤੀ ॥
पछुताइ गयो मघवा ग्रिह को न रही तिह की पति एक रती ॥

इन्द्रः पश्चात्तापं कृत्वा स्वगृहं गतः सर्वान् आत्मसम्मानं नष्टवान्

ਇਕ ਮੇਘ ਬਿਦਾਰ ਦਏ ਹਰਿ ਜੀ ਜਿਮ ਮੋਹਿ ਨਿਵਾਰਤ ਕੋਪਿ ਜਤੀ ॥੩੮੫॥
इक मेघ बिदार दए हरि जी जिम मोहि निवारत कोपि जती ॥३८५॥

कृष्णः मेघान् महाब्रह्मचारी इव शीघ्रं सङ्गं नाशयन् ॥३८५॥