बचित्तर नाटके कृष्णावतारे (दशम स्कन्धपुराणमाश्रिते) विदुरथवधवर्णनान्तः।
बलरामस्य तीर्थयात्रायाः वर्णनम्
चौपाई
बलरामः तीर्थं (तीर्थयात्राम्) अगच्छत्।
बलरामः नेमिशरणे तीर्थं प्रापत्
तत्र आगत्य स्नानम् अकरोत्
तत्र आगत्य स्नानं कृत्वा मनसः शोकं त्यक्तवान् ॥२३८२॥
TOMAR STANZA इति
(ऋषिः) रोम्हरखः (रोमहर्षः) तत्र नासीत्। (बलरामस्य आगमनं श्रुत्वा) तत्र धावितवान्।
रोम्हर्षः धावन् तत्र गतः, यत्र बलरामः मद्यं पिबति स्म
स मूर्खः आगत्य तत्र स्थित्वा तं न स्पृशति स्म (बलरामः)।
तत्र आगत्य प्रणतशिरसा स्थितः बलरामः शीघ्रमागत्य धनुषबाणहस्तेषु गृहीत्वा महाक्रोधः तं मारितवान्।२३८३।
चौपाई
ततः सर्वे ऋषयः उत्तिष्ठन्ति स्म।
सर्वेषां चितस्य आनन्दः समाप्तः अस्ति।
तत्र मुनिः आसीत् इति सः एवम् उक्तवान् ।
मनःशान्तिं परित्यज्य सर्वे मुनयः उत्थाय एकोऽब्रवीत्- हे बलराम! ब्राह्मणस्य वधे दुष्कृतं त्वया” २३८४ ।
तदा बलरामः एवम् उक्तवान् ।
(सः) उपविष्टः आसीत्, किमर्थं मम न बिभेति स्म।
तदा अहं हृदये क्रुद्धः अभवम्
तदा बलरामः अवदत् – अहम् अत्र उपविष्टः आसम्, सः मम किमर्थं न भीतः आसीत् ? तस्मात् क्रुद्धोऽहं तं हत्वा धनुर्बाणमुदाहृत्य।२३८५।
स्वय्या
“क्षत्रियपुत्रोऽहं क्रोधपूर्णोऽस्म्यहं तं नाशं कृतवान्
” बलरामः एतत् आग्रहं कृत्वा उत्थाय अवदत्, “अहं सत्यं वदामि यत् एषः मूर्खः मम समीपे निष्प्रयोजनतया उपविष्टवान्
केवलं क्षत्रियैः सह तादृशः व्यवहारः एव ग्रहीतव्यः, येन लोके जीवितुं शक्नुयात्
अतः मया तं हतः, अधुना तु क्षमस्व मम अस्य दोषस्य” २३८६ ।
बलरामं सम्बोधितं ऋषीणां वाक्यम्- १.
चौपाई
सर्वे मुनयः मिलित्वा बलरामं प्राहुः |
(कविः) श्यामः तां ब्रह्मणः सखी इति कथयति।
तस्य बालकं प्रतिष्ठ्य क्रोधं परित्यजतु (पितुः स्थाने)।
सर्वे मुनयः ब्राह्मणस्य वधस्य साक्ष्यं दत्त्वा बलरामं प्राहुः- हे बालक! इदानीं त्वं सर्वं क्रोधं दूरीकृत्य स्नानार्थं सर्वाणि तीर्थस्थानानि गच्छतु”2387.
कविस्य भाषणम् : १.
स्वय्या
स (बलरामः) तस्य ब्राह्मणस्य पुत्राय तादृशं वरं दत्तवान् यत् तस्य स्मृतौ चत्वारः सर्वे वेदाः धारिताः भवेयुः
सः पुराणादिपाठं कर्तुं आरब्धवान् यथा a प्रकटितः तस्य पिता पुनरुत्थानम् अभवत्
सर्वर्षिणां मनः प्रहृष्टः यथा न अन्यः (आनन्दितः)।
इदानीं तस्य सदृशः आनन्दितः व्यक्तिः नासीत् एवं शिरः नत्वा सान्त्वयन् वीरः बलरामः तीर्थयात्राम् आरब्धवान्।२३८८।
बलरामः प्रथमतया गङ्गायां स्नानं कृतवान्
ततः त्रिवेणीयां स्नानं कृत्वा, एषा तस्याः हरद्वारं प्राप्तवती
तत्र स्नानं कृत्वा सः आरामेन बद्री-केदारनाथं गतः
अधुना किं अधिकं परिगणनीयम् ? सः सर्वेषु तीर्थस्थानेषु प्राप्य।२३८९।
चौपाई
(सः) ततः नेम्खवरणम् (नेमिशरण्यम्) आगतः, २.
अथ पुनः नेमिशरणम् आगत्य सर्वर्षिणां पुरतः शिरः प्रणम्य |
(सः) उवाच मया (यात्रा) सर्वा तीर्थाः कृताः।
ततोऽब्रवीत्-यथा त्वया उक्तं, मया सर्वेषु तीर्थस्थानेषु शास्त्राज्ञानुसारेण स्नानं कृतम्।२३९०।
बलरामस्य भाषणम् : १.