श्री दसम् ग्रन्थः

पुटः - 539


ਇਤਿ ਸ੍ਰੀ ਦਸਮ ਸਿਕੰਧ ਪੁਰਾਣੇ ਬਚਿਤ੍ਰ ਨਾਟਕ ਗ੍ਰੰਥੇ ਕ੍ਰਿਸਨਾਵਤਾਰੇ ਬਯਦੂਰਥ ਦੈਤ ਬਧਹ ਧਿਆਇ ਸਮਾਤਮੰ ॥
इति स्री दसम सिकंध पुराणे बचित्र नाटक ग्रंथे क्रिसनावतारे बयदूरथ दैत बधह धिआइ समातमं ॥

बचित्तर नाटके कृष्णावतारे (दशम स्कन्धपुराणमाश्रिते) विदुरथवधवर्णनान्तः।

ਬਲਿਭਦ੍ਰ ਜੂ ਤੀਰਥ ਗਵਨ ਕਥਨੰ ॥
बलिभद्र जू तीरथ गवन कथनं ॥

बलरामस्य तीर्थयात्रायाः वर्णनम्

ਚੌਪਈ ॥
चौपई ॥

चौपाई

ਤੀਰਥ ਕਰਨ ਬਲਿਭਦ੍ਰ ਸਿਧਾਯੋ ॥
तीरथ करन बलिभद्र सिधायो ॥

बलरामः तीर्थं (तीर्थयात्राम्) अगच्छत्।

ਨੈਮਖ੍ਵਰਨ ਭੀਤਰ ਆਯੋ ॥
नैमख्वरन भीतर आयो ॥

बलरामः नेमिशरणे तीर्थं प्रापत्

ਆਇ ਤਹਾ ਨਾਵਨ ਇਨ ਕਯੋ ॥
आइ तहा नावन इन कयो ॥

तत्र आगत्य स्नानम् अकरोत्

ਚਿਤ ਕੋ ਸੋਕ ਦੂਰ ਕਰਿ ਦਯੋ ॥੨੩੮੨॥
चित को सोक दूर करि दयो ॥२३८२॥

तत्र आगत्य स्नानं कृत्वा मनसः शोकं त्यक्तवान् ॥२३८२॥

ਤੋਮਰ ॥
तोमर ॥

TOMAR STANZA इति

ਰੋਮ ਹਰਖ ਨ ਥੋ ਤਹਾ ਸੋਊ ਆਯੋ ਤਹ ਦਉਰਿ ॥
रोम हरख न थो तहा सोऊ आयो तह दउरि ॥

(ऋषिः) रोम्हरखः (रोमहर्षः) तत्र नासीत्। (बलरामस्य आगमनं श्रुत्वा) तत्र धावितवान्।

ਹਲੀ ਮਦਰਾ ਪੀਤ ਥੋ ਕਬਿ ਸ੍ਯਾਮ ਤਾਹੀ ਠਾਉਰਿ ॥
हली मदरा पीत थो कबि स्याम ताही ठाउरि ॥

रोम्हर्षः धावन् तत्र गतः, यत्र बलरामः मद्यं पिबति स्म

ਸੋਊ ਆਇ ਠਾਢ ਭਯੋ ਤਹਾ ਜੜ ਯਾਹਿ ਸਿਰ ਨ ਨਿਵਾਇ ਕੈ ॥
सोऊ आइ ठाढ भयो तहा जड़ याहि सिर न निवाइ कै ॥

स मूर्खः आगत्य तत्र स्थित्वा तं न स्पृशति स्म (बलरामः)।

ਬਲਿਭਦ੍ਰ ਕੁਪਿਯੋ ਕਮਾਨ ਕਰਿ ਲੈ ਮਾਰਿਯੋ ਤਿਹ ਧਾਇ ਕੈ ॥੨੩੮੩॥
बलिभद्र कुपियो कमान करि लै मारियो तिह धाइ कै ॥२३८३॥

तत्र आगत्य प्रणतशिरसा स्थितः बलरामः शीघ्रमागत्य धनुषबाणहस्तेषु गृहीत्वा महाक्रोधः तं मारितवान्।२३८३।

ਚੌਪਈ ॥
चौपई ॥

चौपाई

ਸਭ ਰਿਖਿ ਉਠਿ ਠਾਢੇ ਤਬ ਭਏ ॥
सभ रिखि उठि ठाढे तब भए ॥

ततः सर्वे ऋषयः उत्तिष्ठन्ति स्म।

ਆਨੰਦ ਬਿਸਰ ਚਿਤ ਕੇ ਗਏ ॥
आनंद बिसर चित के गए ॥

सर्वेषां चितस्य आनन्दः समाप्तः अस्ति।

ਇਕ ਰਿਖਿ ਥੋ ਤਿਨਿ ਐਸ ਉਚਾਰਿਯੋ ॥
इक रिखि थो तिनि ऐस उचारियो ॥

तत्र मुनिः आसीत् इति सः एवम् उक्तवान् ।

ਬੁਰਾ ਕੀਓ ਹਲਧਰਿ ਦਿਜ ਮਾਰਿਯੋ ॥੨੩੮੪॥
बुरा कीओ हलधरि दिज मारियो ॥२३८४॥

मनःशान्तिं परित्यज्य सर्वे मुनयः उत्थाय एकोऽब्रवीत्- हे बलराम! ब्राह्मणस्य वधे दुष्कृतं त्वया” २३८४ ।

ਤਬ ਹਲਧਰ ਪੁਨਿ ਐਸ ਉਚਰਿਯੋ ॥
तब हलधर पुनि ऐस उचरियो ॥

तदा बलरामः एवम् उक्तवान् ।

ਬੈਠ ਰਹਿਓ ਕਿਉ ਨ ਹਮ ਤੇ ਡਰਿਯੋ ॥
बैठ रहिओ किउ न हम ते डरियो ॥

(सः) उपविष्टः आसीत्, किमर्थं मम न बिभेति स्म।

ਤਬ ਮੈ ਕ੍ਰੋਧ ਚਿਤ ਮੈ ਕੀਯੋ ॥
तब मै क्रोध चित मै कीयो ॥

तदा अहं हृदये क्रुद्धः अभवम्

ਮਾਰਿ ਕਮਾਨ ਸੰਗ ਇਹ ਦੀਯੋ ॥੨੩੮੫॥
मारि कमान संग इह दीयो ॥२३८५॥

तदा बलरामः अवदत् – अहम् अत्र उपविष्टः आसम्, सः मम किमर्थं न भीतः आसीत् ? तस्मात् क्रुद्धोऽहं तं हत्वा धनुर्बाणमुदाहृत्य।२३८५।

ਸਵੈਯਾ ॥
सवैया ॥

स्वय्या

ਛਤ੍ਰੀ ਕੋ ਪੂਤ ਥੋ ਕੋਪ ਭਰੇ ਤਿਹ ਨਾਸ ਕਯੋ ਬਿਨਤੀ ਸੁਨਿ ਲੀਜੈ ॥
छत्री को पूत थो कोप भरे तिह नास कयो बिनती सुनि लीजै ॥

“क्षत्रियपुत्रोऽहं क्रोधपूर्णोऽस्म्यहं तं नाशं कृतवान्

ਠਾਢ ਭਏ ਉਠ ਕੈ ਰਿਖਿ ਸੋ ਜੜ ਬੈਠਿ ਰਹਿਓ ਕਹਿਓ ਸਾਚ ਪਤੀਜੈ ॥
ठाढ भए उठ कै रिखि सो जड़ बैठि रहिओ कहिओ साच पतीजै ॥

” बलरामः एतत् आग्रहं कृत्वा उत्थाय अवदत्, “अहं सत्यं वदामि यत् एषः मूर्खः मम समीपे निष्प्रयोजनतया उपविष्टवान्

ਬਾਤ ਵਹੈ ਕਰੀਐ ਸੰਗ ਛਤ੍ਰਨ ਜਾ ਕੇ ਕੀਏ ਜਗ ਭੀਤਰ ਜੀਜੈ ॥
बात वहै करीऐ संग छत्रन जा के कीए जग भीतर जीजै ॥

केवलं क्षत्रियैः सह तादृशः व्यवहारः एव ग्रहीतव्यः, येन लोके जीवितुं शक्नुयात्

ਤਾਹੀ ਤੇ ਮੈ ਬਧੁ ਤਾ ਕੋ ਕੀਯੋ ਸੁ ਅਬੈ ਮੋਰੀ ਭੂਲ ਛਿਮਾਪਨ ਕੀਜੈ ॥੨੩੮੬॥
ताही ते मै बधु ता को कीयो सु अबै मोरी भूल छिमापन कीजै ॥२३८६॥

अतः मया तं हतः, अधुना तु क्षमस्व मम अस्य दोषस्य” २३८६ ।

ਰਿਖ ਬਾਚ ਹਲੀ ਸੋ ॥
रिख बाच हली सो ॥

बलरामं सम्बोधितं ऋषीणां वाक्यम्- १.

ਚੌਪਈ ॥
चौपई ॥

चौपाई

ਮਿਲਿ ਸਭ ਰਿਖਿਨ ਹਲੀ ਸੋ ਭਾਖੀ ॥
मिलि सभ रिखिन हली सो भाखी ॥

सर्वे मुनयः मिलित्वा बलरामं प्राहुः |

ਕਹੈ ਸ੍ਯਾਮ ਤਿਹ ਦਿਜ ਕੀ ਸਾਖੀ ॥
कहै स्याम तिह दिज की साखी ॥

(कविः) श्यामः तां ब्रह्मणः सखी इति कथयति।

ਇਹ ਬਾਲਕ ਥਾਪਿ ਰੋਹ ਹਰੋ ॥
इह बालक थापि रोह हरो ॥

तस्य बालकं प्रतिष्ठ्य क्रोधं परित्यजतु (पितुः स्थाने)।

ਬਹੁਰੋ ਜਾਇ ਤੀਰਥ ਸਭ ਕਰੋ ॥੨੩੮੭॥
बहुरो जाइ तीरथ सभ करो ॥२३८७॥

सर्वे मुनयः ब्राह्मणस्य वधस्य साक्ष्यं दत्त्वा बलरामं प्राहुः- हे बालक! इदानीं त्वं सर्वं क्रोधं दूरीकृत्य स्नानार्थं सर्वाणि तीर्थस्थानानि गच्छतु”2387.

ਕਬਿਯੋ ਬਾਚ ॥
कबियो बाच ॥

कविस्य भाषणम् : १.

ਸਵੈਯਾ ॥
सवैया ॥

स्वय्या

ਚਾਰੋ ਈ ਬੇਦ ਮੁਖਾਗ੍ਰਜ ਹੋਇ ਹੈ ਤਾ ਸੁਤ ਕੋ ਬਰੁ ਐਸੋ ਦੀਯੋ ॥
चारो ई बेद मुखाग्रज होइ है ता सुत को बरु ऐसो दीयो ॥

स (बलरामः) तस्य ब्राह्मणस्य पुत्राय तादृशं वरं दत्तवान् यत् तस्य स्मृतौ चत्वारः सर्वे वेदाः धारिताः भवेयुः

ਸੋਊ ਐਸੇ ਪੁਰਾਨ ਲਗਿਯੋ ਰਟਨੇ ਮਨੋ ਤਾਤ ਸੋਊ ਤਿਹ ਫੇਰਿ ਜੀਯੋ ॥
सोऊ ऐसे पुरान लगियो रटने मनो तात सोऊ तिह फेरि जीयो ॥

सः पुराणादिपाठं कर्तुं आरब्धवान् यथा a प्रकटितः तस्य पिता पुनरुत्थानम् अभवत्

ਚਿਤ ਆਨੰਦ ਕੈ ਸਭ ਹੂ ਰਿਖਿ ਕੇ ਮਨ ਕਉ ਜਿਹ ਕੀ ਸਮ ਕਉਨ ਬੀਯੋ ॥
चित आनंद कै सभ हू रिखि के मन कउ जिह की सम कउन बीयो ॥

सर्वर्षिणां मनः प्रहृष्टः यथा न अन्यः (आनन्दितः)।

ਸਿਰ ਨ੍ਯਾਇ ਤਿਨੈ ਸੁਖ ਪਾਇ ਕੇ ਤੀਰਥਨ ਸ੍ਯਾਮ ਸੁ ਰਾਮਹਿ ਪੈਡ ਲੀਯੋ ॥੨੩੮੮॥
सिर न्याइ तिनै सुख पाइ के तीरथन स्याम सु रामहि पैड लीयो ॥२३८८॥

इदानीं तस्य सदृशः आनन्दितः व्यक्तिः नासीत् एवं शिरः नत्वा सान्त्वयन् वीरः बलरामः तीर्थयात्राम् आरब्धवान्।२३८८।

ਗੰਗਹਿ ਸਿੰਧੁ ਜਹਾ ਮਿਲਿਯੋ ਪ੍ਰਿਥਮੈ ਬਲਿਭਦ੍ਰ ਤਹਾ ਚਲਿ ਨ੍ਰਹਾਯੋ ॥
गंगहि सिंधु जहा मिलियो प्रिथमै बलिभद्र तहा चलि न्रहायो ॥

बलरामः प्रथमतया गङ्गायां स्नानं कृतवान्

ਫੇਰਿ ਤ੍ਰਿਬੈਨੀ ਮੈ ਕੈ ਇਸਨਾਨ ਦੈ ਦਾਨੁ ਬਲੀ ਹਰਿਦੁਆਰ ਸਿਧਾਯੋ ॥
फेरि त्रिबैनी मै कै इसनान दै दानु बली हरिदुआर सिधायो ॥

ततः त्रिवेणीयां स्नानं कृत्वा, एषा तस्याः हरद्वारं प्राप्तवती

ਨ੍ਰਹਾਇ ਤਹਾ ਪੁਨਿ ਬਦ੍ਰੀ ਕਿਦਾਰ ਗਯੋ ਅਤਿ ਹੀ ਮਨ ਮੈ ਸੁਖ ਪਾਯੋ ॥
न्रहाइ तहा पुनि बद्री किदार गयो अति ही मन मै सुख पायो ॥

तत्र स्नानं कृत्वा सः आरामेन बद्री-केदारनाथं गतः

ਅਉਰ ਗਨੋ ਕਹ ਲਉ ਜਗ ਕੇ ਸਭ ਤੀਰਥ ਕੈ ਤਿਹ ਠਉਰਹਿ ਆਯੋ ॥੨੩੮੯॥
अउर गनो कह लउ जग के सभ तीरथ कै तिह ठउरहि आयो ॥२३८९॥

अधुना किं अधिकं परिगणनीयम् ? सः सर्वेषु तीर्थस्थानेषु प्राप्य।२३८९।

ਚੌਪਈ ॥
चौपई ॥

चौपाई

ਫੇਰਿ ਨੈਮਖ੍ਵਾਰਨ ਮਹਿ ਆਯੋ ॥
फेरि नैमख्वारन महि आयो ॥

(सः) ततः नेम्खवरणम् (नेमिशरण्यम्) आगतः, २.

ਆਇ ਰਿਖਿਨ ਕਉ ਮਾਥ ਨਿਵਾਯੋ ॥
आइ रिखिन कउ माथ निवायो ॥

अथ पुनः नेमिशरणम् आगत्य सर्वर्षिणां पुरतः शिरः प्रणम्य |

ਤੀਰਥ ਕਹਿਯੋ ਮੈ ਸਭ ਹੀ ਕਰੇ ॥
तीरथ कहियो मै सभ ही करे ॥

(सः) उवाच मया (यात्रा) सर्वा तीर्थाः कृताः।

ਬਿਧਿ ਪੂਰਬ ਜਿਉ ਤੁਮ ਉਚਰੇ ॥੨੩੯੦॥
बिधि पूरब जिउ तुम उचरे ॥२३९०॥

ततोऽब्रवीत्-यथा त्वया उक्तं, मया सर्वेषु तीर्थस्थानेषु शास्त्राज्ञानुसारेण स्नानं कृतम्।२३९०।

ਹਲੀ ਬਾਚ ਰਿਖਿਨ ਸੋ ॥
हली बाच रिखिन सो ॥

बलरामस्य भाषणम् : १.