हे नारी ! भवतः अग्रिमः पतिः जीवति।
यदि प्रथमं काजीं हन्ति तर्हि .
(ततः) तदनन्तरं मया सह व्यवहारं कुरु। ४.
(एतत्) श्रुत्वा सखी तमब्रवीत्
इति राज्ञा मां एवं कथितम्।
यदि प्रथमं काजीं हन्ति तर्हि .
तदनन्तरं पुनः मां प्राप्नुहि। ५.
(सा) स्त्री एतत् श्रुत्वा मनसि स्थापयति स्म
न च अन्यया स्त्रिया सह भागं कृतवान्।
रात्रौ यदा काजी आगतः
अतः सः खड्गं बहिः निष्कास्य सुप्तं जघान । ६.
तस्य शिरः छिनत्
तथा राज्ञः (पुरतः) उपस्थापयत्।
(अथ च वक्तुं प्रवृत्तः) मया भवतः कृते काजी मारितः।
अधुना मया सह यथा इच्छसि तावत् आनन्दं लभत।7.
यदा राजा तस्य शिरः दृष्टवान्
अतः मम मनसि बहु भयम् आसीत्।
(तत् चिन्तयन्) यः भर्तुः वधार्थं चिरं न गृहीतवान्, ।
अतः तस्य पुरतः उपपतिस्य (प्रेमिणः) किं विचारः। ८.
सः (तस्मै) स्त्रियाम् 'धिकर धिकार' इति वचनं उक्तवान्
(अथ च उक्तवान्) अहं त्वां रमणं त्यक्तवान्।
हे पापिनो ! त्वया भर्तारं हतः, २.
अत एव अहं बहु भीतः अस्मि। ९.
हे पापी ! इदानीं त्वं तत्र गच्छसि
यत्र त्वया स्वहस्तेन भर्तारं हतः |
अधुना भवतः सर्वः मेकअपः शापितः अस्ति।
हे निर्लज्जा ! त्वं अद्यापि जीवसि। १०.
द्वयम् : १.
भर्तारं हत्वा सुदुष्टं कृतं मम ।
(सा) छूरेण (छूरेण) न (किमर्थं) म्रियते, अद्यापि निर्भया जीवति। ११.
चतुर्विंशतिः : १.
इति वचनं श्रुत्वा सा नारी अतीव क्रुद्धा अभवत्
लज्जया च गृहं प्रत्यागतवान्।
भर्तुः शिरः तस्मिन् एव (राजस्य) गृहे अवशिष्टम् आसीत्
गृहम् आगत्य च एवं आह्वयितुं आरब्धवान्। १२.
प्रातःकाले सर्वे जनाः आहूताः
सर्वेभ्यः च मृतं काजी दर्शितवान्।
यत्र रक्तप्रवाहः शयितः आसीत्, .
सा तस्मिन् एव मार्गे अन्वेषणं कर्तुं आरब्धा । १३.
यत्र यत्र रक्तधारा गतः,
बहवः जनाः तं पश्यन्तः अगच्छन् ।
सर्वे तत्र स्थितवन्तः
यत्र (सः) हस्तेन शिरः (काजी) पतितः। १४.
सर्वे विच्छिन्नं शिरः दृष्टवन्तः
(तथा च चिन्तितवान् यत्) अयं राजा काजीं मारितवान्।
ते तं बद्ध्वा तत्र नीतवन्तः।
यत्र जहांगीरः उपविष्टः आसीत् (न्यायालयं कृत्वा)। १५.
(सर्वे) प्रथमं (राजा) सम्पूर्णं ब्रिटानियाम् अवदन्