श्री दसम् ग्रन्थः

पुटः - 1202


ਤ੍ਰਿਯ ਆਗੇ ਪਤਿ ਜਿਯਤ ਤਿਹਾਰਾ ॥
त्रिय आगे पति जियत तिहारा ॥

हे नारी ! भवतः अग्रिमः पतिः जीवति।

ਜੌ ਤੌ ਪ੍ਰਥਮ ਕਾਜਿਯਹਿ ਮਾਰੈ ॥
जौ तौ प्रथम काजियहि मारै ॥

यदि प्रथमं काजीं हन्ति तर्हि .

ਤਿਹ ਪਾਛੇ ਮੁਹਿ ਸੰਗਿ ਬਿਹਾਰੈ ॥੪॥
तिह पाछे मुहि संगि बिहारै ॥४॥

(ततः) तदनन्तरं मया सह व्यवहारं कुरु। ४.

ਸੁਨਿ ਸਹਚਰਿ ਤਿਹ ਜਾਇ ਜਤਾਈ ॥
सुनि सहचरि तिह जाइ जताई ॥

(एतत्) श्रुत्वा सखी तमब्रवीत्

ਨ੍ਰਿਪ ਹਮ ਕੋ ਇਮਿ ਭਾਖ ਸੁਨਾਈ ॥
न्रिप हम को इमि भाख सुनाई ॥

इति राज्ञा मां एवं कथितम्।

ਜੌ ਤੈ ਪ੍ਰਥਮ ਕਾਜਿਯਹਿ ਘਾਵੈ ॥
जौ तै प्रथम काजियहि घावै ॥

यदि प्रथमं काजीं हन्ति तर्हि .

ਤਿਹ ਉਪਰਾਤ ਬਹੁਰਿ ਮੁਹਿ ਪਾਵੈ ॥੫॥
तिह उपरात बहुरि मुहि पावै ॥५॥

तदनन्तरं पुनः मां प्राप्नुहि। ५.

ਸੁਨਿ ਤ੍ਰਿਯ ਬਾਤ ਚਿਤ ਮਹਿ ਰਾਖੀ ॥
सुनि त्रिय बात चित महि राखी ॥

(सा) स्त्री एतत् श्रुत्वा मनसि स्थापयति स्म

ਔਰ ਨ ਕਿਸੀ ਔਰਤਹਿ ਭਾਖੀ ॥
और न किसी औरतहि भाखी ॥

न च अन्यया स्त्रिया सह भागं कृतवान्।

ਰੈਨਿ ਸਮੈ ਕਾਜੀ ਜਬ ਆਯੋ ॥
रैनि समै काजी जब आयो ॥

रात्रौ यदा काजी आगतः

ਕਾਢਿ ਕ੍ਰਿਪਾਨ ਸੋਵਤਹਿ ਘਾਯੋ ॥੬॥
काढि क्रिपान सोवतहि घायो ॥६॥

अतः सः खड्गं बहिः निष्कास्य सुप्तं जघान । ६.

ਤਾ ਕੋ ਕਾਟਿ ਮੂੰਡ ਕਰਿ ਲਿਯੋ ॥
ता को काटि मूंड करि लियो ॥

तस्य शिरः छिनत्

ਲੈ ਰਾਜਾ ਕੇ ਹਾਜਰ ਕਿਯੋ ॥
लै राजा के हाजर कियो ॥

तथा राज्ञः (पुरतः) उपस्थापयत्।

ਤਵ ਨਿਮਿਤ ਕਾਜੀ ਮੈ ਘਾਯੋ ॥
तव निमित काजी मै घायो ॥

(अथ च वक्तुं प्रवृत्तः) मया भवतः कृते काजी मारितः।

ਅਬ ਮੁਹਿ ਸੰਗ ਕਰੋ ਮਨ ਭਾਯੋ ॥੭॥
अब मुहि संग करो मन भायो ॥७॥

अधुना मया सह यथा इच्छसि तावत् आनन्दं लभत।7.

ਜਬ ਸਿਰ ਨਿਰਖਿ ਨ੍ਰਿਪਤਿ ਤਿਹ ਲਯੋ ॥
जब सिर निरखि न्रिपति तिह लयो ॥

यदा राजा तस्य शिरः दृष्टवान्

ਮਨ ਕੇ ਬਿਖੈ ਅਧਿਕ ਡਰ ਪਯੋ ॥
मन के बिखै अधिक डर पयो ॥

अतः मम मनसि बहु भयम् आसीत्।

ਪਤਿ ਮਾਰਤ ਜਿਹ ਲਗੀ ਨ ਬਾਰਾ ॥
पति मारत जिह लगी न बारा ॥

(तत् चिन्तयन्) यः भर्तुः वधार्थं चिरं न गृहीतवान्, ।

ਕਾ ਉਪਪਤਿ ਤਿਹ ਅਗ੍ਰ ਬਿਚਾਰਾ ॥੮॥
का उपपति तिह अग्र बिचारा ॥८॥

अतः तस्य पुरतः उपपतिस्य (प्रेमिणः) किं विचारः। ८.

ਧਿਕ ਧਿਕ ਬਚ ਤਿਹ ਤ੍ਰਿਯਹ ਉਚਾਰਾ ॥
धिक धिक बच तिह त्रियह उचारा ॥

सः (तस्मै) स्त्रियाम् 'धिकर धिकार' इति वचनं उक्तवान्

ਭੋਗ ਕਰਬ ਮੈ ਤਜਾ ਤਿਹਾਰਾ ॥
भोग करब मै तजा तिहारा ॥

(अथ च उक्तवान्) अहं त्वां रमणं त्यक्तवान्।

ਤ੍ਰਿਯ ਪਾਪਨਿ ਤੈ ਭਰਤਾ ਘਾਯੋ ॥
त्रिय पापनि तै भरता घायो ॥

हे पापिनो ! त्वया भर्तारं हतः, २.

ਤਾ ਤੇ ਮੋਹਿ ਅਧਿਕ ਡਰ ਆਯੋ ॥੯॥
ता ते मोहि अधिक डर आयो ॥९॥

अत एव अहं बहु भीतः अस्मि। ९.

ਅਬ ਤੈ ਜਾਹਿ ਪਾਪਨੀ ਤਹੀ ॥
अब तै जाहि पापनी तही ॥

हे पापी ! इदानीं त्वं तत्र गच्छसि

ਨਿਜ ਕਰ ਨਾਥ ਸੰਘਾਰਾ ਜਹੀ ॥
निज कर नाथ संघारा जही ॥

यत्र त्वया स्वहस्तेन भर्तारं हतः |

ਅਬ ਤੇਰੋ ਸਭ ਹੀ ਧ੍ਰਿਗ ਸਾਜਾ ॥
अब तेरो सभ ही ध्रिग साजा ॥

अधुना भवतः सर्वः मेकअपः शापितः अस्ति।

ਅਬ ਹੀ ਲਗਿ ਜੀਵਤ ਨਿਰਲਾਜਾ ॥੧੦॥
अब ही लगि जीवत निरलाजा ॥१०॥

हे निर्लज्जा ! त्वं अद्यापि जीवसि। १०.

ਦੋਹਰਾ ॥
दोहरा ॥

द्वयम् : १.

ਹਿਤ ਮੇਰੇ ਜਿਨ ਪਤਿ ਹਨਾ ਕੀਨਾ ਬਡਾ ਕੁਕਾਜ ॥
हित मेरे जिन पति हना कीना बडा कुकाज ॥

भर्तारं हत्वा सुदुष्टं कृतं मम ।

ਜਮਧਰ ਮਾਰਿ ਨ ਮਰਤ ਹੈ ਅਬ ਲੌ ਜਿਯਤ ਨਿਲਾਜ ॥੧੧॥
जमधर मारि न मरत है अब लौ जियत निलाज ॥११॥

(सा) छूरेण (छूरेण) न (किमर्थं) म्रियते, अद्यापि निर्भया जीवति। ११.

ਚੌਪਈ ॥
चौपई ॥

चतुर्विंशतिः : १.

ਸੁਨਤ ਬਚਨ ਏ ਨਾਰਿ ਰਿਸਾਈ ॥
सुनत बचन ए नारि रिसाई ॥

इति वचनं श्रुत्वा सा नारी अतीव क्रुद्धा अभवत्

ਲਜਿਤ ਭਈ ਘਰ ਕੋ ਫਿਰੀ ਆਈ ॥
लजित भई घर को फिरी आई ॥

लज्जया च गृहं प्रत्यागतवान्।

ਪਤਿ ਕੋ ਮੂੰਡ ਤਿਸੀ ਘਰ ਡਾਰਾ ॥
पति को मूंड तिसी घर डारा ॥

भर्तुः शिरः तस्मिन् एव (राजस्य) गृहे अवशिष्टम् आसीत्

ਆਇ ਧਾਮ ਇਸ ਭਾਤਿ ਪੁਕਾਰਾ ॥੧੨॥
आइ धाम इस भाति पुकारा ॥१२॥

गृहम् आगत्य च एवं आह्वयितुं आरब्धवान्। १२.

ਪ੍ਰਾਤ ਭਏ ਸਭ ਲੋਗ ਬੁਲਾਏ ॥
प्रात भए सभ लोग बुलाए ॥

प्रातःकाले सर्वे जनाः आहूताः

ਸਭਹਿਨ ਕਾਜੀ ਮ੍ਰਿਤਕ ਦਿਖਾਏ ॥
सभहिन काजी म्रितक दिखाए ॥

सर्वेभ्यः च मृतं काजी दर्शितवान्।

ਸ੍ਰੋਨਤ ਧਾਰ ਪਰਤ ਜਿਹ ਗਈ ॥
स्रोनत धार परत जिह गई ॥

यत्र रक्तप्रवाहः शयितः आसीत्, .

ਸੋ ਮਗੁ ਹ੍ਵੈ ਕਰਿ ਖੋਜਤ ਭਈ ॥੧੩॥
सो मगु ह्वै करि खोजत भई ॥१३॥

सा तस्मिन् एव मार्गे अन्वेषणं कर्तुं आरब्धा । १३.

ਜਹ ਜਹ ਜਾਇ ਸ੍ਰੋਨ ਕੀ ਧਾਰਾ ॥
जह जह जाइ स्रोन की धारा ॥

यत्र यत्र रक्तधारा गतः,

ਤਿਹ ਹੇਰਤ ਜਨ ਚਲੇ ਅਪਾਰਾ ॥
तिह हेरत जन चले अपारा ॥

बहवः जनाः तं पश्यन्तः अगच्छन् ।

ਤਹ ਸਭਹੂੰ ਲੈ ਠਾਢੋ ਕੀਨਾ ॥
तह सभहूं लै ठाढो कीना ॥

सर्वे तत्र स्थितवन्तः

ਜਹ ਨਿਜੁ ਹਾਥ ਡਾਰਿ ਸਿਰ ਦੀਨਾ ॥੧੪॥
जह निजु हाथ डारि सिर दीना ॥१४॥

यत्र (सः) हस्तेन शिरः (काजी) पतितः। १४.

ਮੂੰਡ ਕਟ੍ਯੋ ਸਭਹਿਨ ਲਖਿ ਪਾਯੋ ॥
मूंड कट्यो सभहिन लखि पायो ॥

सर्वे विच्छिन्नं शिरः दृष्टवन्तः

ਇਹ ਕਾਜੀ ਯਾਹੀ ਨ੍ਰਿਪ ਘਾਯੋ ॥
इह काजी याही न्रिप घायो ॥

(तथा च चिन्तितवान् यत्) अयं राजा काजीं मारितवान्।

ਤਾ ਕਹ ਬਾਧਿ ਲੈ ਗਏ ਤਹਾ ॥
ता कह बाधि लै गए तहा ॥

ते तं बद्ध्वा तत्र नीतवन्तः।

ਜਹਾਗੀਰ ਬੈਠਾ ਥੋ ਜਹਾ ॥੧੫॥
जहागीर बैठा थो जहा ॥१५॥

यत्र जहांगीरः उपविष्टः आसीत् (न्यायालयं कृत्वा)। १५.

ਸਭ ਬ੍ਰਿਤਾਤ ਕਹਿ ਪ੍ਰਥਮ ਸੁਨਾਯੋ ॥
सभ ब्रितात कहि प्रथम सुनायो ॥

(सर्वे) प्रथमं (राजा) सम्पूर्णं ब्रिटानियाम् अवदन्