एतासां अलङ्कारं दृष्ट्वा प्रसीदमानाः बहवः रसपुरुषाः
स्त्रियः बहुभिः इशारैः नृत्यं कुर्वन्ति स्म ।
नारीः बहुषु भावात्मकेषु आसनेषु नृत्यन्ति स्म, यत् दृष्ट्वा सर्वे देवाः पुरुषाः च हर्षिताः अभवन्।२६।
अश्वाः कूजन्ति स्म, गजाः रोदन्ति स्म।
अश्वाः कूजन्ति स्म
(तान् दृष्ट्वा) देवा मनुष्याः मुग्धाः राजानः मोहिताः |
गजाः तुरहीवादनं कुर्वन्ति स्म, नगरजनाः च देवान् नृत्यन्ति स्म, स्त्रीपुरुषाः सर्वे प्रसन्नाः भवन्ति स्म, राजानः च दानप्रदानेषु व्यस्ताः आसन्।27।
अपाछाराः गायन्तः नृत्यन्तः च आसन् ।
स्वर्गकन्याः गायन्त्याः नृत्यन्ति स्म, कम् दृष्ट्वा राजानः प्रसन्नाः अभवन्, तेषां राज्ञीः अपि क्रुद्धाः भवन्ति स्म
नारदस्य रसभीनी ताम्बूलं क्रीडति स्म।
नारदस्य सुन्दरं वीणं वाद्यते स्म, तं दृष्ट्वा देवाः वह्निवत् प्रभान्ति स्म।२८।
नेत्रे रजतसंवृताङ्गानि च अलङ्कृतानि च।
सर्वे नेत्रेषु सुरमां स्थापयित्वा अङ्गं अलङ्कृतं, सुन्दरं वस्त्रं धारयित्वा
अपाछाराः नृत्यन्ति राजानः प्रसन्नाः |
प्रसन्नाः प्राप्य विवाहं कर्तुं प्रयतन्ते स्म राजानः।२९।
स्त्रियाः तत्थाई-धुने नृत्यं कुर्वन्ति स्म ।
देवस्त्रीः नृत्यन्ति स्म, तेषां अङ्गमालाजिंगं च श्रूयते स्म
यत्र राजानः उपविष्टाः आसन्
नानादेशेषु धूमधामेन उपविष्टाः राजानः।३०।
यः (ताः स्त्रियः) दृष्टवान् सः विरक्तः अभवत्
यश्चेतदृष्ट्वा प्रसन्नो यश्चेदं न दृष्टवान् सः मनसि क्रुद्धः
सुन्दराः स्त्रियः तरङ्गं कृत्वा नृत्यन्ति स्म ।
स्त्रीणां नृत्यं कुर्वन्ति स्म, विविधभावनाः प्रदर्शयन्ति स्म, तेषां प्रत्येकं अङ्गात् अद्भुतं भावक्रीडा आसीत्।31।
तेषां आश्चर्यजनकः वेगः सर्वत्र स्थिरः भवति स्म ।
ताः अपि तस्मिन् स्थाने किमपि आश्चर्यं कर्तुं निश्चयं कृतवन्तः यतः तत्र केचन निष्ठावान् ऋषयः उपविष्टाः आसन्
(अन्ततः ऋषयः) जोगं त्यक्त्वा (तत्र) धावन्ति स्म।
योगिनः ध्यानं त्यक्त्वा धावन्तः आगत्य अस्य कार्यस्य महिमाम् दृष्ट्वा प्रसन्नाः अभवन्।32।
यत्र राजानः उपविष्टाः आसन्
यत्र यत्र राजानः सुशोभिताः उपविष्टाः आसन् तत्र तत्र तस्य वातावरणं अत्यन्तं भव्यम् इव आसीत्
यत्र यत्र पश्यन् (ते) सर्वगुणैः प्रफुल्लिताः।
नृपाः तत्र तत्र प्रीतिसमाप्ताः गुणसिद्धाः भृत्यैः च ऋषयः तेषां भव्यतां दृष्ट्वा विस्मृताः मनः शरीरस्य चैतन्यम्।।33।।
तत्, बिट्, घन, मुखरा इत्यादयः सर्वे (शब्दाः) वाद्यन्ते स्म।
तत्र तारयुक्तानि वाद्ययन्त्राणि वाद्यन्ते स्म, तेषां प्रियसङ्गीतगुणान् श्रुत्वा सङ्गीतविज्ञानविशेषज्ञाः लज्जां अनुभवन्ति स्म
यत्र ते एवं पतिताः, .
वाद्यध्वनिं श्रुत्वा नृपाः इतस्ततः पतिताः युद्धक्षेत्रे क्षतशयिताः योद्धा इव।३४।
(राजा तत्र उपविष्टः) पङ्क्तितः पुष्पाणि प्रफुल्लितानि इव
ते वने पुष्पवत् प्रफुल्लिताः इव आसन्, तेषां शरीराणि च पार्थिवसुखस्य मौलिकभावं प्रदर्शयन्ति स्म
यत्र मत्तराजाः डुलन्ति स्म,
मत्तराजाः इतस्ततः डुलन्ति स्म मयूरा इव मेघगर्जनं श्रुत्वा।।३५।।
पाधारि स्तन्जा
यत्र अपारं वैभवं दृष्टम्।
तत्र तत्र तेजां दृष्ट्वा नृपाः उपविष्टाः |
न चैवं वर्णयितुं शक्यते ।
तेषां महिमा वर्णयितुं न शक्यते, तेषां आकृतिं दृष्ट्वा च नेत्राणि प्रसन्नानि भवन्ति स्म।36।
एतादृशं सुन्दरं नृत्यं दृष्ट्वा
एतादृशं वर्णनृत्यं दृष्ट्वा प्रेमदेवः धनुः आकृष्य राजेषु बाणान् विसृजति स्म
तेजः अपारः आसीत्, (तस्य) वर्णयितुं न शक्यते स्म।
वातावरणस्य महती महिमा अवर्णनीया अस्ति, तत् दृष्ट्वा सर्वे प्रसन्नाः भवन्ति स्म।37।