श्री दसम् ग्रन्थः

पुटः - 629


ਪੇਖਤ ਰੀਝਤ ਬੀਰ ਰਸਾਲੀਯ ॥
पेखत रीझत बीर रसालीय ॥

एतासां अलङ्कारं दृष्ट्वा प्रसीदमानाः बहवः रसपुरुषाः

ਨਾਚਤ ਭਾਵ ਅਨੇਕ ਤ੍ਰੀਆ ਕਰਿ ॥
नाचत भाव अनेक त्रीआ करि ॥

स्त्रियः बहुभिः इशारैः नृत्यं कुर्वन्ति स्म ।

ਦੇਖਤ ਸੋਭਾ ਰੀਝਤ ਸੁਰ ਨਰ ॥੨੬॥
देखत सोभा रीझत सुर नर ॥२६॥

नारीः बहुषु भावात्मकेषु आसनेषु नृत्यन्ति स्म, यत् दृष्ट्वा सर्वे देवाः पुरुषाः च हर्षिताः अभवन्।२६।

ਹਿੰਸਤ ਹੈਵਰ ਚਿੰਸਤ ਹਾਥੀ ॥
हिंसत हैवर चिंसत हाथी ॥

अश्वाः कूजन्ति स्म, गजाः रोदन्ति स्म।

ਨਾਚਤ ਨਾਗਰਿ ਗਾਵਤ ਗਾਥੀ ॥
नाचत नागरि गावत गाथी ॥

अश्वाः कूजन्ति स्म

ਰੀਝਤ ਸੁਰ ਨਰ ਮੋਹਤ ਰਾਜਾ ॥
रीझत सुर नर मोहत राजा ॥

(तान् दृष्ट्वा) देवा मनुष्याः मुग्धाः राजानः मोहिताः |

ਦੇਵਤ ਦਾਨ ਤੁਰੰਤ ਸਮਾਜਾ ॥੨੭॥
देवत दान तुरंत समाजा ॥२७॥

गजाः तुरहीवादनं कुर्वन्ति स्म, नगरजनाः च देवान् नृत्यन्ति स्म, स्त्रीपुरुषाः सर्वे प्रसन्नाः भवन्ति स्म, राजानः च दानप्रदानेषु व्यस्ताः आसन्।27।

ਗਾਵਤ ਗੀਤਨ ਨਾਚਤ ਅਪਛਰਾ ॥
गावत गीतन नाचत अपछरा ॥

अपाछाराः गायन्तः नृत्यन्तः च आसन् ।

ਰੀਝਤ ਰਾਜਾ ਖੀਝਤ ਅਛਰਾ ॥
रीझत राजा खीझत अछरा ॥

स्वर्गकन्याः गायन्त्याः नृत्यन्ति स्म, कम् दृष्ट्वा राजानः प्रसन्नाः अभवन्, तेषां राज्ञीः अपि क्रुद्धाः भवन्ति स्म

ਬਾਜਤ ਨਾਰਦ ਬੀਨ ਰਸਾਲੀ ॥
बाजत नारद बीन रसाली ॥

नारदस्य रसभीनी ताम्बूलं क्रीडति स्म।

ਦੇਖਤ ਦੇਵ ਪ੍ਰਭਾਸਤ ਜ੍ਵਾਲੀ ॥੨੮॥
देखत देव प्रभासत ज्वाली ॥२८॥

नारदस्य सुन्दरं वीणं वाद्यते स्म, तं दृष्ट्वा देवाः वह्निवत् प्रभान्ति स्म।२८।

ਆਂਜਤ ਅੰਜਨ ਸਾਜਤ ਅੰਗਾ ॥
आंजत अंजन साजत अंगा ॥

नेत्रे रजतसंवृताङ्गानि च अलङ्कृतानि च।

ਸੋਭਤ ਬਸਤ੍ਰ ਸੁ ਅੰਗ ਸੁਰੰਗਾ ॥
सोभत बसत्र सु अंग सुरंगा ॥

सर्वे नेत्रेषु सुरमां स्थापयित्वा अङ्गं अलङ्कृतं, सुन्दरं वस्त्रं धारयित्वा

ਨਾਚਤ ਅਛ੍ਰੀ ਰੀਝਤ ਰਾਊ ॥
नाचत अछ्री रीझत राऊ ॥

अपाछाराः नृत्यन्ति राजानः प्रसन्नाः |

ਚਾਹਤ ਬਰਬੋ ਕਰਤ ਉਪਾਊ ॥੨੯॥
चाहत बरबो करत उपाऊ ॥२९॥

प्रसन्नाः प्राप्य विवाहं कर्तुं प्रयतन्ते स्म राजानः।२९।

ਤਤਥਈ ਨਾਚੈ ਸੁਰ ਪੁਰ ਬਾਲਾ ॥
ततथई नाचै सुर पुर बाला ॥

स्त्रियाः तत्थाई-धुने नृत्यं कुर्वन्ति स्म ।

ਰੁਣ ਝੁਣ ਬਾਜੈ ਰੰਗ ਅੰਗ ਮਾਲਾ ॥
रुण झुण बाजै रंग अंग माला ॥

देवस्त्रीः नृत्यन्ति स्म, तेषां अङ्गमालाजिंगं च श्रूयते स्म

ਬਨਿ ਬਨਿ ਬੈਠੇ ਜਹ ਤਹ ਰਾਜਾ ॥
बनि बनि बैठे जह तह राजा ॥

यत्र राजानः उपविष्टाः आसन्

ਦੈ ਦੈ ਡਾਰੈ ਤਨ ਮਨ ਸਾਜਾ ॥੩੦॥
दै दै डारै तन मन साजा ॥३०॥

नानादेशेषु धूमधामेन उपविष्टाः राजानः।३०।

ਜਿਹ ਜਿਹ ਦੇਖਾ ਸੋ ਸੋ ਰੀਝਾ ॥
जिह जिह देखा सो सो रीझा ॥

यः (ताः स्त्रियः) दृष्टवान् सः विरक्तः अभवत्

ਜਿਨ ਨਹੀ ਦੇਖਾ ਤਿਹ ਮਨ ਖੀਝਾ ॥
जिन नही देखा तिह मन खीझा ॥

यश्चेतदृष्ट्वा प्रसन्नो यश्चेदं न दृष्टवान् सः मनसि क्रुद्धः

ਕਰਿ ਕਰਿ ਭਾਯੰ ਤ੍ਰੀਅ ਬਰ ਨਾਚੈ ॥
करि करि भायं त्रीअ बर नाचै ॥

सुन्दराः स्त्रियः तरङ्गं कृत्वा नृत्यन्ति स्म ।

ਅਤਿਭੁਤਿ ਭਾਯੰ ਅੰਗ ਅੰਗ ਰਾਚੈ ॥੩੧॥
अतिभुति भायं अंग अंग राचै ॥३१॥

स्त्रीणां नृत्यं कुर्वन्ति स्म, विविधभावनाः प्रदर्शयन्ति स्म, तेषां प्रत्येकं अङ्गात् अद्भुतं भावक्रीडा आसीत्।31।

ਤਿਨ ਅਤਿਭੁਤਿ ਗਤਿ ਤਹ ਜਹ ਠਾਨੀ ॥
तिन अतिभुति गति तह जह ठानी ॥

तेषां आश्चर्यजनकः वेगः सर्वत्र स्थिरः भवति स्म ।

ਜਹ ਤਹ ਸੋਹੈ ਮੁਨਿ ਮਨਿ ਮਾਨੀ ॥
जह तह सोहै मुनि मनि मानी ॥

ताः अपि तस्मिन् स्थाने किमपि आश्चर्यं कर्तुं निश्चयं कृतवन्तः यतः तत्र केचन निष्ठावान् ऋषयः उपविष्टाः आसन्

ਤਜਿ ਤਜਿ ਜੋਗੰ ਭਜਿ ਭਜਿ ਆਵੈ ॥
तजि तजि जोगं भजि भजि आवै ॥

(अन्ततः ऋषयः) जोगं त्यक्त्वा (तत्र) धावन्ति स्म।

ਲਖਿ ਅਤਿ ਆਭਾ ਜੀਅ ਸੁਖ ਪਾਵੈ ॥੩੨॥
लखि अति आभा जीअ सुख पावै ॥३२॥

योगिनः ध्यानं त्यक्त्वा धावन्तः आगत्य अस्य कार्यस्य महिमाम् दृष्ट्वा प्रसन्नाः अभवन्।32।

ਬਨਿ ਬਨਿ ਬੈਠੇ ਜਹ ਤਹ ਰਾਜਾ ॥
बनि बनि बैठे जह तह राजा ॥

यत्र राजानः उपविष्टाः आसन्

ਜਹ ਤਹ ਸੋਭੈ ਸਭ ਸੁਭ ਸਾਜਾ ॥
जह तह सोभै सभ सुभ साजा ॥

यत्र यत्र राजानः सुशोभिताः उपविष्टाः आसन् तत्र तत्र तस्य वातावरणं अत्यन्तं भव्यम् इव आसीत्

ਜਹ ਤਹ ਦੇਖੈ ਗੁਨਿ ਗਨ ਫੂਲੇ ॥
जह तह देखै गुनि गन फूले ॥

यत्र यत्र पश्यन् (ते) सर्वगुणैः प्रफुल्लिताः।

ਮੁਨਿ ਮਨਿ ਛਬਿ ਲਖਿ ਤਨ ਮਨ ਭੂਲੇ ॥੩੩॥
मुनि मनि छबि लखि तन मन भूले ॥३३॥

नृपाः तत्र तत्र प्रीतिसमाप्ताः गुणसिद्धाः भृत्यैः च ऋषयः तेषां भव्यतां दृष्ट्वा विस्मृताः मनः शरीरस्य चैतन्यम्।।33।।

ਤਤ ਬਿਤ ਘਨ ਮੁਖਰਸ ਸਬ ਬਾਜੈ ॥
तत बित घन मुखरस सब बाजै ॥

तत्, बिट्, घन, मुखरा इत्यादयः सर्वे (शब्दाः) वाद्यन्ते स्म।

ਸੁਨਿ ਮਨ ਰਾਗੰ ਗੁਨਿ ਗਨ ਲਾਜੈ ॥
सुनि मन रागं गुनि गन लाजै ॥

तत्र तारयुक्तानि वाद्ययन्त्राणि वाद्यन्ते स्म, तेषां प्रियसङ्गीतगुणान् श्रुत्वा सङ्गीतविज्ञानविशेषज्ञाः लज्जां अनुभवन्ति स्म

ਜਹ ਤਹ ਗਿਰ ਗੇ ਰਿਝਿ ਰਿਝਿ ਐਸੇ ॥
जह तह गिर गे रिझि रिझि ऐसे ॥

यत्र ते एवं पतिताः, .

ਜਨੁ ਭਟ ਜੂਝੇ ਰਣ ਬ੍ਰਿਣ ਕੈਸੇ ॥੩੪॥
जनु भट जूझे रण ब्रिण कैसे ॥३४॥

वाद्यध्वनिं श्रुत्वा नृपाः इतस्ततः पतिताः युद्धक्षेत्रे क्षतशयिताः योद्धा इव।३४।

ਬਨਿ ਬਨਿ ਫੂਲੇ ਜਨੁ ਬਰ ਫੂਲੰ ॥
बनि बनि फूले जनु बर फूलं ॥

(राजा तत्र उपविष्टः) पङ्क्तितः पुष्पाणि प्रफुल्लितानि इव

ਤਨੁ ਬਰੁ ਸੋਭੇ ਜਨੁ ਧਰ ਮੂਲੰ ॥
तनु बरु सोभे जनु धर मूलं ॥

ते वने पुष्पवत् प्रफुल्लिताः इव आसन्, तेषां शरीराणि च पार्थिवसुखस्य मौलिकभावं प्रदर्शयन्ति स्म

ਜਹੰ ਤਹੰ ਝੂਲੇ ਮਦ ਮਤ ਰਾਜਾ ॥
जहं तहं झूले मद मत राजा ॥

यत्र मत्तराजाः डुलन्ति स्म,

ਜਨੁ ਮੁਰਿ ਬੋਲੈ ਸੁਨ ਘਨ ਗਾਜਾ ॥੩੫॥
जनु मुरि बोलै सुन घन गाजा ॥३५॥

मत्तराजाः इतस्ततः डुलन्ति स्म मयूरा इव मेघगर्जनं श्रुत्वा।।३५।।

ਪਾਧਰੀ ਛੰਦ ॥
पाधरी छंद ॥

पाधारि स्तन्जा

ਜਹ ਤਹ ਬਿਲੋਕਿ ਸੋਭਾ ਅਪਾਰ ॥
जह तह बिलोकि सोभा अपार ॥

यत्र अपारं वैभवं दृष्टम्।

ਬਨਿ ਬੈਠਿ ਸਰਬ ਰਾਜਾਧਿਕਾਰ ॥
बनि बैठि सरब राजाधिकार ॥

तत्र तत्र तेजां दृष्ट्वा नृपाः उपविष्टाः |

ਇਹ ਭਾਤਿ ਕਹੈ ਨਹੀ ਪਰਤ ਬੈਨ ॥
इह भाति कहै नही परत बैन ॥

न चैवं वर्णयितुं शक्यते ।

ਲਖਿ ਨੈਨ ਰੂਪਿ ਰੀਝੰਤ ਨੈਨ ॥੩੬॥
लखि नैन रूपि रीझंत नैन ॥३६॥

तेषां महिमा वर्णयितुं न शक्यते, तेषां आकृतिं दृष्ट्वा च नेत्राणि प्रसन्नानि भवन्ति स्म।36।

ਅਵਿਲੋਕਿ ਨਾਚਿ ਐਸੋ ਸੁਰੰਗ ॥
अविलोकि नाचि ऐसो सुरंग ॥

एतादृशं सुन्दरं नृत्यं दृष्ट्वा

ਸਰ ਤਾਨਿ ਨ੍ਰਿਪਨ ਮਾਰਤ ਅਨੰਗ ॥
सर तानि न्रिपन मारत अनंग ॥

एतादृशं वर्णनृत्यं दृष्ट्वा प्रेमदेवः धनुः आकृष्य राजेषु बाणान् विसृजति स्म

ਸੋਭਾ ਅਪਾਰ ਬਰਣੀ ਨ ਜਾਇ ॥
सोभा अपार बरणी न जाइ ॥

तेजः अपारः आसीत्, (तस्य) वर्णयितुं न शक्यते स्म।

ਰੀਝੇ ਅਵਿਲੋਕਿ ਰਾਨਾ ਰੁ ਰਾਇ ॥੩੭॥
रीझे अविलोकि राना रु राइ ॥३७॥

वातावरणस्य महती महिमा अवर्णनीया अस्ति, तत् दृष्ट्वा सर्वे प्रसन्नाः भवन्ति स्म।37।