श्री दसम् ग्रन्थः

पुटः - 1124


ਹੋ ਆਸਫ ਖਾਨ ਬਿਸਾਰਿ ਹ੍ਰਿਦੈ ਤੇ ਦੇਤ ਭੀ ॥੧੨॥
हो आसफ खान बिसारि ह्रिदै ते देत भी ॥१२॥

(सः) असफखानं हृदयात् विस्मृतवान्। १२.

ਕਿਯ ਬਿਚਾਰ ਚਿਤ ਕਿਹ ਬਿਧਿ ਪਿਯ ਕਉ ਪਾਇਯੈ ॥
किय बिचार चित किह बिधि पिय कउ पाइयै ॥

(विचार्य स्व) मनसि केन विधिना प्रियः प्राप्तव्यः।

ਅਸਫ ਖਾ ਕੇ ਘਰ ਤੇ ਕਿਹ ਬਿਧਿ ਜਾਇਯੈ ॥
असफ खा के घर ते किह बिधि जाइयै ॥

असफखानस्य गृहात् च कथं पलायते।

ਭਾਖਿ ਭੇਦ ਤਾ ਕੌ ਗ੍ਰਿਹ ਦਯੋ ਪਠਾਇ ਕੈ ॥
भाखि भेद ता कौ ग्रिह दयो पठाइ कै ॥

तेन (मित्रेण) सर्वगुह्यानां विषये सम्भाष्य तं गृहाद् प्रेषितवान्

ਹੋ ਸੂਰ ਸੂਰ ਕਹਿ ਭੂਮਿ ਗਿਰੀ ਮੁਰਛਾਇ ਕੈ ॥੧੩॥
हो सूर सूर कहि भूमि गिरी मुरछाइ कै ॥१३॥

'सुलसुल' इति च वदन् भूमौ मूर्च्छिता अभवत्। १३.

ਸੂਰ ਸੂਰ ਕਰਿ ਗਿਰੀ ਜਨੁਕ ਮਰਿ ਕੇ ਗਈ ॥
सूर सूर करि गिरी जनुक मरि के गई ॥

'सूलसूल' इति वदन् सा मृता इव पतिता ।

ਡਾਰਿ ਸੰਦੂਕਿਕ ਮਾਝ ਗਾਡਿ ਭੂਅ ਮੈ ਦਈ ॥
डारि संदूकिक माझ गाडि भूअ मै दई ॥

सः (गृहस्थैः) वक्षसि स्थापयित्वा भूमौ निधाय ।

ਕਾਢਿ ਸਜਨ ਲੈ ਗਯੋ ਤਹਾ ਤੇ ਆਨਿ ਕੈ ॥
काढि सजन लै गयो तहा ते आनि कै ॥

सज्जनः आगत्य ततः अपहृतवान्

ਹੋ ਲੈ ਅਪੁਨੀ ਤ੍ਰਿਯ ਕਰੀ ਅਧਿਕ ਰੁਚਿ ਮਾਨਿ ਕੈ ॥੧੪॥
हो लै अपुनी त्रिय करी अधिक रुचि मानि कै ॥१४॥

सुप्रीत्या च तां स्वभार्यां कृतवान्। १४.

ਦੋਹਰਾ ॥
दोहरा ॥

द्वयम् : १.

ਭੇਦ ਅਭੇਦ ਨ ਮੂੜ ਕਛੁ ਤਾ ਕੋ ਸਕ੍ਯੋ ਪਛਾਨਿ ॥
भेद अभेद न मूड़ कछु ता को सक्यो पछानि ॥

(तस्याः स्त्रियाः चरित्रस्य) अतुलनीयः मूर्खः (असफखानः) किमपि ज्ञातुं न शक्तवान्।

ਜਾਨ੍ਯੋ ਪ੍ਰਾਨਨ ਛਾਡਿ ਕੈ ਕਿਯੋ ਸੁ ਭਿਸਤ ਪਯਾਨ ॥੧੫॥
जान्यो प्रानन छाडि कै कियो सु भिसत पयान ॥१५॥

मर्त्यान् त्यक्त्वा स्वर्गं गता इति ज्ञायते । १५.

ਇਤਿ ਸ੍ਰੀ ਚਰਿਤ੍ਰ ਪਖ੍ਯਾਨੇ ਤ੍ਰਿਯਾ ਚਰਿਤ੍ਰੇ ਮੰਤ੍ਰੀ ਭੂਪ ਸੰਬਾਦੇ ਦੋਇ ਸੌ ਬੀਸ ਚਰਿਤ੍ਰ ਸਮਾਪਤਮ ਸਤੁ ਸੁਭਮ ਸਤੁ ॥੨੨੦॥੪੨੧੮॥ਅਫਜੂੰ॥
इति स्री चरित्र पख्याने त्रिया चरित्रे मंत्री भूप संबादे दोइ सौ बीस चरित्र समापतम सतु सुभम सतु ॥२२०॥४२१८॥अफजूं॥

अत्र श्रीचरितोपख्यानस्य त्रिचरितस्य मन्त्री भूपसंवादस्य २२० अध्यायस्य समापनम्, सर्वं शुभम्। २२०.४२१८ इति । गच्छति

ਦੋਹਰਾ ॥
दोहरा ॥

द्वयम् : १.

ਈਸਫ ਜੈਯਨ ਮੌਰ ਹੈ ਸੰਮਨ ਖਾਨ ਪਠਾਨ ॥
ईसफ जैयन मौर है संमन खान पठान ॥

सम्मानखानः पठान ईसाफ-जैयानां प्रमुखः आसीत् ।

ਤੁਮਨ ਪਠਾਨਨ ਕੇ ਤਿਸੈ ਸੀਸ ਝੁਕਾਵਤ ਆਨਿ ॥੧॥
तुमन पठानन के तिसै सीस झुकावत आनि ॥१॥

पठानजनजातयः ('तुमन') आगत्य तं पूजयन्ति स्म । १.

ਚੌਪਈ ॥
चौपई ॥

चतुर्विंशतिः : १.

ਸ੍ਰੀ ਮ੍ਰਿਗਰਾਜ ਮਤੀ ਤਾ ਕੀ ਤ੍ਰਿਯ ॥
स्री म्रिगराज मती ता की त्रिय ॥

तस्य पत्न्याः नाम मृगराज मतिः आसीत्

ਬਸੀ ਰਹੈ ਰਾਜਾ ਕੇ ਨਿਤਿ ਜਿਯ ॥
बसी रहै राजा के निति जिय ॥

यः सदा राज्ञः हृदये निवसति स्म।

ਪਰਮ ਰੂਪ ਤਨ ਤਾਹਿ ਬਿਰਾਜੈ ॥
परम रूप तन ताहि बिराजै ॥

तस्याः शरीरं अतीव सुन्दरम् आसीत् ।

ਪਸੁਪਤਿ ਰਿਪੁ ਨਿਰਖਤ ਦੁਤਿ ਲਾਜੈ ॥੨॥
पसुपति रिपु निरखत दुति लाजै ॥२॥

कामदेव ('पसुपति रिपु') अपि तस्याः सौन्दर्यं दृष्ट्वा लज्जितः भवति स्म । २.

ਦੋਹਰਾ ॥
दोहरा ॥

द्वयम् : १.

ਸਾਦੀ ਖਾਨ ਤਹਾ ਹੁਤੋ ਇਕ ਪਠਾਨ ਕੋ ਪੂਤ ॥
सादी खान तहा हुतो इक पठान को पूत ॥

तत्र एकस्य पठानस्य पुत्रः शादिखानः नाम आसीत् ।

ਅਧਿਕ ਪ੍ਰਭਾ ਤਾ ਕੀ ਦਿਪੈ ਨਿਰਖਿ ਰਹਿਤ ਪੁਰਹੂਤ ॥੩॥
अधिक प्रभा ता की दिपै निरखि रहित पुरहूत ॥३॥

इन्द्रोऽपि तस्याः अत्यन्तं सौन्दर्यस्य तेजः पश्यति स्म । ३.

ਅੜਿਲ ॥
अड़िल ॥

अडिगः : १.

ਤਿਹ ਰਾਨੀ ਤਾ ਕੋ ਗ੍ਰਿਹ ਲਿਯੋ ਬੁਲਾਇ ਕੈ ॥
तिह रानी ता को ग्रिह लियो बुलाइ कै ॥

सा राज्ञी तं (एकदा) गृहम् आहूतवती।

ਲਪਟਿ ਲਪਟਿ ਤਿਹ ਸਾਥ ਰਮੀ ਸੁਖ ਪਾਇ ਕੈ ॥
लपटि लपटि तिह साथ रमी सुख पाइ कै ॥

तया सह आनन्दमयः रमणं भवितुं आरब्धम्।

ਤਬ ਹੀ ਲੋਕਹਿ ਕਹਿਯੋ ਨ੍ਰਿਪਤਿ ਸੌ ਜਾਇ ਕਰਿ ॥
तब ही लोकहि कहियो न्रिपति सौ जाइ करि ॥

अथ प्रजाः गत्वा राजानं प्राहुः |

ਹੋ ਖੜਗ ਹਾਥ ਗਹਿ ਰਾਵ ਪਹੂਚ੍ਯੋ ਆਇ ਕਰਿ ॥੪॥
हो खड़ग हाथ गहि राव पहूच्यो आइ करि ॥४॥

राजा खड्गहस्तेन तत्र आगतः | ४.

ਨ੍ਰਿਪ ਕਰਿ ਖੜਗ ਬਿਲੋਕ ਅਧਿਕ ਅਬਲਾ ਡਰੀ ॥
न्रिप करि खड़ग बिलोक अधिक अबला डरी ॥

राज्ञः हस्ते खड्गं दृष्ट्वा सा महिला अतीव भीता अभवत्

ਚਿਤ ਅਪਨੈ ਕੇ ਬੀਚ ਇਹੈ ਚਿੰਤਾ ਕਰੀ ॥
चित अपनै के बीच इहै चिंता करी ॥

एतत् च मनसि चिन्तितवान्।

ਗਹਿ ਕ੍ਰਿਪਾਨ ਤਤਕਾਲ ਮੀਤ ਕੋ ਮਾਰਿ ਕੈ ॥
गहि क्रिपान ततकाल मीत को मारि कै ॥

(ततः सः) खड्गं हस्ते गृहीत्वा मित्रं जघान

ਹੋ ਟੂਕ ਟੂਕ ਕਰਿ ਦਿਯੋ ਦੇਗ ਮੈ ਡਾਰਿ ਕੈ ॥੫॥
हो टूक टूक करि दियो देग मै डारि कै ॥५॥

तं च खण्डखण्डं कृत्वा घटे स्थापयन्तु। ५.

ਡਾਰਿ ਦੇਗ ਤਰ ਆਗ ਦਈ ਔਟਾਇ ਕੈ ॥
डारि देग तर आग दई औटाइ कै ॥

घटे स्थापयित्वा तस्याधः अग्निं प्रज्वलितवान्।

ਬਹੁਰਿ ਸਗਲ ਤਿਹ ਭਖਿ ਗਈ ਮਾਸੁ ਬਨਾਇ ਕੈ ॥
बहुरि सगल तिह भखि गई मासु बनाइ कै ॥

ततः सा सर्वं (तस्य) मांसं पच्य खादितवती।

ਸਗਰੋ ਸਦਨ ਨਿਹਾਰਿ ਚਕ੍ਰਿਤ ਰਾਜਾ ਰਹਿਯੋ ॥
सगरो सदन निहारि चक्रित राजा रहियो ॥

सर्वं प्रासादं (कञ्चन विना) दृष्ट्वा राजा आश्चर्यचकितः अभवत्।

ਹੋ ਭੇਦ ਦਾਇਕਹ ਹਨ੍ਯੋ ਝੂਠ ਇਨ ਮੁਹਿ ਕਹਿਯੋ ॥੬॥
हो भेद दाइकह हन्यो झूठ इन मुहि कहियो ॥६॥

सूचकं च मारितवान् यतः सः मां मृषावादिना। ६.

ਦੋਹਰਾ ॥
दोहरा ॥

द्वयम् : १.

ਪ੍ਰਥਮ ਭੋਗ ਕਰਿ ਭਖਿ ਗਈ ਭੇਦ ਦਾਇਕਹ ਘਾਇ ॥
प्रथम भोग करि भखि गई भेद दाइकह घाइ ॥

प्रथमं भोजयित्वा सा (तदा मित्रं) खादित्वा रहस्यं वदन्तं हतवती।

ਰਾਜਾ ਤੇ ਸਾਚੀ ਰਹੀ ਇਹ ਛਲ ਛਿਦ੍ਰ ਬਨਾਇ ॥੭॥
राजा ते साची रही इह छल छिद्र बनाइ ॥७॥

एवं वञ्चनाभिनयेन (राज्ञी) राज्ञः सत्या अभवत् । ॥७॥

ਇਤਿ ਸ੍ਰੀ ਚਰਿਤ੍ਰ ਪਖ੍ਯਾਨੇ ਤ੍ਰਿਯਾ ਚਰਿਤ੍ਰੇ ਮੰਤ੍ਰੀ ਭੂਪ ਸੰਬਾਦੇ ਦੋਇ ਸੌ ਇਕੀਸ ਚਰਿਤ੍ਰ ਸਮਾਪਤਮ ਸਤੁ ਸੁਭਮ ਸਤੁ ॥੨੨੧॥੪੨੨੫॥ਅਫਜੂੰ॥
इति स्री चरित्र पख्याने त्रिया चरित्रे मंत्री भूप संबादे दोइ सौ इकीस चरित्र समापतम सतु सुभम सतु ॥२२१॥४२२५॥अफजूं॥

अत्र श्रीचरितोपख्यानस्य त्रिचरितस्य मन्त्री भूपसंवादस्य २२१ अध्यायस्य समापनम्, सर्वं शुभम्। २२१.४२२५ इति । गच्छति

ਦੋਹਰਾ ॥
दोहरा ॥

द्वयम् : १.

ਕਾਬਲ ਮੈ ਅਕਬਰ ਗਏ ਏਕ ਬਿਲੋਕ੍ਯੋ ਬਾਗ ॥
काबल मै अकबर गए एक बिलोक्यो बाग ॥

सम्राट् अकबरः काबुलनगरस्य एकं उद्यानं गतवान् ।

ਹਰੀ ਭਈ ਆਂਖੈ ਨਿਰਖਿ ਰੋਸਨ ਭਯੋ ਦਿਮਾਗ ॥੧॥
हरी भई आंखै निरखि रोसन भयो दिमाग ॥१॥

प्राप्य (यम्) तस्य नेत्राणि शीता भूत्वा मनः प्रबुद्धम् अभवत्। १.

ਭੋਗ ਮਤੀ ਇਕ ਭਾਮਨੀ ਅਕਬਰ ਕੇ ਗ੍ਰਿਹ ਮਾਹਿ ॥
भोग मती इक भामनी अकबर के ग्रिह माहि ॥

अकबरस्य गृहे भोगमतिः नाम (निवसति) आसीत् ।

ਤਾ ਕੀ ਸਮ ਤਿਹੁੰ ਲੋਕ ਮੈ ਰੂਪਵਤੀ ਕਹੂੰ ਨਾਹਿ ॥੨॥
ता की सम तिहुं लोक मै रूपवती कहूं नाहि ॥२॥

त्रिषु जनेषु तस्याः सदृशी सुन्दरी नासीत् । २.

ਅੜਿਲ ॥
अड़िल ॥

अडिगः : १.

ਏਕ ਸਾਹ ਕੋ ਪੂਤ ਗੁਲ ਮਿਹਰ ਭਾਖੀਯੈ ॥
एक साह को पूत गुल मिहर भाखीयै ॥

गुलमिहारः नाम शाहस्य पुत्रः आसीत् ।