(सः) असफखानं हृदयात् विस्मृतवान्। १२.
(विचार्य स्व) मनसि केन विधिना प्रियः प्राप्तव्यः।
असफखानस्य गृहात् च कथं पलायते।
तेन (मित्रेण) सर्वगुह्यानां विषये सम्भाष्य तं गृहाद् प्रेषितवान्
'सुलसुल' इति च वदन् भूमौ मूर्च्छिता अभवत्। १३.
'सूलसूल' इति वदन् सा मृता इव पतिता ।
सः (गृहस्थैः) वक्षसि स्थापयित्वा भूमौ निधाय ।
सज्जनः आगत्य ततः अपहृतवान्
सुप्रीत्या च तां स्वभार्यां कृतवान्। १४.
द्वयम् : १.
(तस्याः स्त्रियाः चरित्रस्य) अतुलनीयः मूर्खः (असफखानः) किमपि ज्ञातुं न शक्तवान्।
मर्त्यान् त्यक्त्वा स्वर्गं गता इति ज्ञायते । १५.
अत्र श्रीचरितोपख्यानस्य त्रिचरितस्य मन्त्री भूपसंवादस्य २२० अध्यायस्य समापनम्, सर्वं शुभम्। २२०.४२१८ इति । गच्छति
द्वयम् : १.
सम्मानखानः पठान ईसाफ-जैयानां प्रमुखः आसीत् ।
पठानजनजातयः ('तुमन') आगत्य तं पूजयन्ति स्म । १.
चतुर्विंशतिः : १.
तस्य पत्न्याः नाम मृगराज मतिः आसीत्
यः सदा राज्ञः हृदये निवसति स्म।
तस्याः शरीरं अतीव सुन्दरम् आसीत् ।
कामदेव ('पसुपति रिपु') अपि तस्याः सौन्दर्यं दृष्ट्वा लज्जितः भवति स्म । २.
द्वयम् : १.
तत्र एकस्य पठानस्य पुत्रः शादिखानः नाम आसीत् ।
इन्द्रोऽपि तस्याः अत्यन्तं सौन्दर्यस्य तेजः पश्यति स्म । ३.
अडिगः : १.
सा राज्ञी तं (एकदा) गृहम् आहूतवती।
तया सह आनन्दमयः रमणं भवितुं आरब्धम्।
अथ प्रजाः गत्वा राजानं प्राहुः |
राजा खड्गहस्तेन तत्र आगतः | ४.
राज्ञः हस्ते खड्गं दृष्ट्वा सा महिला अतीव भीता अभवत्
एतत् च मनसि चिन्तितवान्।
(ततः सः) खड्गं हस्ते गृहीत्वा मित्रं जघान
तं च खण्डखण्डं कृत्वा घटे स्थापयन्तु। ५.
घटे स्थापयित्वा तस्याधः अग्निं प्रज्वलितवान्।
ततः सा सर्वं (तस्य) मांसं पच्य खादितवती।
सर्वं प्रासादं (कञ्चन विना) दृष्ट्वा राजा आश्चर्यचकितः अभवत्।
सूचकं च मारितवान् यतः सः मां मृषावादिना। ६.
द्वयम् : १.
प्रथमं भोजयित्वा सा (तदा मित्रं) खादित्वा रहस्यं वदन्तं हतवती।
एवं वञ्चनाभिनयेन (राज्ञी) राज्ञः सत्या अभवत् । ॥७॥
अत्र श्रीचरितोपख्यानस्य त्रिचरितस्य मन्त्री भूपसंवादस्य २२१ अध्यायस्य समापनम्, सर्वं शुभम्। २२१.४२२५ इति । गच्छति
द्वयम् : १.
सम्राट् अकबरः काबुलनगरस्य एकं उद्यानं गतवान् ।
प्राप्य (यम्) तस्य नेत्राणि शीता भूत्वा मनः प्रबुद्धम् अभवत्। १.
अकबरस्य गृहे भोगमतिः नाम (निवसति) आसीत् ।
त्रिषु जनेषु तस्याः सदृशी सुन्दरी नासीत् । २.
अडिगः : १.
गुलमिहारः नाम शाहस्य पुत्रः आसीत् ।