सवैय्य
सः मातरं न अङ्गीकृतवान्, तां विसृज्य रानीप्रासादम् आगतवान् ।
सद्यः ब्राह्मणान् ऋत्विजान् आहूय गृहे यत्किमपि धनं तत् वितरति स्म।
स भार्याम् आदाय योगी भूत्वा वनं प्रति यात्रां कृतवान् ।
देशत्यागं कृत्वा सः भिक्षुः भूत्वा रूमिनेशनं कर्तुं निश्चितः अभवत् ।(७८)
कबित्
अस्य वनेः प्रशंसनीयता (देव) इन्द्रोद्यानं करोति कः अस्ति, यः तादृशे वने शान्ततया ध्यातुं शक्नोति स्म,
या विपुलः (वृक्षैः) आकाशे तारा इव?
न सूर्यकिरणाः आगन्तुं शक्तवन्तः, न चन्द्रप्रकाशः प्रविशति न च दृश्यन्ते देवाः, न च दृष्टाः राक्षसाः।
न च पक्षिणाम् अभिगम्यम् आसीत्, न च कीटाः पदाति स्म।(७९)
चौपाई
यदा उभौ तादृशे बन्ने गतवन्तौ,
तादृशं वनं प्राप्य गृहसदृशं प्रासादं दृष्टवन्तः ।
तत्क्षणमेव तत्र राजा वचनं पठितवान् |
ध्यानस्थानं लब्धमित्यब्रवीत् रजः ॥८०॥
रानीस्य वार्तालापः
तस्मिन् उपविश्य वयं तपस्यं करिष्यामः
अत्र रामनामपाठेन ध्यायिष्यामि।
अस्मिन् गृहे वयं कति दिनानि तिष्ठामः ?
अस्मिन् गृहे बहुकालं यापयिष्यामः पापं च निर्मूलयिष्यामः।(८१)
दोहिरा
राणी कञ्चित् शरीरं आहूय तं (गुह्यं) विवेचनं कृतवान् आसीत्।
अथ स योगीवेषधारी राजेन सह मिलितुं प्रादुर्भूतः।(82)।
चौपाई
राज्ञी राजानं व्याख्याय अवदत्
सा राजानं अवदत् यत् केचन योगिनः आगताः।
सः मृत्योः समये मम वचनं उक्तवान् आसीत्,
यत्किमपि तेन (योगिना) मृत्युसमये उक्तं आसीत्, तत् सत्यं भवति। (८३) ९.
दोहिरा
रजः तं गुरुं मन्यमानः पादयोः प्रणम्य |
किं प्रवचनं तेन प्रवचनं मया इदानीं कथयिष्यामि।(84)
योगी के वार्ता
'नद्याः आचमानन्तरं यदा त्वं अत्र उपविशसि ।
'ईश्वरज्ञानतत्त्वं ते प्रवक्ष्यामि।'(85)
चौपाई
एवं प्रयत्नेन राजा ततः परिहृतः
एवं सा रजं स्थानात् दूरं गन्तुं कृत्वा अन्यं व्यक्तिं छतौ उपविष्टुं नियुक्तवती।
(अपि) पठितवान् यत् 'साधु, साधु' (सत्, शनि)
त्रिवारं वदन् सन्तस्य वचनं शृणुत, ततः मौनम् अभवत्।(८६)
स्नात्वा यदा राजा प्रत्यागतवान्
स्नात्वा राजो यदा आगतः तदा वचनमब्रवीत् ।
हे राजन ! शृणु, यदा अहं रजः (आत्मनि) स्थापयामि।
'शृणु मम मृते धर्मेश्वरस्य अनुमोदनेन कृतम्।'(87)
दोहिरा
(वाणी)'राजं राज्यं त्यक्त्वा किमर्थम् अत्र आगतः?'
(राजः )'अहो परम योगी कथां मे कथयतु।'(88)
चौपाई
(वाणी) 'यत् धर्मेश्वरेण मम अभिव्यक्तम् आसीत्,
अधुना अहं भवद्भ्यः कथयिष्यामि।
'एतस्य स्थातुं त्वां कर्तुं मां पृष्टवान् आसीत् ।
यत् असफलं कृत्वा त्वं नरके परितः भ्रमन् भविष्यसि।(८९)
'यथा सहस्रवर्षाणां ध्यानस्य लाभः।'
भवन्तः न्याये अवश्यमेव लीनाः भवेयुः।
'शास्त्रधर्मानुसारेण न्यायं यः करोति ।
'नाशदेवः तस्य समीपं न आगच्छति।'(90)
दोहिरा
'नन्यायं निष्पादयति रजः मिथ्याश्रितः ।
'शासनं च त्यक्त्वा ध्यातुं गच्छति नरकं नियतः।'(91)
'सः वृद्धा मातरं सेवितुं अर्हति स्म, .
'धर्मं श्रुत्वा न वनं गतः।(92)
'अहं स एव योगी धर्मेश्वरेण प्रेषितः।'
एवं निगूढः स उक्तः आसीत् (कोवस्य पृष्ठतः)।(९३)।
यदा योगी तस्य व्याख्यानं विज्ञातुं रजं कृतवान् ।
स्मितं कृत्वा पुनः पुनः त्रिवारं ‘सत्यम्’ इति।(९४)
(अथ च) 'सुलभं लोके वसति, .
'किन्तु, दिवा राज्यं चालयितुं रात्रौ च ध्यानं कर्तुं, उभयम् अपि न द्वौ क्लान्तौ कर्तव्यौ।'(95)
चौपाई
आकाश बनिमिदं श्रुत्वा नृपः ।
एतादृशं पोपत्वं श्रुत्वा राजा हृदये सत्यं मन्यते स्म ।
(सः निश्चयं कृतवान्) 'अहं दिवा, रात्रौ च देशं शासिष्यामि ।
अहं ध्यानेषु अपि गहनं करिष्यामि।'(96)
एवं राणी राजे संज्ञानं प्रबलम्।