श्री दसम् ग्रन्थः

पुटः - 909


ਸਵੈਯਾ ॥
सवैया ॥

सवैय्य

ਮਾਤ ਕੀ ਬਾਤ ਨ ਮਾਨੀ ਕਛੂ ਤਜਿ ਰੋਵਤ ਹੀ ਰਨਿਵਾਸਹਿ ਆਯੋ ॥
मात की बात न मानी कछू तजि रोवत ही रनिवासहि आयो ॥

सः मातरं न अङ्गीकृतवान्, तां विसृज्य रानीप्रासादम् आगतवान् ।

ਆਵਤ ਹੀ ਦਿਜ ਲੋਗ ਬੁਲਾਇ ਜਿਤੋ ਧਨ ਹੋ ਘਰ ਮੋ ਸੁ ਲੁਟਾਯੋ ॥
आवत ही दिज लोग बुलाइ जितो धन हो घर मो सु लुटायो ॥

सद्यः ब्राह्मणान् ऋत्विजान् आहूय गृहे यत्किमपि धनं तत् वितरति स्म।

ਸੰਗ ਲਏ ਬਨਿਤਾ ਅਪੁਨੀ ਬਨਿ ਕੈ ਜੁਗਿਯਾ ਬਨ ਓਰ ਸਿਧਾਯੋ ॥
संग लए बनिता अपुनी बनि कै जुगिया बन ओर सिधायो ॥

स भार्याम् आदाय योगी भूत्वा वनं प्रति यात्रां कृतवान् ।

ਤ੍ਯਾਗ ਕੈ ਦੇਸ ਭਯੇ ਅਥਿਤੇਸ ਭਜੌ ਜਗਤੇਸ ਯਹੇ ਠਹਰਾਯੋ ॥੭੮॥
त्याग कै देस भये अथितेस भजौ जगतेस यहे ठहरायो ॥७८॥

देशत्यागं कृत्वा सः भिक्षुः भूत्वा रूमिनेशनं कर्तुं निश्चितः अभवत् ।(७८)

ਕਬਿਤੁ ॥
कबितु ॥

कबित्

ਲਾਬੀ ਲਾਬੀ ਸਾਲ ਜਹਾ ਊਚੇ ਬਟ ਤਾਲ ਤਹਾ ਐਸੀ ਠੌਰ ਤਪ ਕੋ ਪਧਾਰੈ ਐਸੋ ਕੌਨ ਹੈ ॥
लाबी लाबी साल जहा ऊचे बट ताल तहा ऐसी ठौर तप को पधारै ऐसो कौन है ॥

अस्य वनेः प्रशंसनीयता (देव) इन्द्रोद्यानं करोति कः अस्ति, यः तादृशे वने शान्ततया ध्यातुं शक्नोति स्म,

ਜਾ ਕੀ ਪ੍ਰਭਾ ਦੇਖਿ ਪ੍ਰਭਾ ਖਾਡਵ ਕੀ ਫੀਕੀ ਲਾਗੈ ਨੰਦਨ ਨਿਹਾਰਿ ਬਨ ਐਸੋ ਭਜੈ ਮੌਨ ਹੈ ॥
जा की प्रभा देखि प्रभा खाडव की फीकी लागै नंदन निहारि बन ऐसो भजै मौन है ॥

या विपुलः (वृक्षैः) आकाशे तारा इव?

ਤਾਰਨ ਕੀ ਕਹਾ ਨੈਕੁ ਨਭ ਨ ਨਿਹਾਰਿਯੋ ਜਾਇ ਸੂਰਜ ਕੀ ਜੋਤਿ ਤਹਾ ਚੰਦ੍ਰ ਕੀ ਨ ਜੌਨ ਹੈ ॥
तारन की कहा नैकु नभ न निहारियो जाइ सूरज की जोति तहा चंद्र की न जौन है ॥

न सूर्यकिरणाः आगन्तुं शक्तवन्तः, न चन्द्रप्रकाशः प्रविशति न च दृश्यन्ते देवाः, न च दृष्टाः राक्षसाः।

ਦੇਵ ਨ ਨਿਹਾਰਿਯੋ ਦੈਤ ਕੋਊ ਨ ਬਿਹਾਰਿਯੋ ਜਹਾ ਪੰਛੀ ਕੀ ਨ ਗੰਮ੍ਰਯ ਤਹਾ ਚੀਟੀ ਕੋ ਨ ਗੌਨ ਹੈ ॥੭੯॥
देव न निहारियो दैत कोऊ न बिहारियो जहा पंछी की न गंम्रय तहा चीटी को न गौन है ॥७९॥

न च पक्षिणाम् अभिगम्यम् आसीत्, न च कीटाः पदाति स्म।(७९)

ਚੌਪਈ ॥
चौपई ॥

चौपाई

ਜਬ ਐਸੇ ਬਨ ਮੈ ਦੋਊ ਗਏ ॥
जब ऐसे बन मै दोऊ गए ॥

यदा उभौ तादृशे बन्ने गतवन्तौ,

ਹੇਰਤ ਤਵਨ ਮਹਲ ਕੋ ਭਏ ॥
हेरत तवन महल को भए ॥

तादृशं वनं प्राप्य गृहसदृशं प्रासादं दृष्टवन्तः ।

ਤੁਰਤੁ ਤਾਹਿ ਨ੍ਰਿਪ ਬਚਨ ਸੁਨਾਯੋ ॥
तुरतु ताहि न्रिप बचन सुनायो ॥

तत्क्षणमेव तत्र राजा वचनं पठितवान् |

ਤਪ ਕੋ ਭਲੇ ਠੌਰ ਹਮ ਪਾਯੋ ॥੮੦॥
तप को भले ठौर हम पायो ॥८०॥

ध्यानस्थानं लब्धमित्यब्रवीत् रजः ॥८०॥

ਰਾਨੀ ਬਾਚ ॥
रानी बाच ॥

रानीस्य वार्तालापः

ਯਾ ਮੈ ਬੈਠਿ ਤਪਸ੍ਯਾ ਕਰਿ ਹੈ ॥
या मै बैठि तपस्या करि है ॥

तस्मिन् उपविश्य वयं तपस्यं करिष्यामः

ਰਾਮ ਰਾਮ ਮੁਖ ਤੇ ਉਚਰਿ ਹੈ ॥
राम राम मुख ते उचरि है ॥

अत्र रामनामपाठेन ध्यायिष्यामि।

ਯਾ ਘਰ ਮੈ ਦਿਨ ਕਿਤਕ ਬਿਤੈ ਹੈ ॥
या घर मै दिन कितक बितै है ॥

अस्मिन् गृहे वयं कति दिनानि तिष्ठामः ?

ਭਸਮੀ ਭੂਤ ਪਾਪ ਸਭ ਕੈ ਹੈ ॥੮੧॥
भसमी भूत पाप सभ कै है ॥८१॥

अस्मिन् गृहे बहुकालं यापयिष्यामः पापं च निर्मूलयिष्यामः।(८१)

ਦੋਹਰਾ ॥
दोहरा ॥

दोहिरा

ਰਾਨੀ ਜਾਹਿ ਬੁਲਾਇ ਕੈ ਭੇਦ ਕਹਿਯੋ ਸਮਝਾਇ ॥
रानी जाहि बुलाइ कै भेद कहियो समझाइ ॥

राणी कञ्चित् शरीरं आहूय तं (गुह्यं) विवेचनं कृतवान् आसीत्।

ਵਹੈ ਪੁਰਖ ਜੁਗਿਯਾ ਬਨ੍ਯੋ ਨ੍ਰਿਪਹਿ ਮਿਲਤ ਭਯੋ ਆਇ ॥੮੨॥
वहै पुरख जुगिया बन्यो न्रिपहि मिलत भयो आइ ॥८२॥

अथ स योगीवेषधारी राजेन सह मिलितुं प्रादुर्भूतः।(82)।

ਚੌਪਈ ॥
चौपई ॥

चौपाई

ਨ੍ਰਿਪ ਕੋ ਤ੍ਰਿਯਹਿ ਕਹਿਯੋ ਸਮੁਝਾਈ ॥
न्रिप को त्रियहि कहियो समुझाई ॥

राज्ञी राजानं व्याख्याय अवदत्

ਜੋਗੀ ਵਹੈ ਪਹੂੰਚ੍ਯੋ ਆਈ ॥
जोगी वहै पहूंच्यो आई ॥

सा राजानं अवदत् यत् केचन योगिनः आगताः।

ਮਰਤ ਬਚਨ ਮੋ ਸੋ ਤਿਨ ਕਹਿਯੋ ॥
मरत बचन मो सो तिन कहियो ॥

सः मृत्योः समये मम वचनं उक्तवान् आसीत्,

ਸੋ ਮੈ ਆਜੁ ਸਾਚੁ ਕਰਿ ਲਹਿਯੋ ॥੮੩॥
सो मै आजु साचु करि लहियो ॥८३॥

यत्किमपि तेन (योगिना) मृत्युसमये उक्तं आसीत्, तत् सत्यं भवति। (८३) ९.

ਦੋਹਰਾ ॥
दोहरा ॥

दोहिरा

ਉਠਿ ਰਾਜਾ ਪਾਇਨ ਪਰਿਯੋ ਤਾ ਕਹ ਗੁਰੂ ਪਛਾਨਿ ॥
उठि राजा पाइन परियो ता कह गुरू पछानि ॥

रजः तं गुरुं मन्यमानः पादयोः प्रणम्य |

ਬੈਠਿ ਗੋਸਟਿ ਦੋਨੋ ਕਰੀ ਸੋ ਮੈ ਕਹਤ ਬਖਾਨਿ ॥੮੪॥
बैठि गोसटि दोनो करी सो मै कहत बखानि ॥८४॥

किं प्रवचनं तेन प्रवचनं मया इदानीं कथयिष्यामि।(84)

ਜੋਗੀ ਬਾਚ ॥
जोगी बाच ॥

योगी के वार्ता

ਨ੍ਰਹਾਇ ਨਦੀ ਸੋ ਜੋ ਨ੍ਰਿਪਤਿ ਬੈਠਹੁਗੇ ਹ੍ਯਾਂ ਆਇ ॥
न्रहाइ नदी सो जो न्रिपति बैठहुगे ह्यां आइ ॥

'नद्याः आचमानन्तरं यदा त्वं अत्र उपविशसि ।

ਤਬ ਤੁਮ ਸੈ ਮੈ ਭਾਖਿਹੋ ਬ੍ਰਹਮ ਬਾਦਿ ਸਮੁਝਾਇ ॥੮੫॥
तब तुम सै मै भाखिहो ब्रहम बादि समुझाइ ॥८५॥

'ईश्वरज्ञानतत्त्वं ते प्रवक्ष्यामि।'(85)

ਚੌਪਈ ॥
चौपई ॥

चौपाई

ਐਸੇ ਜਤਨ ਨ੍ਰਿਪਤਿ ਕੋ ਟਾਰਿਯੋ ॥
ऐसे जतन न्रिपति को टारियो ॥

एवं प्रयत्नेन राजा ततः परिहृतः

ਛਾਤ ਬਿਖੈ ਇਕ ਨਰ ਪੈਠਾਰਿਯੋ ॥
छात बिखै इक नर पैठारियो ॥

एवं सा रजं स्थानात् दूरं गन्तुं कृत्वा अन्यं व्यक्तिं छतौ उपविष्टुं नियुक्तवती।

ਸਾਧੁ ਸਾਧੁ ਇਹ ਬਚ ਸੁਨਿ ਕਹਿਯਹੁ ॥
साधु साधु इह बच सुनि कहियहु ॥

(अपि) पठितवान् यत् 'साधु, साधु' (सत्, शनि)

ਤੀਨ ਬਾਰ ਕਹਿ ਕੈ ਚੁਪ ਰਹਿਯਹੁ ॥੮੬॥
तीन बार कहि कै चुप रहियहु ॥८६॥

त्रिवारं वदन् सन्तस्य वचनं शृणुत, ततः मौनम् अभवत्।(८६)

ਨ੍ਰਹਾਇ ਧੋਇ ਰਾਜਾ ਜਬ ਆਯੋ ॥
न्रहाइ धोइ राजा जब आयो ॥

स्नात्वा यदा राजा प्रत्यागतवान्

ਤਬ ਤਿਹ ਨਰ ਯੌ ਬਚਨ ਸੁਨਾਯੋ ॥
तब तिह नर यौ बचन सुनायो ॥

स्नात्वा राजो यदा आगतः तदा वचनमब्रवीत् ।

ਸੁਨੁ ਨ੍ਰਿਪ ਜਬ ਮਾਟੀ ਮੈ ਲਈ ॥
सुनु न्रिप जब माटी मै लई ॥

हे राजन ! शृणु, यदा अहं रजः (आत्मनि) स्थापयामि।

ਧਰਮ ਰਾਜ ਆਗ੍ਯਾ ਮੁਹਿ ਦਈ ॥੮੭॥
धरम राज आग्या मुहि दई ॥८७॥

'शृणु मम मृते धर्मेश्वरस्य अनुमोदनेन कृतम्।'(87)

ਦੋਹਰਾ ॥
दोहरा ॥

दोहिरा

ਤੈ ਰਾਜਾ ਕੋ ਤੀਰ ਤਜਿ ਕ੍ਯੋਨ ਆਯੋ ਇਹ ਠੌਰ ॥
तै राजा को तीर तजि क्योन आयो इह ठौर ॥

(वाणी)'राजं राज्यं त्यक्त्वा किमर्थम् अत्र आगतः?'

ਮੋ ਸੌ ਬ੍ਰਿਥਾ ਬਖਾਨਿਯੈ ਸੁਨੁ ਜੋਗਿਨ ਸਿਰਮੌਰ ॥੮੮॥
मो सौ ब्रिथा बखानियै सुनु जोगिन सिरमौर ॥८८॥

(राजः )'अहो परम योगी कथां मे कथयतु।'(88)

ਚੌਪਈ ॥
चौपई ॥

चौपाई

ਧਰਮ ਰਾਜ ਮੁਹਿ ਬਚਨ ਉਚਾਰੇ ॥
धरम राज मुहि बचन उचारे ॥

(वाणी) 'यत् धर्मेश्वरेण मम अभिव्यक्तम् आसीत्,

ਸੁ ਹੌ ਕਹਤ ਹੌ ਤੀਰ ਤਿਹਾਰੇ ॥
सु हौ कहत हौ तीर तिहारे ॥

अधुना अहं भवद्भ्यः कथयिष्यामि।

ਮੋਰੀ ਕਹੀ ਰਾਵ ਸੌ ਕਹਿਯਹੁ ॥
मोरी कही राव सौ कहियहु ॥

'एतस्य स्थातुं त्वां कर्तुं मां पृष्टवान् आसीत् ।

ਨਾਤਰ ਭ੍ਰਮਤ ਨਰਕ ਮਹਿ ਰਹਿਯਹੁ ॥੮੯॥
नातर भ्रमत नरक महि रहियहु ॥८९॥

यत् असफलं कृत्वा त्वं नरके परितः भ्रमन् भविष्यसि।(८९)

ਜੈਸੋ ਕੋਟਿ ਜਗ੍ਯ ਤਪੁ ਕੀਨੋ ॥
जैसो कोटि जग्य तपु कीनो ॥

'यथा सहस्रवर्षाणां ध्यानस्य लाभः।'

ਤੈਸੋ ਸਾਚ ਨ੍ਯਾਇ ਕਰਿ ਦੀਨੋ ॥
तैसो साच न्याइ करि दीनो ॥

भवन्तः न्याये अवश्यमेव लीनाः भवेयुः।

ਨ੍ਯਾਇ ਸਾਸਤ੍ਰ ਲੈ ਰਾਜ ਕਮਾਵੈ ॥
न्याइ सासत्र लै राज कमावै ॥

'शास्त्रधर्मानुसारेण न्यायं यः करोति ।

ਤਾ ਕੇ ਨਿਕਟ ਕਾਲ ਨਹੀ ਆਵੈ ॥੯੦॥
ता के निकट काल नही आवै ॥९०॥

'नाशदेवः तस्य समीपं न आगच्छति।'(90)

ਦੋਹਰਾ ॥
दोहरा ॥

दोहिरा

ਜੋ ਨ੍ਰਿਪ ਨ੍ਯਾਇ ਕਰੈ ਨਹੀ ਬੋਲਤ ਝੂਠ ਬਨਾਇ ॥
जो न्रिप न्याइ करै नही बोलत झूठ बनाइ ॥

'नन्यायं निष्पादयति रजः मिथ्याश्रितः ।

ਰਾਜ ਤ੍ਯਾਗ ਤਪਸ੍ਯਾ ਕਰੈ ਪਰੈ ਨਰਕ ਮਹਿ ਜਾਇ ॥੯੧॥
राज त्याग तपस्या करै परै नरक महि जाइ ॥९१॥

'शासनं च त्यक्त्वा ध्यातुं गच्छति नरकं नियतः।'(91)

ਬ੍ਰਿਧ ਮਾਤਾ ਅਰੁ ਤਾਤ ਕੀ ਸੇਵਾ ਕਰਿਯੋ ਨਿਤ ॥
ब्रिध माता अरु तात की सेवा करियो नित ॥

'सः वृद्धा मातरं सेवितुं अर्हति स्म, .

ਤ੍ਯਾਗ ਨ ਬਨ ਕੋ ਜਾਇਯੈ ਯਹੈ ਧਰਮੁ ਸੁਨੁ ਮਿਤ ॥੯੨॥
त्याग न बन को जाइयै यहै धरमु सुनु मित ॥९२॥

'धर्मं श्रुत्वा न वनं गतः।(92)

ਜੌ ਹੌ ਜੋਗੀ ਵਹੈ ਹੌ ਪਠੈ ਦਯੋ ਧ੍ਰਮਰਾਇ ॥
जौ हौ जोगी वहै हौ पठै दयो ध्रमराइ ॥

'अहं स एव योगी धर्मेश्वरेण प्रेषितः।'

ਹੌਂ ਈਹਾ ਬੋਲੈ ਤੁਰਤੁ ਅਪਨੋ ਰੂਪ ਛਪਾਇ ॥੯੩॥
हौं ईहा बोलै तुरतु अपनो रूप छपाइ ॥९३॥

एवं निगूढः स उक्तः आसीत् (कोवस्य पृष्ठतः)।(९३)।

ਜਬ ਜੋਗੀ ਐਸੇ ਕਹਿਯੋ ਤਾਹਿ ਭੇਦ ਸਮੁਝਾਇ ॥
जब जोगी ऐसे कहियो ताहि भेद समुझाइ ॥

यदा योगी तस्य व्याख्यानं विज्ञातुं रजं कृतवान् ।

ਸਤਿ ਸਤਿ ਤਬ ਤਿਨ ਕਹਿਯੋ ਤੀਨ ਬਾਰ ਮੁਸਕਾਇ ॥੯੪॥
सति सति तब तिन कहियो तीन बार मुसकाइ ॥९४॥

स्मितं कृत्वा पुनः पुनः त्रिवारं ‘सत्यम्’ इति।(९४)

ਜਿਯਬੋ ਜਗ ਕੌ ਸਹਲ ਹੈ ਯਹੈ ਕਠਿਨ ਦ੍ਵੈ ਕਾਮ ॥
जियबो जग कौ सहल है यहै कठिन द्वै काम ॥

(अथ च) 'सुलभं लोके वसति, .

ਪ੍ਰਾਤ ਸੰਭਰਿਬੋ ਰਾਜ ਕੋ ਰਾਤਿ ਸੰਭਰਿਬੋ ਰਾਮ ॥੯੫॥
प्रात संभरिबो राज को राति संभरिबो राम ॥९५॥

'किन्तु, दिवा राज्यं चालयितुं रात्रौ च ध्यानं कर्तुं, उभयम् अपि न द्वौ क्लान्तौ कर्तव्यौ।'(95)

ਚੌਪਈ ॥
चौपई ॥

चौपाई

ਮਹਾਰਾਜ ਜੈਸੀ ਸੁਨਿ ਬਾਨੀ ॥
महाराज जैसी सुनि बानी ॥

आकाश बनिमिदं श्रुत्वा नृपः ।

ਚਿਤ ਕੈ ਬਿਖੈ ਸਾਚ ਕਰਿ ਮਾਨੀ ॥
चित कै बिखै साच करि मानी ॥

एतादृशं पोपत्वं श्रुत्वा राजा हृदये सत्यं मन्यते स्म ।

ਦਿਨ ਕੌ ਰਾਜੁ ਆਪਨੌ ਕਰਿਹੌ ॥
दिन कौ राजु आपनौ करिहौ ॥

(सः निश्चयं कृतवान्) 'अहं दिवा, रात्रौ च देशं शासिष्यामि ।

ਪਰੇ ਰਾਤ੍ਰਿ ਕੇ ਰਾਮ ਸੰਭਰਿਹੌ ॥੯੬॥
परे रात्रि के राम संभरिहौ ॥९६॥

अहं ध्यानेषु अपि गहनं करिष्यामि।'(96)

ਰਾਨੀ ਮਹਾਰਾਜ ਸਮਝਾਇਸਿ ॥
रानी महाराज समझाइसि ॥

एवं राणी राजे संज्ञानं प्रबलम्।