श्री दसम् ग्रन्थः

पुटः - 39


ੴ ਸਤਿਗੁਰ ਪ੍ਰਸਾਦਿ ॥
ੴ सतिगुर प्रसादि ॥

भगवान् एकः एव सः सच्चिदानन्दगुरुप्रसादेन प्राप्तुं शक्यते।

ਅਥ ਬਚਿਤ੍ਰ ਨਾਟਕ ਗ੍ਰੰਥ ਲਿਖ੍ਯਤੇ ॥
अथ बचित्र नाटक ग्रंथ लिख्यते ॥

अधुना BACHITTAR NATAK इति ग्रन्थः (पुस्तकः) रचितः अस्ति।

ਸ੍ਰੀ ਮੁਖਵਾਕ ਪਾਤਸਾਹੀ ੧੦ ॥
स्री मुखवाक पातसाही १० ॥

दशमराजस्य पुण्यवक्त्रात् ।।

ਤ੍ਵਪ੍ਰਸਾਦਿ ॥ ਦੋਹਰਾ ॥
त्वप्रसादि ॥ दोहरा ॥

तव अनुग्रहेण। दोहरा

ਨਮਸਕਾਰ ਸ੍ਰੀ ਖੜਗ ਕੋ ਕਰੌ ਸੁ ਹਿਤੁ ਚਿਤੁ ਲਾਇ ॥
नमसकार स्री खड़ग को करौ सु हितु चितु लाइ ॥

अहं गौरवपूर्णं खड्गं सर्वहृदयेन स्नेहेन नमस्कारं करोमि।

ਪੂਰਨ ਕਰੌ ਗਿਰੰਥ ਇਹੁ ਤੁਮ ਮੁਹਿ ਕਰਹੁ ਸਹਾਇ ॥੧॥
पूरन करौ गिरंथ इहु तुम मुहि करहु सहाइ ॥१॥

यदि त्वं मम साहाय्यं करोषि तदा एव एतत् ग्रन्थं सम्पन्नं करिष्यामि। अहम्‌।

ਸ੍ਰੀ ਕਾਲ ਜੀ ਕੀ ਉਸਤਤਿ ॥
स्री काल जी की उसतति ॥

पूज्यमृत्युस्य स्तुतिः (KAL)।

ਤ੍ਰਿਭੰਗੀ ਛੰਦ ॥
त्रिभंगी छंद ॥

त्रिभङ्गी स्तन्जा

ਖਗ ਖੰਡ ਬਿਹੰਡੰ ਖਲਦਲ ਖੰਡੰ ਅਤਿ ਰਣ ਮੰਡੰ ਬਰਬੰਡੰ ॥
खग खंड बिहंडं खलदल खंडं अति रण मंडं बरबंडं ॥

खड्गः सम्यक् छिनत्ति, मूर्खाणां बलानि छिनत्ति, अयं च महाबलः युद्धक्षेत्रं मज्जयति, महिमा च करोति।

ਭੁਜ ਦੰਡ ਅਖੰਡੰ ਤੇਜ ਪ੍ਰਚੰਡੰ ਜੋਤਿ ਅਮੰਡੰ ਭਾਨੁ ਪ੍ਰਭੰ ॥
भुज दंड अखंडं तेज प्रचंडं जोति अमंडं भानु प्रभं ॥

बाहुस्य अखण्डः दण्डः, तस्य शक्तिशालिनी कान्तिः अस्ति, तस्य प्रकाशः च योगस्य कान्तिमपि क्षीणं करोति।

ਸੁਖ ਸੰਤਾ ਕਰਣੰ ਦੁਰਮਤਿ ਦਰਣੰ ਕਿਲਬਿਖ ਹਰਣੰ ਅਸਿ ਸਰਣੰ ॥
सुख संता करणं दुरमति दरणं किलबिख हरणं असि सरणं ॥

साधूनां सुखं जनयति दुष्टान् मर्दयति, पापनाशनं च अहं च तस्य शरणं च।

ਜੈ ਜੈ ਜਗ ਕਾਰਣ ਸ੍ਰਿਸਟਿ ਉਬਾਰਣ ਮਮ ਪ੍ਰਤਿਪਾਰਣ ਜੈ ਤੇਗੰ ॥੨॥
जै जै जग कारण स्रिसटि उबारण मम प्रतिपारण जै तेगं ॥२॥

जय, जगत्कारणाय जय जगत्त्राता, मम रक्षकं, तस्य विजयं प्रशंसयामि। २.

ਭੁਜੰਗ ਪ੍ਰਯਾਤ ਛੰਦ ॥
भुजंग प्रयात छंद ॥

भुजंग प्रयात स्तन्जा

ਸਦਾ ਏਕ ਜੋਤ੍ਰਯੰ ਅਜੂਨੀ ਸਰੂਪੰ ॥
सदा एक जोत्रयं अजूनी सरूपं ॥

नित्यं लघुवतारं निर्जन्मं च सत्त्वम् ।

ਮਹਾਦੇਵ ਦੇਵੰ ਮਹਾ ਭੂਪ ਭੂਪੰ ॥
महादेव देवं महा भूप भूपं ॥

मुख्यदेवानां कः मुख्यराजराजः |

ਨਿਰੰਕਾਰ ਨਿਤ੍ਰਯੰ ਨਿਰੂਪੰ ਨ੍ਰਿਬਾਣੰ ॥
निरंकार नित्रयं निरूपं न्रिबाणं ॥

यो निराकारः शाश्वतः अनाकारः परमानन्दः |

ਕਲੰ ਕਾਰਣੇਯੰ ਨਮੋ ਖੜਗਪਾਣੰ ॥੩॥
कलं कारणेयं नमो खड़गपाणं ॥३॥

कः सर्वशक्तीनां कारणं, खड्गधारकं नमामि। ३

ਨਿਰੰਕਾਰ ਨ੍ਰਿਬਿਕਾਰ ਨਿਤ੍ਰਯੰ ਨਿਰਾਲੰ ॥
निरंकार न्रिबिकार नित्रयं निरालं ॥

निराकारः निर्दोषः शाश्वतः असंरेखितः

ਨ ਬ੍ਰਿਧੰ ਬਿਸੇਖੰ ਨ ਤਰੁਨੰ ਨ ਬਾਲੰ ॥
न ब्रिधं बिसेखं न तरुनं न बालं ॥

न सः विशिष्टतया वृद्धः, न च युवा न च अपरिपक्वः;

ਨ ਰੰਕੰ ਨ ਰਾਯੰ ਨ ਰੂਪੰ ਨ ਰੇਖੰ ॥
न रंकं न रायं न रूपं न रेखं ॥

सः न दरिद्रः न धनिकः; सः निराकारः अचिह्नहीनः च अस्ति

ਨ ਰੰਗੰ ਨ ਰਾਗੰ ਅਪਾਰੰ ਅਭੇਖੰ ॥੪॥
न रंगं न रागं अपारं अभेखं ॥४॥

सः वर्णहीनः, असक्तः, असीमः, वेषहीनः च अस्ति। ४;

ਨ ਰੂਪੰ ਨ ਰੇਖੰ ਨ ਰੰਗੰ ਨ ਰਾਗੰ ॥
न रूपं न रेखं न रंगं न रागं ॥

सः निराकारः, निराकृतः, निर्वर्णः, असक्तः च अस्ति;

ਨ ਨਾਮੰ ਨ ਠਾਮੰ ਮਹਾ ਜੋਤਿ ਜਾਗੰ ॥
न नामं न ठामं महा जोति जागं ॥

सः अनामिका, अस्थानहीनः; तथा विकिरणशीलं महान् तेजः

ਨ ਦ੍ਵੈਖੰ ਨ ਭੇਖੰ ਨਿਰੰਕਾਰ ਨਿਤ੍ਰਯੰ ॥
न द्वैखं न भेखं निरंकार नित्रयं ॥

निर्दोषः, वेषहीनः, निराकारः, नित्यः च

ਮਹਾ ਜੋਗ ਜੋਗੰ ਸੁ ਪਰਮੰ ਪਵਿਤ੍ਰਯੰ ॥੫॥
महा जोग जोगं सु परमं पवित्रयं ॥५॥

सः उत्तमः अभ्यासयोगी परमपवित्रः च अस्ति। ५