भगवान् एकः एव सः सच्चिदानन्दगुरुप्रसादेन प्राप्तुं शक्यते।
अधुना BACHITTAR NATAK इति ग्रन्थः (पुस्तकः) रचितः अस्ति।
दशमराजस्य पुण्यवक्त्रात् ।।
तव अनुग्रहेण। दोहरा
अहं गौरवपूर्णं खड्गं सर्वहृदयेन स्नेहेन नमस्कारं करोमि।
यदि त्वं मम साहाय्यं करोषि तदा एव एतत् ग्रन्थं सम्पन्नं करिष्यामि। अहम्।
पूज्यमृत्युस्य स्तुतिः (KAL)।
त्रिभङ्गी स्तन्जा
खड्गः सम्यक् छिनत्ति, मूर्खाणां बलानि छिनत्ति, अयं च महाबलः युद्धक्षेत्रं मज्जयति, महिमा च करोति।
बाहुस्य अखण्डः दण्डः, तस्य शक्तिशालिनी कान्तिः अस्ति, तस्य प्रकाशः च योगस्य कान्तिमपि क्षीणं करोति।
साधूनां सुखं जनयति दुष्टान् मर्दयति, पापनाशनं च अहं च तस्य शरणं च।
जय, जगत्कारणाय जय जगत्त्राता, मम रक्षकं, तस्य विजयं प्रशंसयामि। २.
भुजंग प्रयात स्तन्जा
नित्यं लघुवतारं निर्जन्मं च सत्त्वम् ।
मुख्यदेवानां कः मुख्यराजराजः |
यो निराकारः शाश्वतः अनाकारः परमानन्दः |
कः सर्वशक्तीनां कारणं, खड्गधारकं नमामि। ३
निराकारः निर्दोषः शाश्वतः असंरेखितः
न सः विशिष्टतया वृद्धः, न च युवा न च अपरिपक्वः;
सः न दरिद्रः न धनिकः; सः निराकारः अचिह्नहीनः च अस्ति
सः वर्णहीनः, असक्तः, असीमः, वेषहीनः च अस्ति। ४;
सः निराकारः, निराकृतः, निर्वर्णः, असक्तः च अस्ति;
सः अनामिका, अस्थानहीनः; तथा विकिरणशीलं महान् तेजः
निर्दोषः, वेषहीनः, निराकारः, नित्यः च
सः उत्तमः अभ्यासयोगी परमपवित्रः च अस्ति। ५