अत्र च त्वं लम्बसे।
हे राजन ! उत्थाय तान् बहिः आकर्षयतु।
(अहं) सत्यं वदामि। मम वचनं अनृतं मा गृहाण। १०.
(राज्ञ्याः) वचनं श्रुत्वा (सः) उत्थाय धावितवान्
भेदाभिदश्च किमपि न प्राप्नोत्।
विलम्बं त्यक्त्वा अविलम्बं गतः |
राज्ञीनां च दाहं च दृष्टवान्। ११.
द्वयम् : १.
(सर्व) सखीसहिताः सङ्कणाः दग्धाः, न एकः अपि जीवितः अवशिष्टः।
को गत्वा अस्य (घटनायाः) रहस्यं नृपते कथयितुं शक्नोति। १२.
अत्र श्रीचरितोपख्यानस्य त्रिचरितस्य मन्त्री भूप साम्बदस्य २४०तमस्य चरितस्य समापनम्, सर्वं शुभम्। २४०.४४७३ इति । गच्छति
चतुर्विंशतिः : १.
किलमाखः (तातारः) देशस्य महान् राजा आसीत् ।
तस्य गृहे बिर्ह मञ्जरी नाम स्त्री आसीत् ।
तस्याः स्त्रियाः अतीव सुन्दरं रूपम् आसीत्
(कं दृष्ट्वा) देवदैत्यपत्न्यः हृदये लज्जिताः। १.
तत्र सुभत केतुः नाम धीमतः योद्धा आसीत्।
द्वात्रिंशत् शुभगुणाः शताः आसन् ।
तस्य रूपं अपारं दृश्यते स्म, .
यथा सूर्यः तस्मात् बहु अधिकं प्रकाशं गृहीतवान्। २.
अडिगः : १.
यदा बिर्ह मञ्जरी तं पुरुषं दृष्टवान्
तदा बिर्हः (कथितः) तस्य शरीरे बाणं निपातितवान्।
शोकविक्षिप्ता सा स्त्री भूमौ पतिता । (एवं प्रतीयते स्म)
यथा बाणेन योद्धा पतितः सङ्ग्रामे । ३.
पञ्चघण्टानन्तरं (सा) चेतनाम् आगता
सखीं च तं निमिषेण आहूतवान्।
तस्मै मनःप्रकरणं व्याख्याय तथेत्युक्तम्
मित्रं ददातु वा मम (जीवनस्य) आशां त्यजतु वा। ४.
कुन्वरी यत् कथयति तत् सर्वं सखी अवगच्छत्।
(सखी) ततः गत्वा तत्रैव गतः
यत्र प्रिया मुनिः उपविष्टः आसीत्।
इश्क मञ्जरी अपि तत्र आगतः। ५.
हे कुँवर जी ! अत्र उपविश्य किं करोषि, इदानीं तत्र गच्छ
यत्र त्वया (क) स्त्रियाः हृदयं अपहृतम्। (अधुना) किं पश्यसि ?
गत्वा तस्य सर्वकामस्य अग्निं निवारय |
मया उक्तं स्वीकुरुत, जोबन् व्यर्थं मा गच्छतु। ६.
प्रातः उत्थाय तत्र गत्वा मा संकोचयतु।
तस्य बिरहेन ज्वरयुक्तं शरीरं शान्तयतु।
यदि रूपं लभ्यते, किं जातम्, (वृथा) चिन्ता न कर्तव्या
यतः धनं कार्यं च चतुर्दिनस्य मूल्यं मन्तव्यम्। ७.
एतत् कार्यं प्राप्य अनेकानां महिलानां आनन्दं लभत।
एतत् कार्यं प्राप्य जगतः सुखं मा त्यजतु।
अहो प्रिये ! वृद्धत्वे किं प्राप्स्यसि ?
हे सज्जनाः ! त्वं पुरातनविलापैः स्वजीवनस्य समाप्तिम् करिष्यसि। ८.
एतत् कार्यं प्राप्य जगतः सुखं भोजयन्तु।
एतत् जोबनं प्राप्य परं रसं प्राप्नुहि।
एतत् कार्यं प्राप्य जगत् प्रेम करोतु।