श्री दसम् ग्रन्थः

पुटः - 1144


ਤੁਮ ਹੋ ਬੈਠ ਗਰਬ ਕਰਿ ਭਾਰੀ ॥
तुम हो बैठ गरब करि भारी ॥

अत्र च त्वं लम्बसे।

ਰਾਇ ਉਠਹੁ ਤਿਨ ਐਂਚ ਨਿਕਾਰਹੁ ॥
राइ उठहु तिन ऐंच निकारहु ॥

हे राजन ! उत्थाय तान् बहिः आकर्षयतु।

ਸਾਚ ਝੂਠ ਮੁਰ ਬਚ ਨ ਬਿਚਾਰਹੁ ॥੧੦॥
साच झूठ मुर बच न बिचारहु ॥१०॥

(अहं) सत्यं वदामि। मम वचनं अनृतं मा गृहाण। १०.

ਬੈਨ ਸੁਨਤ ਮੂਰਖ ਉਠਿ ਧਯੋ ॥
बैन सुनत मूरख उठि धयो ॥

(राज्ञ्याः) वचनं श्रुत्वा (सः) उत्थाय धावितवान्

ਭੇਦ ਅਭੇਦ ਨ ਪਾਵਤ ਭਯੋ ॥
भेद अभेद न पावत भयो ॥

भेदाभिदश्च किमपि न प्राप्नोत्।

ਤਜਿ ਬਿਲੰਬ ਅਬਿਲੰਬ ਸਿਧਾਰਿਯੋ ॥
तजि बिलंब अबिलंब सिधारियो ॥

विलम्बं त्यक्त्वा अविलम्बं गतः |

ਭਸਮ ਰਾਨਿਯਨ ਜਾਇ ਨਿਹਾਰਿਯੋ ॥੧੧॥
भसम रानियन जाइ निहारियो ॥११॥

राज्ञीनां च दाहं च दृष्टवान्। ११.

ਦੋਹਰਾ ॥
दोहरा ॥

द्वयम् : १.

ਸਖਿਨ ਸਹਿਤ ਸਵਤੈ ਜਰੀ ਜਿਯਤ ਨ ਉਬਰੀ ਕਾਇ ॥
सखिन सहित सवतै जरी जियत न उबरी काइ ॥

(सर्व) सखीसहिताः सङ्कणाः दग्धाः, न एकः अपि जीवितः अवशिष्टः।

ਯਾ ਕੌ ਭੇਦ ਅਭੇਦ ਜੋ ਨ੍ਰਿਪਤਿ ਜਤਾਵੈ ਕਾਇ ॥੧੨॥
या कौ भेद अभेद जो न्रिपति जतावै काइ ॥१२॥

को गत्वा अस्य (घटनायाः) रहस्यं नृपते कथयितुं शक्नोति। १२.

ਇਤਿ ਸ੍ਰੀ ਚਰਿਤ੍ਰ ਪਖ੍ਯਾਨੇ ਤ੍ਰਿਯਾ ਚਰਿਤ੍ਰੇ ਮੰਤ੍ਰੀ ਭੂਪ ਸੰਬਾਦੇ ਦੋਇ ਸੌ ਚਾਲੀਸ ਚਰਿਤ੍ਰ ਸਮਾਪਤਮ ਸਤੁ ਸੁਭਮ ਸਤੁ ॥੨੪੦॥੪੪੭੩॥ਅਫਜੂੰ॥
इति स्री चरित्र पख्याने त्रिया चरित्रे मंत्री भूप संबादे दोइ सौ चालीस चरित्र समापतम सतु सुभम सतु ॥२४०॥४४७३॥अफजूं॥

अत्र श्रीचरितोपख्यानस्य त्रिचरितस्य मन्त्री भूप साम्बदस्य २४०तमस्य चरितस्य समापनम्, सर्वं शुभम्। २४०.४४७३ इति । गच्छति

ਚੌਪਈ ॥
चौपई ॥

चतुर्विंशतिः : १.

ਕਿਲਮਾਖਨ ਇਕ ਦੇਸ ਨ੍ਰਿਪਤਿ ਬਰ ॥
किलमाखन इक देस न्रिपति बर ॥

किलमाखः (तातारः) देशस्य महान् राजा आसीत् ।

ਬਿਰਹ ਮੰਜਰੀ ਨਾਰਿ ਤਵਨ ਘਰ ॥
बिरह मंजरी नारि तवन घर ॥

तस्य गृहे बिर्ह मञ्जरी नाम स्त्री आसीत् ।

ਅਧਿਕ ਤਰੁਨਿ ਕੋ ਰੂਪ ਬਿਰਾਜੈ ॥
अधिक तरुनि को रूप बिराजै ॥

तस्याः स्त्रियाः अतीव सुन्दरं रूपम् आसीत्

ਸੁਰੀ ਆਸੁਰਿਨ ਕੋ ਮਨ ਲਾਜੈ ॥੧॥
सुरी आसुरिन को मन लाजै ॥१॥

(कं दृष्ट्वा) देवदैत्यपत्न्यः हृदये लज्जिताः। १.

ਸੁਭਟ ਕੇਤੁ ਇਕ ਸੁਭਟ ਬਿਚਛਨ ॥
सुभट केतु इक सुभट बिचछन ॥

तत्र सुभत केतुः नाम धीमतः योद्धा आसीत्।

ਜਾ ਕੇ ਬਨੇ ਬਤੀ ਸੌ ਲਛਨ ॥
जा के बने बती सौ लछन ॥

द्वात्रिंशत् शुभगुणाः शताः आसन् ।

ਰੂਪ ਤਵਨ ਕੋ ਲਗਤ ਅਪਾਰਾ ॥
रूप तवन को लगत अपारा ॥

तस्य रूपं अपारं दृश्यते स्म, .

ਰਵਿਨ ਲਯੋ ਜਨੁ ਕੋਟਿ ਉਜਿਯਾਰਾ ॥੨॥
रविन लयो जनु कोटि उजियारा ॥२॥

यथा सूर्यः तस्मात् बहु अधिकं प्रकाशं गृहीतवान्। २.

ਅੜਿਲ ॥
अड़िल ॥

अडिगः : १.

ਬਿਰਹ ਮੰਜਰੀ ਜਬ ਵਹੁ ਪੁਰਖ ਨਿਹਾਰਿਯੋ ॥
बिरह मंजरी जब वहु पुरख निहारियो ॥

यदा बिर्ह मञ्जरी तं पुरुषं दृष्टवान्

ਬਿਰਹ ਬਾਨ ਕਸਿ ਅੰਗ ਤਵਨ ਕੇ ਮਾਰਿਯੋ ॥
बिरह बान कसि अंग तवन के मारियो ॥

तदा बिर्हः (कथितः) तस्य शरीरे बाणं निपातितवान्।

ਬਿਰਹ ਬਿਕਲ ਹ੍ਵੈ ਬਾਲ ਗਿਰਤ ਭੀ ਭੂਮਿ ਪਰ ॥
बिरह बिकल ह्वै बाल गिरत भी भूमि पर ॥

शोकविक्षिप्ता सा स्त्री भूमौ पतिता । (एवं प्रतीयते स्म)

ਹੋ ਜਨੁਕ ਸੁਭਟ ਰਨ ਮਾਹਿ ਪ੍ਰਹਾਰਿਯੋ ਬਾਨ ਕਰਿ ॥੩॥
हो जनुक सुभट रन माहि प्रहारियो बान करि ॥३॥

यथा बाणेन योद्धा पतितः सङ्ग्रामे । ३.

ਪਾਚਿਕ ਬੀਤੀ ਘਰੀ ਬਹੁਰਿ ਜਾਗ੍ਰਤ ਭਈ ॥
पाचिक बीती घरी बहुरि जाग्रत भई ॥

पञ्चघण्टानन्तरं (सा) चेतनाम् आगता

ਨੈਨਨ ਸੈਨ ਬੁਲਾਇ ਸਹਚਰੀ ਢਿਗ ਲਈ ॥
नैनन सैन बुलाइ सहचरी ढिग लई ॥

सखीं च तं निमिषेण आहूतवान्।

ਤਾ ਕਹ ਚਿਤ ਕੀ ਬਾਤ ਕਹੀ ਸਮੁਝਾਇ ਕੈ ॥
ता कह चित की बात कही समुझाइ कै ॥

तस्मै मनःप्रकरणं व्याख्याय तथेत्युक्तम्

ਹੋ ਤ੍ਯਾਗਹੁ ਹਮਰੀ ਆਸ ਕਿ ਮੀਤ ਮਿਲਾਇ ਦੈ ॥੪॥
हो त्यागहु हमरी आस कि मीत मिलाइ दै ॥४॥

मित्रं ददातु वा मम (जीवनस्य) आशां त्यजतु वा। ४.

ਜੁ ਕਛੂ ਕੁਅਰਿ ਤਿਹ ਕਹਿਯੋ ਸਕਲ ਸਖਿ ਜਾਨਿਯੋ ॥
जु कछू कुअरि तिह कहियो सकल सखि जानियो ॥

कुन्वरी यत् कथयति तत् सर्वं सखी अवगच्छत्।

ਤਿਹ ਤੇ ਕਿਯਾ ਪਯਾਨ ਤਹਾ ਪਗੁ ਠਾਨਿਯੋ ॥
तिह ते किया पयान तहा पगु ठानियो ॥

(सखी) ततः गत्वा तत्रैव गतः

ਬੈਠਿਯੋ ਜਹਾ ਪਿਯਰਵਾ ਸੇਜ ਡਸਾਇ ਕੈ ॥
बैठियो जहा पियरवा सेज डसाइ कै ॥

यत्र प्रिया मुनिः उपविष्टः आसीत्।

ਹੋ ਇਸਕ ਮੰਜਰੀ ਤਹੀ ਪਹੂੰਚੀ ਜਾਇ ਕੈ ॥੫॥
हो इसक मंजरी तही पहूंची जाइ कै ॥५॥

इश्क मञ्जरी अपि तत्र आगतः। ५.

ਬੈਠਿਯੋ ਕਹਾ ਕੁਅਰ ਸੁ ਅਬੈ ਪਗੁ ਧਾਰਿਯੈ ॥
बैठियो कहा कुअर सु अबै पगु धारियै ॥

हे कुँवर जी ! अत्र उपविश्य किं करोषि, इदानीं तत्र गच्छ

ਲੂਟਿ ਤਰੁਨਿ ਮਨ ਲੀਨੋ ਕਹਾ ਨਿਹਾਰਿਯੈ ॥
लूटि तरुनि मन लीनो कहा निहारियै ॥

यत्र त्वया (क) स्त्रियाः हृदयं अपहृतम्। (अधुना) किं पश्यसि ?

ਕਾਮ ਤਪਤ ਤਾ ਕੀ ਚਲਿ ਸਕਲ ਮਿਟਾਇਯੈ ॥
काम तपत ता की चलि सकल मिटाइयै ॥

गत्वा तस्य सर्वकामस्य अग्निं निवारय |

ਹੌ ਕਹਿਯੋ ਮਾਨਿ ਜਿਨਿ ਜੋਬਨ ਬ੍ਰਿਥਾ ਬਿਤਾਇਯੈ ॥੬॥
हौ कहियो मानि जिनि जोबन ब्रिथा बिताइयै ॥६॥

मया उक्तं स्वीकुरुत, जोबन् व्यर्थं मा गच्छतु। ६.

ਬੇਗਿ ਚਲੋ ਉਠਿ ਤਹਾ ਨ ਰਹੋ ਲਜਾਇ ਕੈ ॥
बेगि चलो उठि तहा न रहो लजाइ कै ॥

प्रातः उत्थाय तत्र गत्वा मा संकोचयतु।

ਬਿਰਹ ਤਪਤ ਤਾ ਕੀ ਕਹ ਦੇਹੁ ਬੁਝਾਇ ਕੈ ॥
बिरह तपत ता की कह देहु बुझाइ कै ॥

तस्य बिरहेन ज्वरयुक्तं शरीरं शान्तयतु।

ਰੂਪ ਭਯੋ ਤੌ ਕਹਾ ਐਠ ਨ ਪ੍ਰਮਾਨਿਯੈ ॥
रूप भयो तौ कहा ऐठ न प्रमानियै ॥

यदि रूपं लभ्यते, किं जातम्, (वृथा) चिन्ता न कर्तव्या

ਹੋ ਧਨ ਜੋਬਨ ਦਿਨ ਚਾਰਿ ਪਾਹੁਨੋ ਜਾਨਿਯੈ ॥੭॥
हो धन जोबन दिन चारि पाहुनो जानियै ॥७॥

यतः धनं कार्यं च चतुर्दिनस्य मूल्यं मन्तव्यम्। ७.

ਯਾ ਜੋਬਨ ਕੌ ਪਾਇ ਅਧਿਕ ਅਬਲਨ ਕੌ ਭਜਿਯੈ ॥
या जोबन कौ पाइ अधिक अबलन कौ भजियै ॥

एतत् कार्यं प्राप्य अनेकानां महिलानां आनन्दं लभत।

ਯਾ ਜੋਬਨ ਕੌ ਪਾਇ ਜਗਤ ਕੇ ਸੁਖਨ ਨ ਤਜਿਯੈ ॥
या जोबन कौ पाइ जगत के सुखन न तजियै ॥

एतत् कार्यं प्राप्य जगतः सुखं मा त्यजतु।

ਜਬ ਪਿਯ ਹ੍ਵੈ ਹੌ ਬਿਰਧ ਕਹਾ ਤੁਮ ਲੇਹੁਗੇ ॥
जब पिय ह्वै हौ बिरध कहा तुम लेहुगे ॥

अहो प्रिये ! वृद्धत्वे किं प्राप्स्यसि ?

ਹੋ ਬਿਰਹ ਉਸਾਸਨ ਸਾਥ ਸਜਨ ਜਿਯ ਦੇਹੁਗੇ ॥੮॥
हो बिरह उसासन साथ सजन जिय देहुगे ॥८॥

हे सज्जनाः ! त्वं पुरातनविलापैः स्वजीवनस्य समाप्तिम् करिष्यसि। ८.

ਯਾ ਜੋਬਨ ਕੌ ਪਾਇ ਜਗਤ ਸੁਖ ਮਾਨਿਯੈ ॥
या जोबन कौ पाइ जगत सुख मानियै ॥

एतत् कार्यं प्राप्य जगतः सुखं भोजयन्तु।

ਯਾ ਜੋਬਨ ਕਹ ਪਾਇ ਪਰਮ ਰਸ ਠਾਨਿਯੈ ॥
या जोबन कह पाइ परम रस ठानियै ॥

एतत् जोबनं प्राप्य परं रसं प्राप्नुहि।

ਯਾ ਜੋਬਨ ਕਹ ਪਾਇ ਨੇਹ ਜਗ ਕੀਜਿਯੈ ॥
या जोबन कह पाइ नेह जग कीजियै ॥

एतत् कार्यं प्राप्य जगत् प्रेम करोतु।