श्री दसम् ग्रन्थः

पुटः - 524


ਸੋ ਤੁਮ ਕਥਾ ਸੁਨਾਉ ਜਾ ਤੇ ਹਉ ਕਿਰਲਾ ਭਯੋ ॥੨੨੪੯॥
सो तुम कथा सुनाउ जा ते हउ किरला भयो ॥२२४९॥

कथं गिरगिटः भवेयम् इति कथां कथयामि इदानीं,२२४९

ਕਬਿਤੁ ॥
कबितु ॥

कबिट्

ਨਾਥ ਹਉ ਤੋ ਨਿਤਾਪ੍ਰਤਿ ਸੋਨੇ ਕੋ ਬਨਾਇ ਸਾਜ ਗਊ ਸਤ ਦੇਤੋ ਦਿਜ ਸੁਤ ਕਉ ਬੁਲਾਇ ਕੈ ॥
नाथ हउ तो निताप्रति सोने को बनाइ साज गऊ सत देतो दिज सुत कउ बुलाइ कै ॥

“हे भगवन् ! ब्राह्मणेभ्यः गवां शतं सुवर्णं च दानं सदा

ਏਕ ਗਊ ਮਿਲੀ ਮੇਰੀ ਪੁੰਨ ਕਰੀ ਗਊਅਨ ਸੋ ਜੋ ਹਉ ਪੁੰਨ ਕਰਬੇ ਕਉ ਰਾਖਤ ਮੰਗਾਇ ਕੈ ॥
एक गऊ मिली मेरी पुंन करी गऊअन सो जो हउ पुंन करबे कउ राखत मंगाइ कै ॥

एकां गां दानं दत्तां गोषु मिश्रिता या दानीयाम् |

ਸੋਊ ਪੁੰਨ ਕਰੀ ਡੀਠ ਤਾਹੀ ਦਿਜ ਪਰੀ ਕਹਿਯੋ ਮੇਰੀ ਗਊ ਤਾ ਕੋ ਧਨੁ ਦੈ ਰਹਿਓ ਸੁਨਾਇ ਕੈ ॥
सोऊ पुंन करी डीठ ताही दिज परी कहियो मेरी गऊ ता को धनु दै रहिओ सुनाइ कै ॥

“अथ पूर्वं गां लब्धो ब्राह्मणः तं ज्ञात्वा अवदत्-‘पुनः मम स्वधनं ददासि

ਵਾ ਨ ਧਨ ਲਯੋ ਮੋਹਿ ਇਹੈ ਸ੍ਰਾਪ ਦਯੋ ਹੋਹੁ ਕਿਰਲਾ ਕੂਆ ਕੋ ਹਉ ਸੁ ਭਯੋ ਤਾ ਤੇ ਆਇ ਕੈ ॥੨੨੫੦॥
वा न धन लयो मोहि इहै स्राप दयो होहु किरला कूआ को हउ सु भयो ता ते आइ कै ॥२२५०॥

' दानं न स्वीकृत्य मां गिरगिटं कूपवासं च शप्तवान्, एवं मया एषा अवस्था प्राप्ता।।2250।।

ਦੋਹਰਾ ॥
दोहरा ॥

दोहरा

ਤੁਮਰੇ ਕਰ ਤੇ ਛੂਅਤ ਅਬ ਮਿਟਿ ਗਏ ਸਗਰੇ ਪਾਪ ॥
तुमरे कर ते छूअत अब मिटि गए सगरे पाप ॥

हस्तस्पर्शात् इदानीं सर्वाणि पापानि मेट्यन्ते ।

ਸੋ ਫਲ ਲਹਿਯੋ ਜੁ ਬਹੁਤੁ ਦਿਨ ਮੁਨਿ ਕਰਿ ਪਾਵਤ ਜਾਪ ॥੨੨੫੧॥
सो फल लहियो जु बहुतु दिन मुनि करि पावत जाप ॥२२५१॥

“भवतः हस्तेन स्पृष्टः मम सर्वाणि पापानि नष्टानि तथा फलितानि, यत् बहुदिनानि नामपाठ्य मुनिभिः लभ्यते”२२५१।

ਇਤਿ ਸ੍ਰੀ ਬਚਿਤ੍ਰ ਨਾਟਕ ਗ੍ਰੰਥੇ ਕ੍ਰਿਸਨਾਵਤਾਰੇ ਕਿਰਲਾ ਕੋ ਕੂਪ ਤੇ ਕਾਢ ਕੈ ਉਧਾਰ ਕਰਤ ਭਏ ਧਿਆਇ ਸੰਪੂਰਨੰ ॥
इति स्री बचित्र नाटक ग्रंथे क्रिसनावतारे किरला को कूप ते काढ कै उधार करत भए धिआइ संपूरनं ॥

बचित्तरनाटके कृष्णावतारे “कूपात् बहिः निष्कास्य गिरगिटस्य मोक्षः” इति अध्यायस्य समाप्तिः ।

ਅਥ ਗੋਕੁਲ ਬਿਖੈ ਬਲਿਭਦ੍ਰ ਜੂ ਆਏ ॥
अथ गोकुल बिखै बलिभद्र जू आए ॥

अधुना गोकुलस्य बलरामस्य आगमनस्य वर्णनं आरभ्यते

ਚੌਪਈ ॥
चौपई ॥

चौपाई

ਤਿਹ ਉਧਾਰਿ ਪ੍ਰਭ ਜੂ ਗ੍ਰਿਹਿ ਆਯੋ ॥
तिह उधारि प्रभ जू ग्रिहि आयो ॥

उधारं गृहीत्वा (Dig Raje) श्रीकृष्ण जी गृहम् आगतवान्

ਗੋਕੁਲ ਕਉ ਬਲਿਭਦ੍ਰ ਸਿਧਾਯੋ ॥
गोकुल कउ बलिभद्र सिधायो ॥

तं मोचयित्वा भगवान् तस्य गृहम् आगत्य सः बलरामं गोकुलं प्रेषितवान्

ਆਇ ਨੰਦ ਕੇ ਪਾਇਨ ਲਾਗਿਯੋ ॥
आइ नंद के पाइन लागियो ॥

(गोकल) आगत्य (बलभद्रस्य) नन्दस्य पादयोः पतितः।

ਸੁਖੁ ਅਤਿ ਭਯੋ ਸੋਕ ਸਭ ਭਾਗਿਯੋ ॥੨੨੫੨॥
सुखु अति भयो सोक सभ भागियो ॥२२५२॥

गोकुलम् आगत्य सः नन्दबाबस्य पादौ स्पृष्टवान्, येन तस्मै अत्यन्तं आरामः प्राप्तः, कोऽपि दुःखः अवशिष्टः नासीत् ।२२५२।

ਸਵੈਯਾ ॥
सवैया ॥

स्वय्या

ਨੰਦ ਕੇ ਪਾਇਨ ਲਾਗਿ ਹਲੀ ਚਲਿ ਕੈ ਜਸੁਧਾ ਹੂੰ ਕੇ ਮੰਦਿਰ ਆਯੋ ॥
नंद के पाइन लागि हली चलि कै जसुधा हूं के मंदिर आयो ॥

नन्दस्य पादयोः पतित्वा बलरामः (ततः) जसोधस्य गृहम् आगतः।

ਦੇਖਤ ਹੀ ਤਿਹ ਕੋ ਕਬਿ ਸ੍ਯਾਮ ਸੁ ਪਾਇਨ ਊਪਰਿ ਸੀਸ ਝੁਕਾਯੋ ॥
देखत ही तिह को कबि स्याम सु पाइन ऊपरि सीस झुकायो ॥

नन्दस्य पादौ स्पृश्य बलरामः यशोदास्थानं प्राप्य तां दृष्ट्वा तस्याः पादयोः शिरः प्रणम्य

ਕੰਠਿ ਲਗਾਇ ਲਯੋ ਕਹਿਯੋ ਸੋਊ ਯੌ ਮਨ ਮੈ ਕਬਿ ਸ੍ਯਾਮ ਬਨਾਯੋ ॥
कंठि लगाइ लयो कहियो सोऊ यौ मन मै कबि स्याम बनायो ॥

कविः श्यामः (आह) (जसोधा) तं आलिंग्य यत् चिन्तितम् तत् उक्तवान्।

ਸ੍ਯਾਮ ਜੂ ਲੇਤ ਕਬੈ ਹਮਰੀ ਸੁਧਿ ਮਾਇ ਯੌ ਰੋਇ ਕੈ ਤਾਤ ਸੁਨਾਯੋ ॥੨੨੫੩॥
स्याम जू लेत कबै हमरी सुधि माइ यौ रोइ कै तात सुनायो ॥२२५३॥

माता पुत्रं आलिंग्य रोदिति अवदत्, “कृष्णः अन्ते अस्मान् चिन्तितवान्” इति २२५३।

ਕਬਿਤੁ ॥
कबितु ॥

कबिट्

ਗੋਪੀ ਸੁਨਿ ਪਾਯੋ ਇਹ ਠਉਰ ਬਲਿਭਦ੍ਰ ਆਯੋ ਸ੍ਯਾਮ ਆਯੋ ਹ੍ਵੈ ਹੈ ਮਾਗ ਸੇਾਂਧੁਰ ਭਰਤ ਹੈ ॥
गोपी सुनि पायो इह ठउर बलिभद्र आयो स्याम आयो ह्वै है माग सेांधुर भरत है ॥

बलरामः आगतः इति ज्ञात्वा गोपीः कृष्णोऽपि आगतः स्यात् इति चिन्तयित्वा एवं चिन्तयन्तः।

ਬੇਸਰ ਬਿੰਦੂਆ ਤਨਿ ਭੂਖਨ ਬਨਾਇ ਕਬਿ ਸ੍ਯਾਮ ਚਾਰੁ ਲੋਚਨਨ ਅੰਜਨੁ ਧਰਤ ਹੈ ॥
बेसर बिंदूआ तनि भूखन बनाइ कबि स्याम चारु लोचनन अंजनु धरत है ॥

ते केशविच्छेदं केसरेण पूरयन्ति स्म, ललाटेषु अग्रचिह्नं स्थापयन्ति स्म, अलङ्कारं धारयन्ति स्म, नेत्रेषु कोलिरियमं कुर्वन्ति स्म