कथं गिरगिटः भवेयम् इति कथां कथयामि इदानीं,२२४९
कबिट्
“हे भगवन् ! ब्राह्मणेभ्यः गवां शतं सुवर्णं च दानं सदा
एकां गां दानं दत्तां गोषु मिश्रिता या दानीयाम् |
“अथ पूर्वं गां लब्धो ब्राह्मणः तं ज्ञात्वा अवदत्-‘पुनः मम स्वधनं ददासि
' दानं न स्वीकृत्य मां गिरगिटं कूपवासं च शप्तवान्, एवं मया एषा अवस्था प्राप्ता।।2250।।
दोहरा
हस्तस्पर्शात् इदानीं सर्वाणि पापानि मेट्यन्ते ।
“भवतः हस्तेन स्पृष्टः मम सर्वाणि पापानि नष्टानि तथा फलितानि, यत् बहुदिनानि नामपाठ्य मुनिभिः लभ्यते”२२५१।
बचित्तरनाटके कृष्णावतारे “कूपात् बहिः निष्कास्य गिरगिटस्य मोक्षः” इति अध्यायस्य समाप्तिः ।
अधुना गोकुलस्य बलरामस्य आगमनस्य वर्णनं आरभ्यते
चौपाई
उधारं गृहीत्वा (Dig Raje) श्रीकृष्ण जी गृहम् आगतवान्
तं मोचयित्वा भगवान् तस्य गृहम् आगत्य सः बलरामं गोकुलं प्रेषितवान्
(गोकल) आगत्य (बलभद्रस्य) नन्दस्य पादयोः पतितः।
गोकुलम् आगत्य सः नन्दबाबस्य पादौ स्पृष्टवान्, येन तस्मै अत्यन्तं आरामः प्राप्तः, कोऽपि दुःखः अवशिष्टः नासीत् ।२२५२।
स्वय्या
नन्दस्य पादयोः पतित्वा बलरामः (ततः) जसोधस्य गृहम् आगतः।
नन्दस्य पादौ स्पृश्य बलरामः यशोदास्थानं प्राप्य तां दृष्ट्वा तस्याः पादयोः शिरः प्रणम्य
कविः श्यामः (आह) (जसोधा) तं आलिंग्य यत् चिन्तितम् तत् उक्तवान्।
माता पुत्रं आलिंग्य रोदिति अवदत्, “कृष्णः अन्ते अस्मान् चिन्तितवान्” इति २२५३।
कबिट्
बलरामः आगतः इति ज्ञात्वा गोपीः कृष्णोऽपि आगतः स्यात् इति चिन्तयित्वा एवं चिन्तयन्तः।
ते केशविच्छेदं केसरेण पूरयन्ति स्म, ललाटेषु अग्रचिह्नं स्थापयन्ति स्म, अलङ्कारं धारयन्ति स्म, नेत्रेषु कोलिरियमं कुर्वन्ति स्म