श्री दसम् ग्रन्थः

पुटः - 437


ਛਲਬਲ ਸਿੰਘ ਜਿਹ ਨਾਮ ਮਹਾਬੀਰ ਬਲ ਬੀਰ ਕੋ ॥
छलबल सिंघ जिह नाम महाबीर बल बीर को ॥

महावीरः यस्य नाम चालबलसिंहः,

ਲਏ ਖੜਗ ਕਰਿ ਚਾਮ ਖੜਗ ਸਿੰਘ ਪਰ ਸੋ ਚਲਿਓ ॥੧੩੯੯॥
लए खड़ग करि चाम खड़ग सिंघ पर सो चलिओ ॥१३९९॥

एकः महान् योद्धा छलबलसिंहः कवचं खड्गं च हस्ते गृहीत्वा खरागसिंहेन सह युद्धं कर्तुं अगच्छत्।१३९९।

ਚੌਪਈ ॥
चौपई ॥

चौपाई

ਜਬ ਹੀ ਪਾਚ ਬੀਰ ਮਿਲਿ ਧਾਏ ॥
जब ही पाच बीर मिलि धाए ॥

यदा (ते) पञ्च योद्धाः एकत्र त्वरितम्

ਖੜਗ ਸਿੰਘ ਕੇ ਊਪਰ ਆਏ ॥
खड़ग सिंघ के ऊपर आए ॥

खड़गसिंहं च आगत्य, .

ਖੜਗ ਸਿੰਘ ਤਬ ਸਸਤ੍ਰ ਸੰਭਾਰੇ ॥
खड़ग सिंघ तब ससत्र संभारे ॥

ततः खड़गसिंहः शस्त्रं गृहीतवान्

ਸਬ ਹੀ ਪ੍ਰਾਨ ਬਿਨਾ ਕਰਿ ਡਾਰੇ ॥੧੪੦੦॥
सब ही प्रान बिना करि डारे ॥१४००॥

यदा एते पञ्च योद्धाः एकत्र गत्वा खरागसिंहस्य उपरि पतितवन्तः तदा खरागसिंहः स्वशस्त्राणि गृहीत्वा एतान् सर्वान् योद्धान् निर्जीवान् अकरोत्।१४००।

ਦੋਹਰਾ ॥
दोहरा ॥

दोहरा

ਦੁਆਦਸ ਜੋਧੇ ਕ੍ਰਿਸਨ ਕੇ ਅਤਿ ਬਲਬੰਡ ਅਖੰਡ ॥
दुआदस जोधे क्रिसन के अति बलबंड अखंड ॥

श्रीकृष्णस्य अन्ये द्वादश योद्धा शूरा महाबलाः |

ਜੀਤ ਲਯੋ ਹੈ ਜਗਤ ਜਿਨ ਬਲ ਕਰਿ ਭੁਜਾ ਪ੍ਰਚੰਡ ॥੧੪੦੧॥
जीत लयो है जगत जिन बल करि भुजा प्रचंड ॥१४०१॥

द्वादश कृष्णस्य योद्धा अत्यन्तशक्तिशालिनः, ये स्वबलेन सर्वं जगत् जित्वा।1401।

ਸਵੈਯਾ ॥
सवैया ॥

स्वय्या

ਬਾਲਮ ਸਿੰਘ ਮਹਾਮਤਿ ਸਿੰਘ ਜਗਾਜਤ ਸਿੰਘ ਲਏ ਅਸਿ ਧਾਯੋ ॥
बालम सिंघ महामति सिंघ जगाजत सिंघ लए असि धायो ॥

बलरामसिंहः, महामतीसिंहः, जगतसिंहः च खड्गैः तस्य (शत्रु) उपरि पतिताः

ਸਿੰਘ ਧਨੇਸ ਕ੍ਰਿਪਾਵਤ ਸਿੰਘ ਸੁ ਜੋਬਨ ਸਿੰਘ ਮਹਾ ਬਰ ਪਾਯੋ ॥
सिंघ धनेस क्रिपावत सिंघ सु जोबन सिंघ महा बर पायो ॥

धनेश सिंह, कृपावत सिंह, जोबन सिंह, 1999।

ਜੀਵਨ ਸਿੰਘ ਚਲਿਯੋ ਜਗ ਸਿੰਘ ਸਦਾ ਸਿੰਘ ਲੈ ਜਸ ਸਿੰਘ ਰਿਸਾਯੋ ॥
जीवन सिंघ चलियो जग सिंघ सदा सिंघ लै जस सिंघ रिसायो ॥

जीवनसिंह, जगसिंह, सदासिंह इत्यादयः अपि अग्रे गमनम् अकरोत्

ਬੀਰਮ ਸਿੰਘ ਲਏ ਸਕਤੀ ਕਰ ਮੈ ਖੜਗੇਸ ਸੋ ਜੁਧੁ ਮਚਾਯੋ ॥੧੪੦੨॥
बीरम सिंघ लए सकती कर मै खड़गेस सो जुधु मचायो ॥१४०२॥

स्वस्य शक्तिं (खननकर्ता) हस्ते गृहीत्वा विरामसिंहः खरागसिंहेन सह युद्धम् आरब्धवान् ।१४०२ ।

ਦੋਹਰਾ ॥
दोहरा ॥

दोहरा

ਮੋਹਨ ਸਿੰਘ ਜਿਹਿ ਨਾਮ ਭਟ ਸੋਊ ਭਯੋ ਤਿਨ ਸੰਗਿ ॥
मोहन सिंघ जिहि नाम भट सोऊ भयो तिन संगि ॥

तस्य सह मोहनसिंहः नाम योद्धा आसीत्

ਸਸਤ੍ਰ ਧਾਰਿ ਕਰ ਮੈ ਲੀਏ ਸਾਜਿਯੋ ਕਵਚ ਨਿਖੰਗ ॥੧੪੦੩॥
ससत्र धारि कर मै लीए साजियो कवच निखंग ॥१४०३॥

शस्त्राणि न हस्तानि च वहन् कवचेन च अलङ्कृतम्।1403।

ਸਵੈਯਾ ॥
सवैया ॥

स्वय्या

ਖੜਗੇਸ ਬਲੀ ਕਹੁ ਰਾਮ ਭਨੈ ਸਭ ਭੂਪਨ ਬਾਨ ਪ੍ਰਹਾਰ ਕਰਿਓ ਹੈ ॥
खड़गेस बली कहु राम भनै सभ भूपन बान प्रहार करिओ है ॥

(कविः) रामः कथयति, सर्वे राजानः खड़गसिंहं महाबलं प्रति बाणं कृतवन्तः।

ਠਾਢੋ ਰਹਿਓ ਦ੍ਰਿੜ ਭੂ ਪਰ ਮੇਰੁ ਸੋ ਆਹਵ ਤੇ ਨਹੀ ਨੈਕੁ ਡਰਿਓ ਹੈ ॥
ठाढो रहिओ द्रिड़ भू पर मेरु सो आहव ते नही नैकु डरिओ है ॥

सर्वे राजानः स्वबाणैः पराक्रमी योद्धा खरागसिंहं प्रहारं कृतवन्तः, परन्तु सः युद्धक्षेत्रे निर्भयः पर्वत इव दृढः अभवत्

ਕੋਪ ਸਿਉ ਓਪ ਬਢੀ ਤਿਹ ਆਨਨ ਤਾ ਛਬਿ ਕੋ ਕਬਿ ਭਾਉ ਧਰਿਓ ਹੈ ॥
कोप सिउ ओप बढी तिह आनन ता छबि को कबि भाउ धरिओ है ॥

क्रोधेन तस्य मुखस्य सौन्दर्यम् अधिकं वर्धितम्, (पश्यन्) तस्य प्रतिबिम्बं, कविः (मनसि एतत्) अर्थः अस्ति।

ਰੋਸਿ ਕੀ ਆਗ ਪ੍ਰਚੰਡ ਭਈ ਸਰ ਪੁੰਜ ਛੁਟੇ ਮਾਨੋ ਘੀਉ ਪਰਿਓ ਹੈ ॥੧੪੦੪॥
रोसि की आग प्रचंड भई सर पुंज छुटे मानो घीउ परिओ है ॥१४०४॥

क्रोधः तस्य मुखस्य महतीं वर्धितः इव आसीत्, तस्य क्रोधस्य प्रबलवह्ने च एते बाणाः घृतवत् कार्यं कुर्वन्ति स्म।1404।

ਜੋ ਦਲ ਹੋ ਹਰਿ ਬੀਰਨਿ ਕੇ ਸੰਗ ਸੋ ਤੋ ਕਛੂ ਅਰਿ ਮਾਰਿ ਲਯੋ ਹੈ ॥
जो दल हो हरि बीरनि के संग सो तो कछू अरि मारि लयो है ॥

कृष्णस्य योद्धानां बलं यत् तत्र आसीत्, तस्मात् केचन योद्धाः शत्रुणा पातिताः

ਫੇਰਿ ਅਯੋਧਨ ਮੈ ਰੁਪ ਕੈ ਅਸਿ ਲੈ ਜੀਯ ਮੈ ਪੁਨਿ ਕੋਪੁ ਭਯੋ ਹੈ ॥
फेरि अयोधन मै रुप कै असि लै जीय मै पुनि कोपु भयो है ॥

खड्गं हस्ते गृहीत्वा पुनः क्षेत्रे क्रुद्धः स्थितः

ਮਾਰਿ ਬਿਦਾਰ ਦਯੋ ਘਟ ਗਯੋ ਦਲ ਸੋ ਕਬਿ ਕੇ ਮਨ ਭਾਉ ਨਯੋ ਹੈ ॥
मारि बिदार दयो घट गयो दल सो कबि के मन भाउ नयो है ॥

(क्रोधेन सेना नश्यति) वधेन अन्ते सेना न्यूनीभवति। (एतत् स्थितिं दृष्ट्वा) कविस्य मनसि नूतनः विचारः उत्पन्नः,

ਮਾਨਹੁ ਸੂਰ ਪ੍ਰਲੈ ਕੋ ਚੜਿਯੋ ਜਲੁ ਸਾਗਰ ਕੋ ਸਬ ਸੂਕਿ ਗਯੋ ਹੈ ॥੧੪੦੫॥
मानहु सूर प्रलै को चड़ियो जलु सागर को सब सूकि गयो है ॥१४०५॥

शत्रुसैन्यं हत्वा प्रलयकाले प्रज्वलितसूर्येण शुष्कं समुद्रजलवत् न्यूनीकृतवान्।१४०५।

ਪ੍ਰਥਮੇ ਤਿਨ ਕੀ ਭੁਜ ਕਾਟਿ ਦਈ ਫਿਰ ਕੈ ਤਿਨ ਕੇ ਸਿਰ ਕਾਟਿ ਦਏ ॥
प्रथमे तिन की भुज काटि दई फिर कै तिन के सिर काटि दए ॥

प्रथमं योद्धानां बाहून् ततः शिरसा च्छिन्नवान्

ਰਥ ਬਾਜਨ ਸੂਤ ਸਮੇਤ ਸਬੈ ਕਬਿ ਸ੍ਯਾਮ ਕਹੈ ਰਨ ਬੀਚ ਛਏ ॥
रथ बाजन सूत समेत सबै कबि स्याम कहै रन बीच छए ॥

अश्वैः सह रथैः सह रथैः संग्रामे नष्टाः

ਜਿਨ ਕੀ ਸੁਖ ਕੇ ਸੰਗ ਆਯੁ ਕਟੀ ਤਿਨ ਕੀ ਲੁਥ ਜੰਬੁਕ ਗੀਧ ਖਏ ॥
जिन की सुख के संग आयु कटी तिन की लुथ जंबुक गीध खए ॥

येषां जीवनं आरामेन व्यतीतम्, तेषां शवः शृगालगृध्रैः खादिताः आसन्

ਜਿਨ ਸਤ੍ਰ ਘਨੇ ਰਨ ਮਾਝਿ ਹਨੇ ਸੋਊ ਸੰਘਰ ਮੈ ਬਿਨੁ ਪ੍ਰਾਨ ਭਏ ॥੧੪੦੬॥
जिन सत्र घने रन माझि हने सोऊ संघर मै बिनु प्रान भए ॥१४०६॥

ये योद्धा ड्रेड्रुल् युद्धे शत्रुनाशं कृतवन्तः, ते इदानीं युद्धक्षेत्रे निष्प्राणाः अभवन्।१४०६।

ਦ੍ਵਾਦਸ ਭੂਪਨ ਕੋ ਹਨਿ ਕੈ ਕਬਿ ਸ੍ਯਾਮ ਕਹੈ ਰਨ ਮੈ ਨ੍ਰਿਪ ਛਾਜਿਯੋ ॥
द्वादस भूपन को हनि कै कबि स्याम कहै रन मै न्रिप छाजियो ॥

कविः श्यामः कथयति, राजा (खरगसिंहः) एवं द्वादशराजान् हत्वा युद्धक्षेत्रे सम्मानितः भवति।

ਮਾਨਹੁ ਦੂਰ ਘਨੋ ਤਮੁ ਕੈ ਦਿਨ ਆਧਿਕ ਮੈ ਦਿਵਰਾਜ ਬਿਰਾਜਿਯੋ ॥
मानहु दूर घनो तमु कै दिन आधिक मै दिवराज बिराजियो ॥

द्वादशराजान् मारयित्वा राजा खड़गसिंहः दूरतः अन्धकारे सूर्य इव भव्यः दृश्यते

ਗਾਜਤ ਹੈ ਖੜਗੇਸ ਬਲੀ ਧੁਨਿ ਜਾ ਸੁਨਿ ਕੈ ਘਨ ਸਾਵਨ ਲਾਜਿਯੋ ॥
गाजत है खड़गेस बली धुनि जा सुनि कै घन सावन लाजियो ॥

खड़गसिंहस्य गर्जनं श्रुत्वा सावनस्य मेघाः लज्जां अनुभवन्ति

ਕਾਲ ਪ੍ਰਲੈ ਜਿਉ ਕਿਰਾਰਨ ਤੇ ਬਢਿ ਮਾਨਹੁ ਨੀਰਧ ਕੋਪ ਕੈ ਗਾਜਿਯੋ ॥੧੪੦੭॥
काल प्रलै जिउ किरारन ते बढि मानहु नीरध कोप कै गाजियो ॥१४०७॥

इदं प्रतीयते यत् तस्य तटं व्याप्य समुद्रः प्रलयकाले गर्जति स्म।१४०७।

ਅਉਰ ਕਿਤੀ ਜਦੁਬੀਰ ਚਮੂੰ ਨ੍ਰਿਪ ਇਉ ਪੁਰਖਤਿ ਦਿਖਾਇ ਭਜਾਈ ॥
अउर किती जदुबीर चमूं न्रिप इउ पुरखति दिखाइ भजाई ॥

राजा शौर्यं प्रदर्श्य यादवसेनायाः बहुभागं पलायनं कृतवान्

ਅਉਰ ਜਿਤੇ ਭਟ ਆਇ ਭਿਰੇ ਤਿਨ ਪ੍ਰਾਨਨ ਕੀ ਸਬ ਆਸ ਚੁਕਾਈ ॥
अउर जिते भट आइ भिरे तिन प्रानन की सब आस चुकाई ॥

तेन सह युद्धाय आगताः योद्धाः, तेषां जीवितस्य आशा नष्टा अभवत्

ਲੈ ਕਰ ਮੈ ਅਸਿ ਸ੍ਯਾਮ ਭਨੇ ਜਿਨ ਧਾਇ ਕੈ ਆਇ ਕੈ ਕੀਨੀ ਲਰਾਈ ॥
लै कर मै असि स्याम भने जिन धाइ कै आइ कै कीनी लराई ॥

(कविः) श्यामः कथयति यत् खड्गहस्तं धावनं च युद्धं कृतवान् ।

ਅੰਤ ਕੋ ਅੰਤ ਕੇ ਧਾਮਿ ਗਏ ਤਿਨ ਨਾਹਕ ਆਪਨੀ ਦੇਹ ਗਵਾਈ ॥੧੪੦੮॥
अंत को अंत के धामि गए तिन नाहक आपनी देह गवाई ॥१४०८॥

कविः कथयति यत् यः कश्चित् खड्गं हस्ते गृहीत्वा युद्धं कृतवान् सः मृत्युपदं प्रविश्य वृथा शरीरं नष्टवान्।1408।

ਬਹੁਰੋ ਰਨ ਮੈ ਰਿਸ ਕੈ ਦਸ ਸੈ ਗਜ ਐਤ ਤੁਰੰਗ ਚਮੂੰ ਹਨਿ ਡਾਰੀ ॥
बहुरो रन मै रिस कै दस सै गज ऐत तुरंग चमूं हनि डारी ॥

पुनः क्रुद्धः सन् सहस्रं गजान् अश्ववाहनान् च हतवान्

ਦੁਇ ਸਤਿ ਸਿਯੰਦਨ ਕਾਟਿ ਦਏ ਬਹੁ ਬੀਰ ਹਨੇ ਬਲੁ ਕੈ ਅਸਿ ਧਾਰੀ ॥
दुइ सति सियंदन काटि दए बहु बीर हने बलु कै असि धारी ॥

द्वे शतं रथं छिनत्त्वा बहून् खड्गधरान् योद्धान् |

ਬੀਸ ਹਜ਼ਾਰ ਪਦਾਤ ਹਨੇ ਦ੍ਰੁਮ ਸੇ ਗਿਰ ਹੈ ਰਨ ਭੂਮਿ ਮੰਝਾਰੀ ॥
बीस हज़ार पदात हने द्रुम से गिर है रन भूमि मंझारी ॥

विंशति सहस्राणि पदातिभिः पतितान् युद्धक्षेत्रे वृक्षवत्

ਮਾਨੋ ਹਨੂੰ ਰਿਸਿ ਰਾਵਨ ਬਾਗ ਕੀ ਮੂਲ ਹੂੰ ਤੇ ਜਰ ਮੇਖ ਉਚਾਰੀ ॥੧੪੦੯॥
मानो हनूं रिसि रावन बाग की मूल हूं ते जर मेख उचारी ॥१४०९॥

अयं दृश्यः क्रुद्धेन हनुमारेण रावणस्य उद्धृतोद्यानं स्थितम्।१४०९।

ਰਾਛਸ ਅਭ ਹੁਤੋ ਹਰਿ ਕੀ ਦਿਸਿ ਸੋ ਬਲੁ ਕੈ ਨ੍ਰਿਪ ਊਪਰ ਧਾਯੋ ॥
राछस अभ हुतो हरि की दिसि सो बलु कै न्रिप ऊपर धायो ॥

एकः अभर् नाम राक्षसः कृष्णपक्षे आसीत्

ਸਸਤ੍ਰ ਸੰਭਾਰਿ ਸਬੈ ਅਪੁਨੇ ਚਪਲਾ ਸਮ ਲੈ ਅਸਿ ਕੋਪ ਬਢਾਯੋ ॥
ससत्र संभारि सबै अपुने चपला सम लै असि कोप बढायो ॥

सः पूर्णबलेन खड़गसिंहस्य उपरि पतितः

ਗਾਜਤ ਹੀ ਬਰਖਿਯੋ ਬਰਖਾ ਸਰ ਸ੍ਯਾਮ ਕਬੀਸਰ ਯੋ ਗੁਨ ਗਾਯੋ ॥
गाजत ही बरखियो बरखा सर स्याम कबीसर यो गुन गायो ॥

श्याम कविः स्तुवन् एवं (तत्) गर्जितमात्रं बाणकुम्भं स्थापितवान्।

ਮਾਨਹੁ ਗੋਪਨ ਕੇ ਗਨ ਪੈ ਅਤਿ ਕੋਪ ਕੀਏ ਮਘਵਾ ਚਢਿ ਆਯੋ ॥੧੪੧੦॥
मानहु गोपन के गन पै अति कोप कीए मघवा चढि आयो ॥१४१०॥

शस्त्राणि धारयन् विद्युत्सदृशं खड्गं हस्ते गृहीत्वा क्रोधेन गर्जन् गोपसङ्ग्रहे इन्द्रसदृशान् बाणान् क्रुद्धान् वर्षितवान्।1410।

ਦੈਤ ਚਮੂੰ ਘਨ ਜਿਉ ਉਮਡੀ ਮਨ ਮੈ ਨ ਕਛੂ ਨ੍ਰਿਪ ਹੂੰ ਡਰੁ ਕੀਨੋ ॥
दैत चमूं घन जिउ उमडी मन मै न कछू न्रिप हूं डरु कीनो ॥

दानवबलानि मेघवत् अग्रे त्वरन्ति स्म, किन्तु राजा किञ्चित् अपि न भीतः आसीत्