महावीरः यस्य नाम चालबलसिंहः,
एकः महान् योद्धा छलबलसिंहः कवचं खड्गं च हस्ते गृहीत्वा खरागसिंहेन सह युद्धं कर्तुं अगच्छत्।१३९९।
चौपाई
यदा (ते) पञ्च योद्धाः एकत्र त्वरितम्
खड़गसिंहं च आगत्य, .
ततः खड़गसिंहः शस्त्रं गृहीतवान्
यदा एते पञ्च योद्धाः एकत्र गत्वा खरागसिंहस्य उपरि पतितवन्तः तदा खरागसिंहः स्वशस्त्राणि गृहीत्वा एतान् सर्वान् योद्धान् निर्जीवान् अकरोत्।१४००।
दोहरा
श्रीकृष्णस्य अन्ये द्वादश योद्धा शूरा महाबलाः |
द्वादश कृष्णस्य योद्धा अत्यन्तशक्तिशालिनः, ये स्वबलेन सर्वं जगत् जित्वा।1401।
स्वय्या
बलरामसिंहः, महामतीसिंहः, जगतसिंहः च खड्गैः तस्य (शत्रु) उपरि पतिताः
धनेश सिंह, कृपावत सिंह, जोबन सिंह, 1999।
जीवनसिंह, जगसिंह, सदासिंह इत्यादयः अपि अग्रे गमनम् अकरोत्
स्वस्य शक्तिं (खननकर्ता) हस्ते गृहीत्वा विरामसिंहः खरागसिंहेन सह युद्धम् आरब्धवान् ।१४०२ ।
दोहरा
तस्य सह मोहनसिंहः नाम योद्धा आसीत्
शस्त्राणि न हस्तानि च वहन् कवचेन च अलङ्कृतम्।1403।
स्वय्या
(कविः) रामः कथयति, सर्वे राजानः खड़गसिंहं महाबलं प्रति बाणं कृतवन्तः।
सर्वे राजानः स्वबाणैः पराक्रमी योद्धा खरागसिंहं प्रहारं कृतवन्तः, परन्तु सः युद्धक्षेत्रे निर्भयः पर्वत इव दृढः अभवत्
क्रोधेन तस्य मुखस्य सौन्दर्यम् अधिकं वर्धितम्, (पश्यन्) तस्य प्रतिबिम्बं, कविः (मनसि एतत्) अर्थः अस्ति।
क्रोधः तस्य मुखस्य महतीं वर्धितः इव आसीत्, तस्य क्रोधस्य प्रबलवह्ने च एते बाणाः घृतवत् कार्यं कुर्वन्ति स्म।1404।
कृष्णस्य योद्धानां बलं यत् तत्र आसीत्, तस्मात् केचन योद्धाः शत्रुणा पातिताः
खड्गं हस्ते गृहीत्वा पुनः क्षेत्रे क्रुद्धः स्थितः
(क्रोधेन सेना नश्यति) वधेन अन्ते सेना न्यूनीभवति। (एतत् स्थितिं दृष्ट्वा) कविस्य मनसि नूतनः विचारः उत्पन्नः,
शत्रुसैन्यं हत्वा प्रलयकाले प्रज्वलितसूर्येण शुष्कं समुद्रजलवत् न्यूनीकृतवान्।१४०५।
प्रथमं योद्धानां बाहून् ततः शिरसा च्छिन्नवान्
अश्वैः सह रथैः सह रथैः संग्रामे नष्टाः
येषां जीवनं आरामेन व्यतीतम्, तेषां शवः शृगालगृध्रैः खादिताः आसन्
ये योद्धा ड्रेड्रुल् युद्धे शत्रुनाशं कृतवन्तः, ते इदानीं युद्धक्षेत्रे निष्प्राणाः अभवन्।१४०६।
कविः श्यामः कथयति, राजा (खरगसिंहः) एवं द्वादशराजान् हत्वा युद्धक्षेत्रे सम्मानितः भवति।
द्वादशराजान् मारयित्वा राजा खड़गसिंहः दूरतः अन्धकारे सूर्य इव भव्यः दृश्यते
खड़गसिंहस्य गर्जनं श्रुत्वा सावनस्य मेघाः लज्जां अनुभवन्ति
इदं प्रतीयते यत् तस्य तटं व्याप्य समुद्रः प्रलयकाले गर्जति स्म।१४०७।
राजा शौर्यं प्रदर्श्य यादवसेनायाः बहुभागं पलायनं कृतवान्
तेन सह युद्धाय आगताः योद्धाः, तेषां जीवितस्य आशा नष्टा अभवत्
(कविः) श्यामः कथयति यत् खड्गहस्तं धावनं च युद्धं कृतवान् ।
कविः कथयति यत् यः कश्चित् खड्गं हस्ते गृहीत्वा युद्धं कृतवान् सः मृत्युपदं प्रविश्य वृथा शरीरं नष्टवान्।1408।
पुनः क्रुद्धः सन् सहस्रं गजान् अश्ववाहनान् च हतवान्
द्वे शतं रथं छिनत्त्वा बहून् खड्गधरान् योद्धान् |
विंशति सहस्राणि पदातिभिः पतितान् युद्धक्षेत्रे वृक्षवत्
अयं दृश्यः क्रुद्धेन हनुमारेण रावणस्य उद्धृतोद्यानं स्थितम्।१४०९।
एकः अभर् नाम राक्षसः कृष्णपक्षे आसीत्
सः पूर्णबलेन खड़गसिंहस्य उपरि पतितः
श्याम कविः स्तुवन् एवं (तत्) गर्जितमात्रं बाणकुम्भं स्थापितवान्।
शस्त्राणि धारयन् विद्युत्सदृशं खड्गं हस्ते गृहीत्वा क्रोधेन गर्जन् गोपसङ्ग्रहे इन्द्रसदृशान् बाणान् क्रुद्धान् वर्षितवान्।1410।
दानवबलानि मेघवत् अग्रे त्वरन्ति स्म, किन्तु राजा किञ्चित् अपि न भीतः आसीत्