रामः सीतायाः विवाहं कृत्वा गृहम् आगतः।
रामसीतायाः विवाहानन्तरं विभिन्नदेशेभ्यः अभिनन्दनसन्देशाः प्राप्ताः, यदा ते स्वगृहं प्रत्यागतवन्तः।१५८।
सर्वत्र बहु उत्साहः आसीत् ।
सर्वतः उत्साहस्य वातावरणं आसीत्, पुत्रत्रयस्य विवाहस्य उत्सवस्य व्यवस्था अपि क्रियमाणा आसीत् ।
अपर ताल मृदङ्गा च क्रीडन्ति स्म ।
समन्ततः ढोलाः नानासुरैः प्रतिध्वनिताः, बहवः नर्तकसङ्घाः नृत्यं कर्तुं आरब्धवन्तः।१५९।
अश्वसेनायाः योद्धाः अलङ्कारैः सह गच्छन्ति स्म ।
कवचविभूषिताः योद्धा यौवनसैनिकाः अग्रे गच्छन्ति स्म ।
राजा दशरथस्य द्वारं प्राप्तवान् आसीत्
एते सर्वे महारथाः धनुर्धराः आगत्य दस्रथस्य राज्ञः द्वारे स्थिताः।160।
अपरं हि ताल ('युद्ध') मुचङ्ग च क्रीडन्ति स्म ।
बहुविधाः वाद्याः प्रतिध्वनिताः, ढोलस्य सुरीलाः शब्दाः च श्रूयन्ते स्म ।
वेश्या: गीतानि गायन्ति स्म
ऊर्जिताः स्त्रियः गातुं आरब्धवन्तः, नेत्रयोः नृत्यं कृत्वा ताडनं कृत्वा स्वस्य आनन्दं प्रकाशयितुं च प्रवृत्ताः।161।
याचकानां धनस्य इच्छा नासीत् ।
याचकानां धनकामना नासीत् यतः सुवर्णदानं प्रवाहवत् प्रवहति स्म ।
(यदि कश्चित्) एकं वस्तु याचयितुम् आगतः
यश्चैकं याचते स विंशति द्रव्यैः स्वगृहं प्रत्यागच्छति स्म।162।
रामचन्द्रः पूर्णवैभवेन चलन् आसीत् । (ते एवम् इव भासन्ते स्म)
वसन्तऋतौ प्रफुल्लितपुष्पाणि इव वनेषु क्रीडन्तः दसरथस्य पुत्राः ।
तस्य शरीरे केसरः एवं अलङ्कृतः आसीत्
अङ्गेषु प्रोक्तं कुङ्कुमं हृदयं कृत्वा आनन्दं स्रवति इव।163।
सः स्वस्य अमितचतुरङ्गीसेनाम् एवम् अलङ्कृतवान् आसीत्
गङ्गायाः प्रस्रवः इव असीमचतुर्गुणं सैन्यं सङ्गृह्णन्ति।