श्री दसम् ग्रन्थः

पुटः - 216


ਰਾਮ ਸੀਆ ਬਰ ਕੈ ਘਰਿ ਆਏ ॥
राम सीआ बर कै घरि आए ॥

रामः सीतायाः विवाहं कृत्वा गृहम् आगतः।

ਦੇਸ ਬਿਦੇਸਨ ਹੋਤ ਬਧਾਏ ॥੧੫੮॥
देस बिदेसन होत बधाए ॥१५८॥

रामसीतायाः विवाहानन्तरं विभिन्नदेशेभ्यः अभिनन्दनसन्देशाः प्राप्ताः, यदा ते स्वगृहं प्रत्यागतवन्तः।१५८।

ਜਹ ਤਹ ਹੋਤ ਉਛਾਹ ਅਪਾਰੂ ॥
जह तह होत उछाह अपारू ॥

सर्वत्र बहु उत्साहः आसीत् ।

ਤਿਹੂੰ ਸੁਤਨ ਕੋ ਬਯਾਹ ਬਿਚਾਰੂ ॥
तिहूं सुतन को बयाह बिचारू ॥

सर्वतः उत्साहस्य वातावरणं आसीत्, पुत्रत्रयस्य विवाहस्य उत्सवस्य व्यवस्था अपि क्रियमाणा आसीत् ।

ਬਾਜਤ ਤਾਲ ਮ੍ਰਿਦੰਗ ਅਪਾਰੰ ॥
बाजत ताल म्रिदंग अपारं ॥

अपर ताल मृदङ्गा च क्रीडन्ति स्म ।

ਨਾਚਤ ਕੋਟਨ ਕੋਟ ਅਖਾਰੰ ॥੧੫੯॥
नाचत कोटन कोट अखारं ॥१५९॥

समन्ततः ढोलाः नानासुरैः प्रतिध्वनिताः, बहवः नर्तकसङ्घाः नृत्यं कर्तुं आरब्धवन्तः।१५९।

ਬਨਿ ਬਨਿ ਬੀਰ ਪਖਰੀਆ ਚਲੇ ॥
बनि बनि बीर पखरीआ चले ॥

अश्वसेनायाः योद्धाः अलङ्कारैः सह गच्छन्ति स्म ।

ਜੋਬਨਵੰਤ ਸਿਪਾਹੀ ਭਲੇ ॥
जोबनवंत सिपाही भले ॥

कवचविभूषिताः योद्धा यौवनसैनिकाः अग्रे गच्छन्ति स्म ।

ਭਏ ਜਾਇ ਇਸਥਤ ਨ੍ਰਿਪ ਦਰ ਪਰ ॥
भए जाइ इसथत न्रिप दर पर ॥

राजा दशरथस्य द्वारं प्राप्तवान् आसीत्

ਮਹਾਰਥੀ ਅਰੁ ਮਹਾ ਧਨੁਰਧਰ ॥੧੬੦॥
महारथी अरु महा धनुरधर ॥१६०॥

एते सर्वे महारथाः धनुर्धराः आगत्य दस्रथस्य राज्ञः द्वारे स्थिताः।160।

ਬਾਜਤ ਜੰਗ ਮੁਚੰਗ ਅਪਾਰੰ ॥
बाजत जंग मुचंग अपारं ॥

अपरं हि ताल ('युद्ध') मुचङ्ग च क्रीडन्ति स्म ।

ਢੋਲ ਮ੍ਰਿਦੰਗ ਸੁਰੰਗ ਸੁਧਾਰੰ ॥
ढोल म्रिदंग सुरंग सुधारं ॥

बहुविधाः वाद्याः प्रतिध्वनिताः, ढोलस्य सुरीलाः शब्दाः च श्रूयन्ते स्म ।

ਗਾਵਤ ਗੀਤ ਚੰਚਲਾ ਨਾਰੀ ॥
गावत गीत चंचला नारी ॥

वेश्या: गीतानि गायन्ति स्म

ਨੈਨ ਨਚਾਇ ਬਜਾਵਤ ਤਾਰੀ ॥੧੬੧॥
नैन नचाइ बजावत तारी ॥१६१॥

ऊर्जिताः स्त्रियः गातुं आरब्धवन्तः, नेत्रयोः नृत्यं कृत्वा ताडनं कृत्वा स्वस्य आनन्दं प्रकाशयितुं च प्रवृत्ताः।161।

ਭਿਛਕਨ ਹਵਸ ਨ ਧਨ ਕੀ ਰਹੀ ॥
भिछकन हवस न धन की रही ॥

याचकानां धनस्य इच्छा नासीत् ।

ਦਾਨ ਸ੍ਵਰਨ ਸਰਤਾ ਹੁਇ ਬਹੀ ॥
दान स्वरन सरता हुइ बही ॥

याचकानां धनकामना नासीत् यतः सुवर्णदानं प्रवाहवत् प्रवहति स्म ।

ਏਕ ਬਾਤ ਮਾਗਨ ਕਉ ਆਵੈ ॥
एक बात मागन कउ आवै ॥

(यदि कश्चित्) एकं वस्तु याचयितुम् आगतः

ਬੀਸਕ ਬਾਤ ਘਰੈ ਲੈ ਜਾਵੈ ॥੧੬੨॥
बीसक बात घरै लै जावै ॥१६२॥

यश्चैकं याचते स विंशति द्रव्यैः स्वगृहं प्रत्यागच्छति स्म।162।

ਬਨਿ ਬਨਿ ਚਲਤ ਭਏ ਰਘੁਨੰਦਨ ॥
बनि बनि चलत भए रघुनंदन ॥

रामचन्द्रः पूर्णवैभवेन चलन् आसीत् । (ते एवम् इव भासन्ते स्म)

ਫੂਲੇ ਪੁਹਪ ਬਸੰਤ ਜਾਨੁ ਬਨ ॥
फूले पुहप बसंत जानु बन ॥

वसन्तऋतौ प्रफुल्लितपुष्पाणि इव वनेषु क्रीडन्तः दसरथस्य पुत्राः ।

ਸੋਭਤ ਕੇਸਰ ਅੰਗਿ ਡਰਾਯੋ ॥
सोभत केसर अंगि डरायो ॥

तस्य शरीरे केसरः एवं अलङ्कृतः आसीत्

ਆਨੰਦ ਹੀਏ ਉਛਰ ਜਨ ਆਯੋ ॥੧੬੩॥
आनंद हीए उछर जन आयो ॥१६३॥

अङ्गेषु प्रोक्तं कुङ्कुमं हृदयं कृत्वा आनन्दं स्रवति इव।163।

ਸਾਜਤ ਭਏ ਅਮਿਤ ਚਤੁਰੰਗਾ ॥
साजत भए अमित चतुरंगा ॥

सः स्वस्य अमितचतुरङ्गीसेनाम् एवम् अलङ्कृतवान् आसीत्

ਉਮਡ ਚਲਤ ਜਿਹ ਬਿਧਿ ਕਰਿ ਗੰਗਾ ॥
उमड चलत जिह बिधि करि गंगा ॥

गङ्गायाः प्रस्रवः इव असीमचतुर्गुणं सैन्यं सङ्गृह्णन्ति।