एतां वार्तां श्रुत्वा स महादुःखेन शिरः पृथिव्यां क्षिपत्।।440।
BACHHITTAR NATAK इत्यस्मिन् रामावतारे कुम्भकरणस्य वधः इति अध्यायस्य समाप्तिः
अधुना त्रिमुण्डेन सह युद्धस्य वर्णनं आरभ्यते :
रसावल स्तन्जा
(ततः रावणः) त्रिमुण्डं राक्षसं प्रेषितवान्
अथ रावणः प्रेषितवान् त्रिमुण्ड् राक्षसं सेनामुख्यम् |
(सः) युद्धवर्णं धारयन् योद्धा आसीत्
चित्रवत् अद्वितीयः स योद्धा परमक्रोधस्य राक्षसः।४४१।
मार लौ, मार लौ, वदन्
हन्तु हन्तु इति उद्घोषयित्वा बाणप्रवाहं विसृजति स्म ।
(तस्य पुरतः) हनुमान् क्रोधः
महाक्रोधः हनुमान् दृढपादेन युद्धक्षेत्रे स्थितः।।४४२।।
(हनुमानः त्रिमुण्डस्य हस्तात् खड्गं हृतवान्)।
हनुमान् तस्य खड्गं गृहीत्वा तेनैव कण्ठे प्रहारं कृतवान् ।
(एवं) षड्नेत्रं (त्रिमुन्द) हतम्।
स षड्नेत्रो निहतो यं दृष्ट्वा देवाः आकाशे स्मितवन्तः।।443।।
BACHITTAR NATAK इत्यस्मिन् रामावतारे त्रिमुण्डस्य वधः इति अध्यायस्य समाप्तिः।
अधुना मन्त्री महोदरेण सह युद्धवर्णनं आरभत :
रसावल स्तन्जा
लङ्काधिपः (रावण) श्रुतवान् (त्रिमुन्दस्य मृत्युः)।
रावणः श्रुत्वा योद्धानां विनाशस्य वार्ताम् अत्यन्तं पीडितः ललाटं धारयति स्म ।
(ततः) मद्यपानं कृतवान्
(तस्य पीडां विस्मर्तुं) सः अभिमानेन मद्यं पिबति स्म।४४४।
दृढतया धनुः आकृष्य
धनुर्कर्षणध्वनिः, बाणवृष्टिः च ।
धैर्यवान् योद्धाश्च
महोदरादयः धीरा योद्धा खड्गधारिणः क्षमया दृढतया स्थिताः।४४५।
मोहिनी स्तन्जा
तत्र डुलन्तानां ढोलानां ध्वनिः भवति।
कवचाः ढोल इव ध्वनिं कुर्वन्ति स्म, तत्र युद्धस्य व्याकुलं वातावरणं श्रूयते स्म
नफिरी उच्चैः ध्वनिं करोति।
पञ्चानां शब्देन चतुर्दिशः पूरितः, भिन्नवर्णानां लघुजङ्घनाः च ध्वनितवन्तः।४४६।
अतिप्रवाहिताः तरङ्गाः प्रतिध्वनन्ति, .
सावनमासे मेघान् दृष्ट्वा मयूरसमूहस्य अनुनादः इव केतलीध्वनिः ध्वनितवान्
पक्षिणः अश्वाः प्लवन्ति, २.
कवचश्वः प्लुतः युद्धे च योद्धा मग्नाः।४४७।
महादन्ताः महादन्ताः भ्रमन्ति, ।
कूपदन्ताः गजाः मत्ताः अभवन्, भयङ्करमूर्छियुधाः नृत्यन्ति स्म
समग्रं सेना उद्घोषयन्ती आगता अस्ति
सर्वबलानां गतिः आसीत्, गोबः तान् आकाशात् ददृशुः।।४४८।।
स्थिराः योद्धाः पतन्ति, .
अतिकठोरयोद्धानां प्रहाराः सह्यन्ते योद्धाः रणक्षेत्रे पतन्ति रक्तधारायां प्रवहन्ति च
व्रणं कृत्वा एव घेर्णी खादति पतति च ।
क्षतयोधाः वृत्ताश्चरन्ति अधोमुखाः पृथिव्यां पतन्ति।।४४९।।
क्रोधेन छिन्दन्ति ये न शक्यन्ते,
महता क्रोधेन परान् हन्ति गच्छन्ति च हन्ति निष्ठा योद्धा स्मितं कृत्वा शस्त्राणि कठिनं कुर्वन्ति
योद्धा गृह्यन्ते क्रोधायुताः,
क्रुद्धाः च योद्धान् मथयन्ति परक्रोधं च उत्थापयन्ति।४५०।