श्री दसम् ग्रन्थः

पुटः - 246


ਹਣੇ ਭੂਮ ਮਾਥੰ ॥੪੪੦॥
हणे भूम माथं ॥४४०॥

एतां वार्तां श्रुत्वा स महादुःखेन शिरः पृथिव्यां क्षिपत्।।440।

ਇਤਿ ਸ੍ਰੀ ਬਚਿਤ੍ਰ ਨਾਟਕੇ ਰਾਮਵਤਾਰ ਕੁੰਭਕਰਨ ਬਧਹਿ ਧਯਾਇ ਸਮਾਪਤਮ ਸਤੁ ॥
इति स्री बचित्र नाटके रामवतार कुंभकरन बधहि धयाइ समापतम सतु ॥

BACHHITTAR NATAK इत्यस्मिन् रामावतारे कुम्भकरणस्य वधः इति अध्यायस्य समाप्तिः

ਅਥ ਤ੍ਰਿਮੁੰਡ ਜੁਧ ਕਥਨੰ ॥
अथ त्रिमुंड जुध कथनं ॥

अधुना त्रिमुण्डेन सह युद्धस्य वर्णनं आरभ्यते :

ਰਸਾਵਲ ਛੰਦ ॥
रसावल छंद ॥

रसावल स्तन्जा

ਪਠਯੋ ਤੀਨ ਮੁੰਡੰ ॥
पठयो तीन मुंडं ॥

(ततः रावणः) त्रिमुण्डं राक्षसं प्रेषितवान्

ਚਲਯੋ ਸੈਨ ਝੁੰਡੰ ॥
चलयो सैन झुंडं ॥

अथ रावणः प्रेषितवान् त्रिमुण्ड् राक्षसं सेनामुख्यम् |

ਕ੍ਰਿਤੀ ਚਿਤ੍ਰ ਜੋਧੀ ॥
क्रिती चित्र जोधी ॥

(सः) युद्धवर्णं धारयन् योद्धा आसीत्

ਮੰਡੇ ਪਰਮ ਕ੍ਰੋਧੀ ॥੪੪੧॥
मंडे परम क्रोधी ॥४४१॥

चित्रवत् अद्वितीयः स योद्धा परमक्रोधस्य राक्षसः।४४१।

ਬਕੈਂ ਮਾਰ ਮਾਰੰ ॥
बकैं मार मारं ॥

मार लौ, मार लौ, वदन्

ਤਜੈ ਬਾਣ ਧਾਰੰ ॥
तजै बाण धारं ॥

हन्तु हन्तु इति उद्घोषयित्वा बाणप्रवाहं विसृजति स्म ।

ਹਨੂਮੰਤ ਕੋਪੇ ॥
हनूमंत कोपे ॥

(तस्य पुरतः) हनुमान् क्रोधः

ਰਣੰ ਪਾਇ ਰੋਪੇ ॥੪੪੨॥
रणं पाइ रोपे ॥४४२॥

महाक्रोधः हनुमान् दृढपादेन युद्धक्षेत्रे स्थितः।।४४२।।

ਅਸੰ ਛੀਨ ਲੀਨੋ ॥
असं छीन लीनो ॥

(हनुमानः त्रिमुण्डस्य हस्तात् खड्गं हृतवान्)।

ਤਿਸੀ ਕੰਠਿ ਦੀਨੋ ॥
तिसी कंठि दीनो ॥

हनुमान् तस्य खड्गं गृहीत्वा तेनैव कण्ठे प्रहारं कृतवान् ।

ਹਨਯੋ ਖਸਟ ਨੈਣੰ ॥
हनयो खसट नैणं ॥

(एवं) षड्नेत्रं (त्रिमुन्द) हतम्।

ਹਸੇ ਦੇਵ ਗੈਣੰ ॥੪੪੩॥
हसे देव गैणं ॥४४३॥

स षड्नेत्रो निहतो यं दृष्ट्वा देवाः आकाशे स्मितवन्तः।।443।।

ਇਤਿ ਸ੍ਰੀ ਬਚਿਤ੍ਰ ਨਾਟਕ ਰਾਮਵਤਾਰ ਤ੍ਰਿਮੁੰਡ ਬਧਹ ਧਯਾਇ ਸਮਾਪਤਮ ਸਤੁ ॥
इति स्री बचित्र नाटक रामवतार त्रिमुंड बधह धयाइ समापतम सतु ॥

BACHITTAR NATAK इत्यस्मिन् रामावतारे त्रिमुण्डस्य वधः इति अध्यायस्य समाप्तिः।

ਅਥ ਮਹੋਦਰ ਮੰਤ੍ਰੀ ਜੁਧ ਕਥਨੰ ॥
अथ महोदर मंत्री जुध कथनं ॥

अधुना मन्त्री महोदरेण सह युद्धवर्णनं आरभत :

ਰਸਾਵਲ ਛੰਦ ॥
रसावल छंद ॥

रसावल स्तन्जा

ਸੁਣਯੋ ਲੰਕ ਨਾਥੰ ॥
सुणयो लंक नाथं ॥

लङ्काधिपः (रावण) श्रुतवान् (त्रिमुन्दस्य मृत्युः)।

ਧੁਣੇ ਸਰਬ ਮਾਥੰ ॥
धुणे सरब माथं ॥

रावणः श्रुत्वा योद्धानां विनाशस्य वार्ताम् अत्यन्तं पीडितः ललाटं धारयति स्म ।

ਕਰਯੋ ਮਦ ਪਾਣੰ ॥
करयो मद पाणं ॥

(ततः) मद्यपानं कृतवान्

ਭਰੇ ਬੀਰ ਮਾਣੰ ॥੪੪੪॥
भरे बीर माणं ॥४४४॥

(तस्य पीडां विस्मर्तुं) सः अभिमानेन मद्यं पिबति स्म।४४४।

ਮਹਿਖੁਆਸ ਕਰਖੈਂ ॥
महिखुआस करखैं ॥

दृढतया धनुः आकृष्य

ਸਰੰਧਾਰ ਬਰਖੈਂ ॥
सरंधार बरखैं ॥

धनुर्कर्षणध्वनिः, बाणवृष्टिः च ।

ਮਹੋਦ੍ਰਾਦਿ ਵੀਰੰ ॥
महोद्रादि वीरं ॥

धैर्यवान् योद्धाश्च

ਹਠੇ ਖਗ ਧੀਰੰ ॥੪੪੫॥
हठे खग धीरं ॥४४५॥

महोदरादयः धीरा योद्धा खड्गधारिणः क्षमया दृढतया स्थिताः।४४५।

ਮੋਹਣੀ ਛੰਦ ॥
मोहणी छंद ॥

मोहिनी स्तन्जा

ਢਲ ਹਲ ਸੁਢਲੀ ਢੋਲਾਣੰ ॥
ढल हल सुढली ढोलाणं ॥

तत्र डुलन्तानां ढोलानां ध्वनिः भवति।

ਰਣ ਰੰਗ ਅਭੰਗ ਕਲੋਲਾਣੰ ॥
रण रंग अभंग कलोलाणं ॥

कवचाः ढोल इव ध्वनिं कुर्वन्ति स्म, तत्र युद्धस्य व्याकुलं वातावरणं श्रूयते स्म

ਭਰਣੰਕ ਸੁ ਨਦੰ ਨਾਫੀਰੰ ॥
भरणंक सु नदं नाफीरं ॥

नफिरी उच्चैः ध्वनिं करोति।

ਬਰਣੰਕਸੁ ਬਜੇ ਮਜੀਰੰ ॥੪੪੬॥
बरणंकसु बजे मजीरं ॥४४६॥

पञ्चानां शब्देन चतुर्दिशः पूरितः, भिन्नवर्णानां लघुजङ्घनाः च ध्वनितवन्तः।४४६।

ਭਰਣੰਕਸੁ ਭੇਰੀ ਘੋਰਾਣੰ ॥
भरणंकसु भेरी घोराणं ॥

अतिप्रवाहिताः तरङ्गाः प्रतिध्वनन्ति, .

ਜਣੁ ਸਾਵਣ ਭਾਦੋ ਮੋਰਾਣੰ ॥
जणु सावण भादो मोराणं ॥

सावनमासे मेघान् दृष्ट्वा मयूरसमूहस्य अनुनादः इव केतलीध्वनिः ध्वनितवान्

ਉਛਲੀਏ ਪ੍ਰਖਰੇ ਪਾਵੰਗੰ ॥
उछलीए प्रखरे पावंगं ॥

पक्षिणः अश्वाः प्लवन्ति, २.

ਮਚੇ ਜੁਝਾਰੇ ਜੋਧੰਗੰ ॥੪੪੭॥
मचे जुझारे जोधंगं ॥४४७॥

कवचश्वः प्लुतः युद्धे च योद्धा मग्नाः।४४७।

ਸਿੰਧੁਰੀਏ ਸੁੰਡੀ ਦੰਤਾਲੇ ॥
सिंधुरीए सुंडी दंताले ॥

महादन्ताः महादन्ताः भ्रमन्ति, ।

ਨਚੇ ਪਖਰੀਏ ਮੁਛਾਲੇ ॥
नचे पखरीए मुछाले ॥

कूपदन्ताः गजाः मत्ताः अभवन्, भयङ्करमूर्छियुधाः नृत्यन्ति स्म

ਓਰੜੀਏ ਸਰਬੰ ਸੈਣਾਯੰ ॥
ओरड़ीए सरबं सैणायं ॥

समग्रं सेना उद्घोषयन्ती आगता अस्ति

ਦੇਖੰਤ ਸੁ ਦੇਵੰ ਗੈਣਾਯੰ ॥੪੪੮॥
देखंत सु देवं गैणायं ॥४४८॥

सर्वबलानां गतिः आसीत्, गोबः तान् आकाशात् ददृशुः।।४४८।।

ਝਲੈ ਅਵਝੜੀਯੰ ਉਝਾੜੰ ॥
झलै अवझड़ीयं उझाड़ं ॥

स्थिराः योद्धाः पतन्ति, .

ਰਣ ਉਠੈ ਬੈਹੈਂ ਬਬਾੜੰ ॥
रण उठै बैहैं बबाड़ं ॥

अतिकठोरयोद्धानां प्रहाराः सह्यन्ते योद्धाः रणक्षेत्रे पतन्ति रक्तधारायां प्रवहन्ति च

ਘੈ ਘੁਮੇ ਘਾਯੰ ਅਘਾਯੰ ॥
घै घुमे घायं अघायं ॥

व्रणं कृत्वा एव घेर्णी खादति पतति च ।

ਭੂਅ ਡਿਗੇ ਅਧੋ ਅਧਾਯੰ ॥੪੪੯॥
भूअ डिगे अधो अधायं ॥४४९॥

क्षतयोधाः वृत्ताश्चरन्ति अधोमुखाः पृथिव्यां पतन्ति।।४४९।।

ਰਿਸ ਮੰਡੈ ਛੰਡੈ ਅਉ ਛੰਡੈ ॥
रिस मंडै छंडै अउ छंडै ॥

क्रोधेन छिन्दन्ति ये न शक्यन्ते,

ਹਠਿ ਹਸੈ ਕਸੈ ਕੋ ਅੰਡੈ ॥
हठि हसै कसै को अंडै ॥

महता क्रोधेन परान् हन्ति गच्छन्ति च हन्ति निष्ठा योद्धा स्मितं कृत्वा शस्त्राणि कठिनं कुर्वन्ति

ਰਿਸ ਬਾਹੈਂ ਗਾਹੈਂ ਜੋਧਾਣੰ ॥
रिस बाहैं गाहैं जोधाणं ॥

योद्धा गृह्यन्ते क्रोधायुताः,

ਰਣ ਹੋਹੈਂ ਜੋਹੈਂ ਕ੍ਰੋਧਾਣੰ ॥੪੫੦॥
रण होहैं जोहैं क्रोधाणं ॥४५०॥

क्रुद्धाः च योद्धान् मथयन्ति परक्रोधं च उत्थापयन्ति।४५०।