दोहिरा
'यदि वयं भविष्यद्वादिना मिथ्यासाक्ष्यं कृतवन्तः स्मः।
वयं खड्गैः अपि आत्महत्यां कुर्मः स्मः।(7)
चौपाई
(बालाः अवदन्) त्वया नबीं किमपि न उक्तम्।
'भवता नबीविरुद्धं किमपि न उक्तम्, भवतः धनं निपीडयितुं अस्माभिः एतत् कल्पितम्।'
अधुना अस्मान् बहु धनं ददातु,
'अधुना अस्मान् बहु धनं देहि अन्यथा वयं त्वां हन्ति।'(8)
दोहिरा
'पेशावरनगरे एतादृशाः बहवः जनाः पूर्वमेव दोषं कृतवन्तः,
'तां च दरिद्रान् परिणमयत्।'(9)
चौपाई
(यदा) प्यादाः एतद् वचनं श्रुत्वा,
तत् सर्वं शृण्वन्तः गुप्तचराः तान् मृषावादिनः इति लेबलं कृतवन्तः ।
सः तान् गृहात् बहिः निष्कास्य गृहीतवान्
गृहाद् बहिः निष्कास्य बद्धवन्तः।(10)
दोहिरा
मुष्टिभिः जूताभिः ताडिताः, २.
बद्धश्च वीथिषु बहिः नीताः।(11)
चौपाई
ते तान् बद्ध्वा तत्र नीतवन्तः
ते तान् कर्षन्ति स्म यत्र मोहबतखानः उपविष्टः आसीत् ।
नवाबः जूताः (तस्मात् अपि महिलायाः) आग्रहं कृतवान् ।
तस्याः स्त्रियाः माध्यमेन खानः तान् ताडितवान् ततः ते खेदं प्रकटितवन्तः।(l2)
ते जूताप्रहारेन मृताः।
जूताभिः ताडनैः मृताः, धारायां च क्षिप्ताः ।
अस्मिन् विषये सर्वे तुर्काः मौनं कृतवन्तः ।
अनेन सर्वे मुसलमाना: शान्तिपूर्णाः अभवन्, कदापि कोऽपि शरीरस्य दोषः न स्थापितः ।(१३)
दोहिरा
ततो ब्राह्मणपुरोहितान् आमन्त्र्य वरवृष्टिं कृतवती |
एतादृशेन चृतरेण सा महिला मुस्लिमपुरोहितानाम् जूताभिः ताडनं कृतवती ।(१४)
चौपाई
ततः परं मुल्लाने मौनम् अस्ति ।
ततः परं मुस्लिमपुरोहिताः धैर्यं प्राप्य कदापि कलहं न कृतवन्तः ।
ते हिन्दुजनाः यत् वदन्ति स्म तत् कुर्वन्ति स्म
हिन्दुनां इच्छानुसारं कार्यं कुर्वन्ति स्म, कदापि कस्यापि शरीरस्य मिथ्यादोषं न कुर्वन्ति स्म।(l5)(1)
राजमन्त्रिणां शुभचृतारसंवादस्य नवनवतितमः दृष्टान्तः, आशीर्वादेन सम्पन्नः। (९९)(१८४३) २.
चौपाई
रोपरनगरे रूपेश्वरः नाम महान् राजा आसीत् ।
रोपार्-नगरे एकः उदारः राजः नाम आसीत्
तस्य गृहे चित्रा कुआरी नाम राज्ञी आसीत् ।
रूपेश्वर । चित्तरकुंवरः तस्य रानीषु अन्यतमः आसीत्; तस्याः इव सुन्दरः कश्चित् लोके नासीत्।(1)
लङ्कातः एकः विशालकायः आगतः
लङ्कायाः (देशात्) एकः पिशाचः तस्याः सौन्दर्येन मुग्धः आगतः।
सः मनसि अतीव प्रसन्नः अभवत् ।
सः तां प्रति पतितः, तया विना न जीविष्यामि इति सः अनुभवति स्म ।(२)
ततः सः अनेकान् मन्त्रिणः आहूतवान्
सः कतिपयान् भिक्षुकान् आहूय तान् केचन आकर्षणानि कर्तुं प्रेरितवान् ।
तत्र एकः मुल्ला गतः।
तत्र अपि एकः मौलाना (मुस्लिम पुरोहितः) आगत्य किञ्चित् मंत्रं कृतवान्।(3)
तदा विशालकाय अवसरः प्राप्तः।
यदा पिशाचः अवसरं प्राप्तवान् तदा सः स्वस्य प्रासादस्य उपरि प्रासादं चिनोति स्म
अन्येन च हस्तेन तं (मुल्ला) गृहीतवान्।
हस्तेन परेन च तं (मौलानं) अन्तः धक्कायत्।( ४) ।
दोहिरा
सः छतम् उपरि धक्कायन् एकस्य स्तम्भस्य उपरि स्थापयति स्म,
एवं च मौलानं हत्वा मृत्युक्षेत्रं प्रति प्रेषितवान्।(5)
चौपाई
ततः अन्यः बालकः तत्र आगतः।
ततः अन्यः मौलानः आगतः। तं पादौ धारयन् तं निपातितवान्।
(ततः) अन्यः तृतीयः मुलानः आगतः।
तृतीयोऽपि आगतः, यत् सः नदीयां क्षिप्तवान्।(6)
तदा तत्र गच्छन्ती एका महिला आगता।
तत्रागत्य स्त्रियं तं प्रशंसति स्म मुहुर्मुहुः ।
तस्मै (विशालकाय) नानाविधं भोजनं दत्तम्
मधुरभोजनेन मद्येन च सा पिशाचं प्रसादयत्।(7)
तस्याः (गृहे) नित्यं दहेजं ददाति स्म
सा प्रतिदिनं झाडनाय तत्र आगत्य तं सान्त्वयति स्म।
एकदा बेमानी उपविष्टा।
एकदा सा विषादिता उपविष्टायां पिशाचः पृष्टवान्।(8)
अस्मत् किमपि न खादसि न पिबसि
'अस्माकं गृहे त्वं न खादसि न पिबसि, केवलं अस्मान् सेवसे एव।'