श्री दसम् ग्रन्थः

पुटः - 940


ਦੋਹਰਾ ॥
दोहरा ॥

दोहिरा

ਜੋ ਹੌ ਕਛੂ ਮੁਹੰਮਦਹਿ ਮੁਖ ਤੈ ਕਾਢੋ ਗਾਰਿ ॥
जो हौ कछू मुहंमदहि मुख तै काढो गारि ॥

'यदि वयं भविष्यद्वादिना मिथ्यासाक्ष्यं कृतवन्तः स्मः।

ਤੋ ਮੈ ਆਪਨ ਆਪ ਹੀ ਮਰੋ ਕਟਾਰੀ ਮਾਰਿ ॥੭॥
तो मै आपन आप ही मरो कटारी मारि ॥७॥

वयं खड्गैः अपि आत्महत्यां कुर्मः स्मः।(7)

ਚੌਪਈ ॥
चौपई ॥

चौपाई

ਤੈ ਨਹਿ ਕਛੂ ਨਬੀ ਕੋ ਕਹਿਯੋ ॥
तै नहि कछू नबी को कहियो ॥

(बालाः अवदन्) त्वया नबीं किमपि न उक्तम्।

ਧਨ ਕੇ ਹੇਤ ਤੋਹਿ ਹਮ ਗਹਿਯੋ ॥
धन के हेत तोहि हम गहियो ॥

'भवता नबीविरुद्धं किमपि न उक्तम्, भवतः धनं निपीडयितुं अस्माभिः एतत् कल्पितम्।'

ਅਧਿਕ ਦਰਬੁ ਅਬ ਹੀ ਮੁਹਿ ਦੀਜੈ ॥
अधिक दरबु अब ही मुहि दीजै ॥

अधुना अस्मान् बहु धनं ददातु,

ਨਾਤਰ ਮੀਚ ਮੂੰਡਿ ਪੈ ਲੀਜੈ ॥੮॥
नातर मीच मूंडि पै लीजै ॥८॥

'अधुना अस्मान् बहु धनं देहि अन्यथा वयं त्वां हन्ति।'(8)

ਦੋਹਰਾ ॥
दोहरा ॥

दोहिरा

ਹਮ ਬਹੁ ਲੋਗ ਪਿਸੌਰ ਕੇ ਇਨੀ ਤੁਹਮਤਨ ਸਾਥ ॥
हम बहु लोग पिसौर के इनी तुहमतन साथ ॥

'पेशावरनगरे एतादृशाः बहवः जनाः पूर्वमेव दोषं कृतवन्तः,

ਧਨੀ ਕਰੈ ਨਿਧਨੀ ਘਨੇ ਹ੍ਵੈ ਹ੍ਵੈ ਗਏ ਅਨਾਥ ॥੯॥
धनी करै निधनी घने ह्वै ह्वै गए अनाथ ॥९॥

'तां च दरिद्रान् परिणमयत्।'(9)

ਚੌਪਈ ॥
चौपई ॥

चौपाई

ਯੌ ਸੁਨਿ ਬਚਨ ਪਯਾਦਨੁ ਪਾਯੋ ॥
यौ सुनि बचन पयादनु पायो ॥

(यदा) प्यादाः एतद् वचनं श्रुत्वा,

ਵੇਈ ਸਭ ਝੂਠੇ ਠਹਿਰਾਯੋ ॥
वेई सभ झूठे ठहिरायो ॥

तत् सर्वं शृण्वन्तः गुप्तचराः तान् मृषावादिनः इति लेबलं कृतवन्तः ।

ਗ੍ਰਿਹ ਤੇ ਨਿਕਸਿ ਤਿਨੈ ਗਹਿ ਲੀਨੋ ॥
ग्रिह ते निकसि तिनै गहि लीनो ॥

सः तान् गृहात् बहिः निष्कास्य गृहीतवान्

ਸਭਹਿਨ ਕੀ ਮੁਸਕੈ ਕਸਿ ਦੀਨੋ ॥੧੦॥
सभहिन की मुसकै कसि दीनो ॥१०॥

गृहाद् बहिः निष्कास्य बद्धवन्तः।(10)

ਦੋਹਰਾ ॥
दोहरा ॥

दोहिरा

ਲਾਤ ਮੁਸਟ ਕੁਰਰੇ ਘਨੇ ਬਰਸੀ ਪਨ੍ਰਹੀ ਅਪਾਰ ॥
लात मुसट कुररे घने बरसी पन्रही अपार ॥

मुष्टिभिः जूताभिः ताडिताः, २.

ਦੈ ਮੁਸਕਨ ਕੌ ਲੈ ਚਲੇ ਹੇਰਤੁ ਲੋਕ ਹਜਾਰ ॥੧੧॥
दै मुसकन कौ लै चले हेरतु लोक हजार ॥११॥

बद्धश्च वीथिषु बहिः नीताः।(11)

ਚੌਪਈ ॥
चौपई ॥

चौपाई

ਤਿਨ ਕੋ ਬਾਧਿ ਲੈ ਗਏ ਤਹਾ ॥
तिन को बाधि लै गए तहा ॥

ते तान् बद्ध्वा तत्र नीतवन्तः

ਖਾਨ ਮੁਹਬਤਿ ਬੈਠੋ ਜਹਾ ॥
खान मुहबति बैठो जहा ॥

ते तान् कर्षन्ति स्म यत्र मोहबतखानः उपविष्टः आसीत् ।

ਪਨਹਿਨ ਮਾਰਿ ਨਵਾਬ ਦਿਲਾਈ ॥
पनहिन मारि नवाब दिलाई ॥

नवाबः जूताः (तस्मात् अपि महिलायाः) आग्रहं कृतवान् ।

ਤੋਬਹ ਤੋਬਹ ਕਰੈ ਖੁਦਾਈ ॥੧੨॥
तोबह तोबह करै खुदाई ॥१२॥

तस्याः स्त्रियाः माध्यमेन खानः तान् ताडितवान् ततः ते खेदं प्रकटितवन्तः।(l2)

ਪਨਹਿਨ ਕੇ ਮਾਰਤ ਮਰਿ ਗਏ ॥
पनहिन के मारत मरि गए ॥

ते जूताप्रहारेन मृताः।

ਤਬ ਵੈ ਡਾਰਿ ਨਦੀ ਮੈ ਦਏ ॥
तब वै डारि नदी मै दए ॥

जूताभिः ताडनैः मृताः, धारायां च क्षिप्ताः ।

ਚੁਪ ਹ੍ਵੈ ਰਹੇ ਤੁਰਕ ਸਭ ਸੋਊ ॥
चुप ह्वै रहे तुरक सभ सोऊ ॥

अस्मिन् विषये सर्वे तुर्काः मौनं कृतवन्तः ।

ਤਬ ਤੇ ਤੁਹਮਤਿ ਦੇਤ ਨ ਕੋਊ ॥੧੩॥
तब ते तुहमति देत न कोऊ ॥१३॥

अनेन सर्वे मुसलमाना: शान्तिपूर्णाः अभवन्, कदापि कोऽपि शरीरस्य दोषः न स्थापितः ।(१३)

ਦੋਹਰਾ ॥
दोहरा ॥

दोहिरा

ਤਬ ਤਿਨ ਬਿਪ ਬੁਲਾਇ ਕੈ ਦੀਨੋ ਦਾਨ ਅਪਾਰ ॥
तब तिन बिप बुलाइ कै दीनो दान अपार ॥

ततो ब्राह्मणपुरोहितान् आमन्त्र्य वरवृष्टिं कृतवती |

ਛਲ ਕੈ ਕੈ ਜੂਤਿਨ ਭਏ ਬੀਸ ਖੁਦਾਈ ਮਾਰ ॥੧੪॥
छल कै कै जूतिन भए बीस खुदाई मार ॥१४॥

एतादृशेन चृतरेण सा महिला मुस्लिमपुरोहितानाम् जूताभिः ताडनं कृतवती ।(१४)

ਚੌਪਈ ॥
चौपई ॥

चौपाई

ਚੁਪ ਤਬ ਤੇ ਹ੍ਵੈ ਰਹੇ ਖੁਦਾਈ ॥
चुप तब ते ह्वै रहे खुदाई ॥

ततः परं मुल्लाने मौनम् अस्ति ।

ਕਾਹੂ ਸਾਥ ਨ ਰਾਰਿ ਬਢਾਈ ॥
काहू साथ न रारि बढाई ॥

ततः परं मुस्लिमपुरोहिताः धैर्यं प्राप्य कदापि कलहं न कृतवन्तः ।

ਸੋਈ ਕਰੈ ਜੁ ਹਿੰਦੂ ਕਹੈ ॥
सोई करै जु हिंदू कहै ॥

ते हिन्दुजनाः यत् वदन्ति स्म तत् कुर्वन्ति स्म

ਤੁਹਮਤਿ ਦੈ ਕਾਹੂੰ ਨ ਗਹੈ ॥੧੫॥
तुहमति दै काहूं न गहै ॥१५॥

हिन्दुनां इच्छानुसारं कार्यं कुर्वन्ति स्म, कदापि कस्यापि शरीरस्य मिथ्यादोषं न कुर्वन्ति स्म।(l5)(1)

ਇਤਿ ਸ੍ਰੀ ਚਰਿਤ੍ਰ ਪਖ੍ਯਾਨੇ ਤ੍ਰਿਯਾ ਚਰਿਤ੍ਰੇ ਮੰਤ੍ਰੀ ਭੂਪ ਸੰਬਾਦੇ ਨਿੰਨਾਨਵੋ ਚਰਿਤ੍ਰ ਸਮਾਪਤਮ ਸਤੁ ਸੁਭਮ ਸਤੁ ॥੯੯॥੧੮੪੩॥ਅਫਜੂੰ॥
इति स्री चरित्र पख्याने त्रिया चरित्रे मंत्री भूप संबादे निंनानवो चरित्र समापतम सतु सुभम सतु ॥९९॥१८४३॥अफजूं॥

राजमन्त्रिणां शुभचृतारसंवादस्य नवनवतितमः दृष्टान्तः, आशीर्वादेन सम्पन्नः। (९९)(१८४३) २.

ਚੌਪਈ ॥
चौपई ॥

चौपाई

ਰੋਪਰ ਰਾਵ ਰੁਪੇਸ੍ਵਰ ਭਾਰੋ ॥
रोपर राव रुपेस्वर भारो ॥

रोपरनगरे रूपेश्वरः नाम महान् राजा आसीत् ।

ਰਘੁਕੁਲ ਬੀਚ ਅਧਿਕ ਉਜਿਯਾਰੋ ॥
रघुकुल बीच अधिक उजियारो ॥

रोपार्-नगरे एकः उदारः राजः नाम आसीत्

ਚਿਤ੍ਰ ਕੁਅਰਿ ਰਾਨੀ ਇਕ ਤਾ ਕੇ ॥
चित्र कुअरि रानी इक ता के ॥

तस्य गृहे चित्रा कुआरी नाम राज्ञी आसीत् ।

ਰੂਪਵਤੀ ਕੋਊ ਤੁਲਿ ਨ ਵਾ ਕੇ ॥੧॥
रूपवती कोऊ तुलि न वा के ॥१॥

रूपेश्वर । चित्तरकुंवरः तस्य रानीषु अन्यतमः आसीत्; तस्याः इव सुन्दरः कश्चित् लोके नासीत्।(1)

ਦਾਨਵ ਏਕ ਲੰਕ ਤੇ ਆਯੋ ॥
दानव एक लंक ते आयो ॥

लङ्कातः एकः विशालकायः आगतः

ਤਾ ਕੋ ਰੂਪਿ ਹੇਰਿ ਉਰਝਾਯੋ ॥
ता को रूपि हेरि उरझायो ॥

लङ्कायाः (देशात्) एकः पिशाचः तस्याः सौन्दर्येन मुग्धः आगतः।

ਮਨ ਮੈ ਅਧਿਕ ਰੀਝਿ ਕਰਿ ਗਯੋ ॥
मन मै अधिक रीझि करि गयो ॥

सः मनसि अतीव प्रसन्नः अभवत् ।

ਤਾ ਕੋ ਲਗਾ ਨ ਤਜਿ ਤਹਿ ਦਯੋ ॥੨॥
ता को लगा न तजि तहि दयो ॥२॥

सः तां प्रति पतितः, तया विना न जीविष्यामि इति सः अनुभवति स्म ।(२)

ਤਬ ਤਿਨ ਮੰਤ੍ਰੀ ਅਧਿਕ ਬੁਲਾਏ ॥
तब तिन मंत्री अधिक बुलाए ॥

ततः सः अनेकान् मन्त्रिणः आहूतवान्

ਅਨਿਕ ਭਾਤਿ ਉਪਚਾਰ ਕਰਾਏ ॥
अनिक भाति उपचार कराए ॥

सः कतिपयान् भिक्षुकान् आहूय तान् केचन आकर्षणानि कर्तुं प्रेरितवान् ।

ਤਹਾ ਏਕ ਮੁਲਾ ਚਲਿ ਆਯੋ ॥
तहा एक मुला चलि आयो ॥

तत्र एकः मुल्ला गतः।

ਆਨਿ ਆਪਨਾ ਓਜੁ ਜਨਾਯੋ ॥੩॥
आनि आपना ओजु जनायो ॥३॥

तत्र अपि एकः मौलाना (मुस्लिम पुरोहितः) आगत्य किञ्चित् मंत्रं कृतवान्।(3)

ਤਬ ਤਿਨ ਘਾਤ ਦਾਨਵਹਿ ਪਾਯੋ ॥
तब तिन घात दानवहि पायो ॥

तदा विशालकाय अवसरः प्राप्तः।

ਏਕ ਹਾਥ ਸੌ ਮਹਲ ਉਚਾਯੋ ॥
एक हाथ सौ महल उचायो ॥

यदा पिशाचः अवसरं प्राप्तवान् तदा सः स्वस्य प्रासादस्य उपरि प्रासादं चिनोति स्म

ਦੁਤਿਯ ਹਾਥ ਤਾ ਕੌ ਗਹਿ ਲੀਨੋ ॥
दुतिय हाथ ता कौ गहि लीनो ॥

अन्येन च हस्तेन तं (मुल्ला) गृहीतवान्।

ਤਵਨ ਛਾਤ ਭੀਤਰ ਧਰਿ ਦੀਨੋ ॥੪॥
तवन छात भीतर धरि दीनो ॥४॥

हस्तेन परेन च तं (मौलानं) अन्तः धक्कायत्।( ४) ।

ਦੋਹਰਾ ॥
दोहरा ॥

दोहिरा

ਧਰਿਯੋ ਥੰਭ ਊਪਰ ਤਿਸੈ ਇਕ ਕਰ ਛਾਤ ਉਠਾਇ ॥
धरियो थंभ ऊपर तिसै इक कर छात उठाइ ॥

सः छतम् उपरि धक्कायन् एकस्य स्तम्भस्य उपरि स्थापयति स्म,

ਮਾਰਿ ਮੁਲਾਨਾ ਕੋ ਦਯੋ ਜਮ ਕੇ ਧਾਮ ਪਠਾਇ ॥੫॥
मारि मुलाना को दयो जम के धाम पठाइ ॥५॥

एवं च मौलानं हत्वा मृत्युक्षेत्रं प्रति प्रेषितवान्।(5)

ਚੌਪਈ ॥
चौपई ॥

चौपाई

ਤਹ ਇਕ ਔਰ ਮੁਲਾਨੋ ਆਯੋ ॥
तह इक और मुलानो आयो ॥

ततः अन्यः बालकः तत्र आगतः।

ਸੋਊ ਪਕਰਿ ਟਾਗ ਪਟਕਾਯੋ ॥
सोऊ पकरि टाग पटकायो ॥

ततः अन्यः मौलानः आगतः। तं पादौ धारयन् तं निपातितवान्।

ਤੀਜੌ ਔਰ ਆਇ ਤਹ ਗਯੋ ॥
तीजौ और आइ तह गयो ॥

(ततः) अन्यः तृतीयः मुलानः आगतः।

ਸੋਊ ਡਾਰਿ ਨਦੀ ਮੈ ਦਯੋ ॥੬॥
सोऊ डारि नदी मै दयो ॥६॥

तृतीयोऽपि आगतः, यत् सः नदीयां क्षिप्तवान्।(6)

ਤਬਿ ਇਕ ਤ੍ਰਿਯਾ ਤਹਾ ਚਲਿ ਆਈ ॥
तबि इक त्रिया तहा चलि आई ॥

तदा तत्र गच्छन्ती एका महिला आगता।

ਭਾਤਿ ਭਾਤਿ ਤਿਹ ਕਰੀ ਬਡਾਈ ॥
भाति भाति तिह करी बडाई ॥

तत्रागत्य स्त्रियं तं प्रशंसति स्म मुहुर्मुहुः ।

ਲੇਹਜ ਪੇਹਜ ਬਹੁ ਤਾਹਿ ਖਵਾਯੋ ॥
लेहज पेहज बहु ताहि खवायो ॥

तस्मै (विशालकाय) नानाविधं भोजनं दत्तम्

ਮਦਰੋ ਪ੍ਰਯਾਇ ਤਾਹਿ ਰਿਝਵਾਯੋ ॥੭॥
मदरो प्रयाइ ताहि रिझवायो ॥७॥

मधुरभोजनेन मद्येन च सा पिशाचं प्रसादयत्।(7)

ਤਾ ਕੇ ਨਿਤਿ ਬੁਹਾਰੀ ਦੇਵੈ ॥
ता के निति बुहारी देवै ॥

तस्याः (गृहे) नित्यं दहेजं ददाति स्म

ਤਾ ਕੋ ਚਿਤ ਚੁਰਾਇ ਕੈ ਲੇਵੈ ॥
ता को चित चुराइ कै लेवै ॥

सा प्रतिदिनं झाडनाय तत्र आगत्य तं सान्त्वयति स्म।

ਇਕ ਦਿਨ ਹੋਇ ਬਿਮਨ ਸੀ ਰਹੀ ॥
इक दिन होइ बिमन सी रही ॥

एकदा बेमानी उपविष्टा।

ਤਬ ਐਸੇ ਦਾਨੋ ਤਿਹ ਕਹੀ ॥੮॥
तब ऐसे दानो तिह कही ॥८॥

एकदा सा विषादिता उपविष्टायां पिशाचः पृष्टवान्।(8)

ਖਾਤ ਪੀਤ ਹਮਰੋ ਤੂੰ ਨਾਹੀ ॥
खात पीत हमरो तूं नाही ॥

अस्मत् किमपि न खादसि न पिबसि

ਸੇਵਾ ਕਰਤ ਰਹਤ ਗ੍ਰਿਹ ਮਾਹੀ ॥
सेवा करत रहत ग्रिह माही ॥

'अस्माकं गृहे त्वं न खादसि न पिबसि, केवलं अस्मान् सेवसे एव।'