श्री दसम् ग्रन्थः

पुटः - 132


ਸਾਲਿਸ ਸਹਿੰਦਾ ਸਿਧਤਾਈ ਕੋ ਸਧਿੰਦਾ ਅੰਗ ਅੰਗ ਮੈ ਅਵਿੰਦਾ ਏਕੁ ਏਕੋ ਨਾਥ ਜਾਨੀਐ ॥
सालिस सहिंदा सिधताई को सधिंदा अंग अंग मै अविंदा एकु एको नाथ जानीऐ ॥

सर्वं शान्ततया सहते, सिद्धिप्राप्तौ लीनः स एव सर्वाङ्गव्याप्तः एकमात्रः प्रभुः।

ਕਾਲਖ ਕਟਿੰਦਾ ਖੁਰਾਸਾਨ ਕੋ ਖੁਨਿੰਦਾ ਗ੍ਰਬ ਗਾਫਲ ਗਿਲਿੰਦਾ ਗੋਲ ਗੰਜਖ ਬਖਾਨੀਐ ॥
कालख कटिंदा खुरासान को खुनिंदा ग्रब गाफल गिलिंदा गोल गंजख बखानीऐ ॥

सः अन्धकारस्य हरकः, खोरासनस्य पठानानां मर्दकः, अहङ्कारस्य आलस्यस्य च नाशकः, सः दुष्टतापूर्णानां जनानां नाशकः इति वर्णितः अस्ति।

ਗਾਲਬ ਗਰੰਦਾ ਜੀਤ ਤੇਜ ਕੇ ਦਿਹੰਦਾ ਚਿਤ੍ਰ ਚਾਪ ਕੇ ਚਲਿੰਦਾ ਛੋਡ ਅਉਰ ਕਉਨ ਆਨੀਐ ॥
गालब गरंदा जीत तेज के दिहंदा चित्र चाप के चलिंदा छोड अउर कउन आनीऐ ॥

कस्य पूजयेम विजेतृविजेता जयमहिमादाय चमत्कारिकबाणान् धनुषः।

ਸਤਤਾ ਦਿਹੰਦਾ ਸਤਤਾਈ ਕੋ ਸੁਖਿੰਦਾ ਕਰਮ ਕਾਮ ਕੋ ਕੁਨਿੰਦਾ ਛੋਡ ਦੂਜਾ ਕਉਨ ਮਾਨੀਐ ॥੬॥੪੫॥
सतता दिहंदा सतताई को सुखिंदा करम काम को कुनिंदा छोड दूजा कउन मानीऐ ॥६॥४५॥

सत्यदां मिथ्याशुष्कं च ललितकर्मकर्तारं विना कम् अन्यत् पूजयेम ॥६.४५॥

ਜੋਤ ਕੋ ਜਗਿੰਦਾ ਜੰਗੇ ਜਾਫਰੀ ਦਿਹੰਦਾ ਮਿਤ੍ਰ ਮਾਰੀ ਕੇ ਮਲਿੰਦਾ ਪੈ ਕੁਨਿੰਦਾ ਕੈ ਬਖਾਨੀਐ ॥
जोत को जगिंदा जंगे जाफरी दिहंदा मित्र मारी के मलिंदा पै कुनिंदा कै बखानीऐ ॥

ज्योतिर्बोधकः युद्धेषु विजयप्रदः मित्रहन्ता नाशकः इति ख्यातः।

ਪਾਲਕ ਪੁਨਿੰਦਾ ਪਰਮ ਪਾਰਸੀ ਪ੍ਰਗਿੰਦਾ ਰੰਗ ਰਾਗ ਕੇ ਸੁਨਿੰਦਾ ਪੈ ਅਨੰਦਾ ਤੇਜ ਮਾਨੀਐ ॥
पालक पुनिंदा परम पारसी प्रगिंदा रंग राग के सुनिंदा पै अनंदा तेज मानीऐ ॥

सः पालकः आश्रयदाता, दूरदृष्टिः, ज्ञाता च, सः मनोरञ्जनगुणानां श्रोता, आनन्दमयवैभवपूर्णः च इति मन्यते।

ਜਾਪ ਕੇ ਜਪਿੰਦਾ ਖੈਰ ਖੂਬੀ ਕੇ ਦਹਿੰਦਾ ਖੂਨ ਮਾਫ ਕੋ ਕੁਨਿੰਦਾ ਹੈ ਅਭਿਜ ਰੂਪ ਠਾਨੀਐ ॥
जाप के जपिंदा खैर खूबी के दहिंदा खून माफ को कुनिंदा है अभिज रूप ठानीऐ ॥

नाम पुनरुक्तिहेतुः शान्तिहौरदार् कलङ्कक्षमा असक्त इति मतः।

ਆਰਜਾ ਦਹਿੰਦਾ ਰੰਗ ਰਾਗ ਕੋ ਬਿਢੰਦਾ ਦੁਸਟ ਦ੍ਰੋਹ ਕੇ ਦਲਿੰਦਾ ਛੋਡ ਦੂਜੋ ਕੌਨ ਮਾਨੀਐ ॥੭॥੪੬॥
आरजा दहिंदा रंग राग को बिढंदा दुसट द्रोह के दलिंदा छोड दूजो कौन मानीऐ ॥७॥४६॥

सः आयुः दीर्घकर्ता, सङ्गीतस्य मनोरञ्जनस्य प्रवर्तकः, अत्याचारिणः दुष्टानां च मशरः, तर्हि अस्माभिः अन्यस्य कस्य आराधना कर्तव्या? ७.४६ इति ।

ਆਤਮਾ ਪ੍ਰਧਾਨ ਜਾਹ ਸਿਧਤਾ ਸਰੂਪ ਤਾਹ ਬੁਧਤਾ ਬਿਭੂਤ ਜਾਹ ਸਿਧਤਾ ਸੁਭਾਉ ਹੈ ॥
आतमा प्रधान जाह सिधता सरूप ताह बुधता बिभूत जाह सिधता सुभाउ है ॥

आत्मनः परमो शक्तिवतारः तस्य धनं बुद्धिः तस्य स्वभावः मोक्षकस्य च।

ਰਾਗ ਭੀ ਨ ਰੰਗ ਤਾਹਿ ਰੂਪ ਭੀ ਨ ਰੇਖ ਜਾਹਿ ਅੰਗ ਭੀ ਸੁਰੰਗ ਤਾਹ ਰੰਗ ਕੇ ਸੁਭਾਉ ਹੈ ॥
राग भी न रंग ताहि रूप भी न रेख जाहि अंग भी सुरंग ताह रंग के सुभाउ है ॥

स्नेह-वर्ण-रूप-चिह्न-रहितः, अद्यापि तस्य सुन्दराङ्गाः सन्ति, तस्य स्वभावः प्रेम्णः एव।

ਚਿਤ੍ਰ ਸੋ ਬਚਿਤ੍ਰ ਹੈ ਪਰਮਤਾ ਪਵਿਤ੍ਰ ਹੈ ਸੁ ਮਿਤ੍ਰ ਹੂੰ ਕੇ ਮਿਤ੍ਰ ਹੈ ਬਿਭੂਤ ਕੋ ਉਪਾਉ ਹੈ ॥
चित्र सो बचित्र है परमता पवित्र है सु मित्र हूं के मित्र है बिभूत को उपाउ है ॥

तस्य विश्वचित्रं अद्भुतं परमं निर्मलं मित्रमित्रं धनदात्तं च परम्।

ਦੇਵਨ ਕੇ ਦੇਵ ਹੈ ਕਿ ਸਾਹਨ ਕੇ ਸਾਹ ਹੈ ਕਿ ਰਾਜਨ ਕੋ ਰਾਜੁ ਹੈ ਕਿ ਰਾਵਨ ਕੋ ਰਾਉ ਹੈ ॥੮॥੪੭॥
देवन के देव है कि साहन के साह है कि राजन को राजु है कि रावन को राउ है ॥८॥४७॥

स देवदेवः राजराजस्य राजराजः प्रधानाधिपः ॥८.४७॥

ਬਹਿਰ ਤਵੀਲ ਛੰਦ ॥ ਪਸਚਮੀ ॥ ਤ੍ਵਪ੍ਰਸਾਦਿ ॥
बहिर तवील छंद ॥ पसचमी ॥ त्वप्रसादि ॥

बहिर तवील स्तन्जा, पश्चमी, तव कृपा से

ਕਿ ਅਗੰਜਸ ॥
कि अगंजस ॥

स भगवान् अविनाशी

ਕਿ ਅਭੰਜਸ ॥
कि अभंजस ॥

स भगवान् अविभाज्यः अस्ति।

ਕਿ ਅਰੂਪਸ ॥
कि अरूपस ॥

स भगवान् निराकारः

ਕਿ ਅਰੰਜਸ ॥੧॥੪੮॥
कि अरंजस ॥१॥४८॥

स भगवान् शोकहीनः ॥१.४८॥

ਕਿ ਅਛੇਦਸ ॥
कि अछेदस ॥

स भगवान् अप्रहार्यः

ਕਿ ਅਭੇਦਸ ॥
कि अभेदस ॥

स भगवान् अविवेकी अस्ति।

ਕਿ ਅਨਾਮਸ ॥
कि अनामस ॥

स भगवान् अनामिका अस्ति

ਕਿ ਅਕਾਮਸ ॥੨॥੪੯॥
कि अकामस ॥२॥४९॥

स भगवान् अनिष्टः ॥२.४९॥

ਕਿ ਅਭੇਖਸ ॥
कि अभेखस ॥

सः प्रभुः अगुप्तः अस्ति

ਕਿ ਅਲੇਖਸ ॥
कि अलेखस ॥

सः प्रभुः लेखाहीनः अस्ति।

ਕਿ ਅਨਾਦਸ ॥
कि अनादस ॥

स भगवान् अनादिः

ਕਿ ਅਗਾਧਸ ॥੩॥੫੦॥
कि अगाधस ॥३॥५०॥

स भगवान् अगम्यः ॥३.५०॥

ਕਿ ਅਰੂਪਸ ॥
कि अरूपस ॥

स भगवान् निराकारः

ਕਿ ਅਭੂਤਸ ॥
कि अभूतस ॥

स भगवान् अतत्त्वम्।

ਕਿ ਅਦਾਗਸ ॥
कि अदागस ॥

सः प्रभुः Stainless अस्ति

ਕਿ ਅਰਾਗਸ ॥੪॥੫੧॥
कि अरागस ॥४॥५१॥

स भगवान् अस्नेहः ॥४.५१॥

ਕਿ ਅਭੇਦਸ ॥
कि अभेदस ॥

स भगवान् अविवेकी अस्ति

ਕਿ ਅਛੇਦਸ ॥
कि अछेदस ॥

स भगवान् अनसैलबले।

ਕਿ ਅਛਾਦਸ ॥
कि अछादस ॥

सः प्रभुः अनावृतः अस्ति

ਕਿ ਅਗਾਧਸ ॥੫॥੫੨॥
कि अगाधस ॥५॥५२॥

स भगवान् अगम्यः ॥५.५२॥

ਕਿ ਅਗੰਜਸ ॥
कि अगंजस ॥

स भगवान् अविनाशी

ਕਿ ਅਭੰਜਸ ॥
कि अभंजस ॥

सः प्रभुः अखण्डः अस्ति।

ਕਿ ਅਭੇਦਸ ॥
कि अभेदस ॥

स भगवान् अविनाशी

ਕਿ ਅਛੇਦਸ ॥੬॥੫੩॥
कि अछेदस ॥६॥५३॥

स भगवान् अप्रहार्यः ॥६.५३॥

ਕਿ ਅਸੇਅਸ ॥
कि असेअस ॥

स भगवान् सेवावर्जितः

ਕਿ ਅਧੇਅਸ ॥
कि अधेअस ॥

स भगवान् चिन्तनवर्जितः।

ਕਿ ਅਗੰਜਸ ॥
कि अगंजस ॥

स भगवान् अविनाशी

ਕਿ ਇਕੰਜਸ ॥੭॥੫੪॥
कि इकंजस ॥७॥५४॥

स भगवान् परमतत्त्वम् ॥७.५४॥

ਕਿ ਉਕਾਰਸ ॥
कि उकारस ॥

सः प्रभुः अन्तर्निहितः अस्ति

ਕਿ ਨਿਕਾਰਸ ॥
कि निकारस ॥

स भगवान् पारमार्थिकः।

ਕਿ ਅਖੰਜਸ ॥
कि अखंजस ॥

सः प्रभुः अकष्टः अस्ति

ਕਿ ਅਭੰਜਸ ॥੮॥੫੫॥
कि अभंजस ॥८॥५५॥

स भगवान् अखण्डः ॥८.५५॥

ਕਿ ਅਘਾਤਸ ॥
कि अघातस ॥

स भगवान् वञ्चनाहीनः अस्ति

ਕਿ ਅਕਿਆਤਸ ॥
कि अकिआतस ॥

स भगवान् धारकः।

ਕਿ ਅਚਲਸ ॥
कि अचलस ॥

स भगवान् निश्चलः अस्ति