कबित्
'कदाचिद् अश्वेषु क्वचित् गजेषु क्वचिद् गोषु च प्रकट्यते 'कदाचित् पक्षिषु कदाचिद् वनस्पतिषु च ।
'अग्निरूपं दहति ततः वायुरूपेण आगच्छति, 'कदाचित् मनसि निवसति, कदाचित् जलरूपेण प्रवहति।'
'कदाचित् स्वर्गात् अवतरति रावणस्य (पिशाचस्य) संहारार्थम्, 'वने वेदेषु अपि वर्णितम्।
'क्वचित् पुरुषः क्वचित् स्त्रीरूपं गृह्णाति।' 'मूढाः एव तस्य रहस्यं न प्रतीयन्ते।'(18)
चौपाई
कः म्रियते, कः हतः;
'कं हन्ति कस्मात् च, निर्दोषाः जनाः ग्रहीतुं न शक्नुवन्ति।'
हे राजन ! एतत् मनसि धारयतु
'न हन्ति न म्रियते, त्वं च एतत् अनुमोदयितुं प्रयतसे अहो राज।(१९)
दोहिरा
'वृद्धाः युवाश्च सर्वे तं ध्यायेयुः,
'(तस्य नाम्ना विना) शासकाः प्रजा वा किमपि न तिष्ठति।(20)
चौपाई
यः (व्यक्तिः) हृदि सतिनम् अवगच्छति, .
'ये सतनामं परिचिनोति मृत्युदूतं न तेषां समीपम् आगच्छति।
ये तस्य नाम्ना विना जीवन्ति (सर्वे च)
'तस्य नाम्ना विना च सर्वे वनानि, पर्वताः, भवनानि, नगराणि च विनाशं सम्मुखीभवन्ति।'(21)
दोहिरा
'आकाशं पृथिवी च द्वौ पिष्टौ पाषाणौ इव ।'
'अन्तरे यत्किमपि वस्तु आगत्य न त्रायते।(22)
चौपाई
पुरुष सतनाम कः परिचिनोति
'ये सतनामं स्वीकुर्वन्ति, तेषां वाग्मितायां सतनामं प्रबलं भवति।'
सतनाम् सह पन्थानं गच्छति, .
'सतनाममार्गे प्रयान्ति मृत्युराक्षसाः न कष्टं कुर्वन्ति।'(23)
दोहिरा
तादृशं व्याख्यानं श्रुत्वा राजो विषादग्रस्तः ।
लौकिकजीवनं गृहं धनं सार्वभौमत्वं च विषादग्रस्तः आसीत्।(24)
एतत् सर्वं श्रुत्वा राणी दुःखिता अभवत् ।
राज्यं धनं गृहं च त्यक्त्वा रजः गच्छति इति ज्ञात्वा।(25)
यदा राणी अत्यन्तं दुःखिता आसीत्; सा मन्त्रीं आहूतवती।
सा तं पृष्टवती यत् सः किञ्चित् संकल्पं सूचयतु यथा राजा गृहे एव स्थापयितुं शक्नोति।(26)
चौपाई
अथ मन्त्री एवम् उक्तवान् ।
अथ मन्त्री एवं सूचयत्-'राणी, तव मन्त्रीं शृणु, .
अद्य वयम् एतादृशं प्रयासं कुर्मः
'अद्य एवं प्रवर्तयिष्यामि यत् रजं गृहे स्थापयिष्यामि, योगिनं च समाप्तं करिष्यामि।'(27)
हे राज्ञी ! अहं यत् वदामि तत् कुरु
'अये रानी मम वचनं कुरु मा राजतो भयम्।'
एतत् जोगीं गृहं वदतु
'योगिनं गृहे आहूय लवणेन आवृत्य भूमौ निधाय च।'(28)
दोहिरा
राणी तदनुसारं कर्म कृत्वा योगिनं गृहे आहूतवान्।
तं गृहीत्वा लवणं लेप्य भूमौ निधाय च ।(२९)
चौपाई
(राज्ञी) गत्वा भर्तारं नृपं न्यवेदयत्
ततः सा राजानं उपसृत्य अवदत्- योगी मृतः, .