श्री दसम् ग्रन्थः

पुटः - 904


ਕਬਿਤੁ ॥
कबितु ॥

कबित्

ਘੋਰਾ ਕਹੂੰ ਭਯੋ ਕਹੂੰ ਹਾਥੀ ਹ੍ਵੈ ਕੈ ਗਯੋ ਕਹੂੰ ਪੰਛੀ ਰੂਪ ਲਯੋ ਕਹੂੰ ਫਲ ਫੂਲ ਰਹਿਯੋ ਹੈ ॥
घोरा कहूं भयो कहूं हाथी ह्वै कै गयो कहूं पंछी रूप लयो कहूं फल फूल रहियो है ॥

'कदाचिद् अश्वेषु क्वचित् गजेषु क्वचिद् गोषु च प्रकट्यते 'कदाचित् पक्षिषु कदाचिद् वनस्पतिषु च ।

ਪਾਵਕ ਹ੍ਵੈ ਦਹਿਯੋ ਕਹੂੰ ਪੌਨ ਰੂਪ ਕਹਿਯੋ ਕਹੂੰ ਚੀਤ ਹ੍ਵੈ ਕੈ ਗਹਿਯੋ ਕਹੂੰ ਪਾਨੀ ਹ੍ਵੈ ਕੈ ਬਹਿਯੋ ਹੈ ॥
पावक ह्वै दहियो कहूं पौन रूप कहियो कहूं चीत ह्वै कै गहियो कहूं पानी ह्वै कै बहियो है ॥

'अग्निरूपं दहति ततः वायुरूपेण आगच्छति, 'कदाचित् मनसि निवसति, कदाचित् जलरूपेण प्रवहति।'

ਅੰਬਰ ਉਤਾਰੇ ਰਾਵਨਾਦਿਕ ਸੰਘਾਰੇ ਕਹੂੰ ਬਨ ਮੈ ਬਿਹਾਰੇ ਐਸੇ ਬੇਦਨ ਮੈ ਕਹਿਯੋ ਹੈ ॥
अंबर उतारे रावनादिक संघारे कहूं बन मै बिहारे ऐसे बेदन मै कहियो है ॥

'कदाचित् स्वर्गात् अवतरति रावणस्य (पिशाचस्य) संहारार्थम्, 'वने वेदेषु अपि वर्णितम्।

ਪੁਰਖ ਹ੍ਵੈ ਆਪੁ ਕਹੂੰ ਇਸਤ੍ਰਿਨ ਕੋ ਰੂਪ ਧਰਿਯੋ ਮੂਰਖਨ ਭੇਦ ਤਾ ਕੋ ਨੈਕ ਹੂੰ ਨ ਲਹਿਯੋ ਹੈ ॥੧੮॥
पुरख ह्वै आपु कहूं इसत्रिन को रूप धरियो मूरखन भेद ता को नैक हूं न लहियो है ॥१८॥

'क्वचित् पुरुषः क्वचित् स्त्रीरूपं गृह्णाति।' 'मूढाः एव तस्य रहस्यं न प्रतीयन्ते।'(18)

ਚੌਪਈ ॥
चौपई ॥

चौपाई

ਕਵਨ ਮਰੈ ਕਾ ਕੋ ਕੋਊ ਮਾਰੈ ॥
कवन मरै का को कोऊ मारै ॥

कः म्रियते, कः हतः;

ਭੂਲਾ ਲੋਕ ਭਰਮ ਬੀਚਾਰੈ ॥
भूला लोक भरम बीचारै ॥

'कं हन्ति कस्मात् च, निर्दोषाः जनाः ग्रहीतुं न शक्नुवन्ति।'

ਯਹ ਨ ਮਰਤ ਮਾਰਤ ਹੈ ਨਾਹੀ ॥
यह न मरत मारत है नाही ॥

हे राजन ! एतत् मनसि धारयतु

ਯੌ ਰਾਜਾ ਸਮਝਹੁ ਮਨ ਮਾਹੀ ॥੧੯॥
यौ राजा समझहु मन माही ॥१९॥

'न हन्ति न म्रियते, त्वं च एतत् अनुमोदयितुं प्रयतसे अहो राज।(१९)

ਦੋਹਰਾ ॥
दोहरा ॥

दोहिरा

ਬਿਨਾ ਨਾਮ ਤਾ ਕੇ ਜਪੇ ਬਾਲ ਬ੍ਰਿਧ ਕੋਊ ਹੋਇ ॥
बिना नाम ता के जपे बाल ब्रिध कोऊ होइ ॥

'वृद्धाः युवाश्च सर्वे तं ध्यायेयुः,

ਰਾਵ ਰੰਕ ਰਾਜਾ ਸਭੈ ਜਿਯਤ ਨ ਰਹਸੀ ਕੋਇ ॥੨੦॥
राव रंक राजा सभै जियत न रहसी कोइ ॥२०॥

'(तस्य नाम्ना विना) शासकाः प्रजा वा किमपि न तिष्ठति।(20)

ਚੌਪਈ ॥
चौपई ॥

चौपाई

ਸਤਿ ਨਾਮੁ ਜੋ ਜਿਯ ਲਖਿ ਪਾਵੈ ॥
सति नामु जो जिय लखि पावै ॥

यः (व्यक्तिः) हृदि सतिनम् अवगच्छति, .

ਤਾ ਕੇ ਕਾਲ ਨਿਕਟ ਨਹਿ ਆਵੈ ॥
ता के काल निकट नहि आवै ॥

'ये सतनामं परिचिनोति मृत्युदूतं न तेषां समीपम् आगच्छति।

ਬਿਨਾ ਨਾਮ ਤਾ ਕੇ ਜੋ ਰਹਿ ਹੈ ॥
बिना नाम ता के जो रहि है ॥

ये तस्य नाम्ना विना जीवन्ति (सर्वे च)

ਬਨ ਗਿਰ ਪੁਰ ਮੰਦਰ ਸਭ ਢਹਿ ਹੈ ॥੨੧॥
बन गिर पुर मंदर सभ ढहि है ॥२१॥

'तस्य नाम्ना विना च सर्वे वनानि, पर्वताः, भवनानि, नगराणि च विनाशं सम्मुखीभवन्ति।'(21)

ਦੋਹਰਾ ॥
दोहरा ॥

दोहिरा

ਚਕਿਯਾ ਕੈਸੇ ਪਟ ਬਨੇ ਗਗਨ ਭੂਮਿ ਪੁਨਿ ਦੋਇ ॥
चकिया कैसे पट बने गगन भूमि पुनि दोइ ॥

'आकाशं पृथिवी च द्वौ पिष्टौ पाषाणौ इव ।'

ਦੁਹੂੰ ਪੁਰਨ ਮੈ ਆਇ ਕੈ ਸਾਬਿਤ ਗਯਾ ਨ ਕੋਇ ॥੨੨॥
दुहूं पुरन मै आइ कै साबित गया न कोइ ॥२२॥

'अन्तरे यत्किमपि वस्तु आगत्य न त्रायते।(22)

ਚੌਪਈ ॥
चौपई ॥

चौपाई

ਸਤਿ ਨਾਮ ਜੋ ਪੁਰਖ ਪਛਾਨੈ ॥
सति नाम जो पुरख पछानै ॥

पुरुष सतनाम कः परिचिनोति

ਸਤਿ ਨਾਮ ਲੈ ਬਚਨ ਪ੍ਰਮਾਨੈ ॥
सति नाम लै बचन प्रमानै ॥

'ये सतनामं स्वीकुर्वन्ति, तेषां वाग्मितायां सतनामं प्रबलं भवति।'

ਸਤਿ ਨਾਮੁ ਮਾਰਗ ਲੈ ਚਲਹੀ ॥
सति नामु मारग लै चलही ॥

सतनाम् सह पन्थानं गच्छति, .

ਤਾ ਕੋ ਕਾਲ ਨ ਕਬਹੂੰ ਦਲਹੀ ॥੨੩॥
ता को काल न कबहूं दलही ॥२३॥

'सतनाममार्गे प्रयान्ति मृत्युराक्षसाः न कष्टं कुर्वन्ति।'(23)

ਦੋਹਰਾ ॥
दोहरा ॥

दोहिरा

ਐਸੇ ਬਚਨਨ ਸੁਨਤ ਹੀ ਰਾਜਾ ਭਯੋ ਉਦਾਸੁ ॥
ऐसे बचनन सुनत ही राजा भयो उदासु ॥

तादृशं व्याख्यानं श्रुत्वा राजो विषादग्रस्तः ।

ਭੂਮਿ ਦਰਬੁ ਘਰ ਰਾਜ ਤੇ ਚਿਤ ਮੈ ਭਯੋ ਨਿਰਾਸੁ ॥੨੪॥
भूमि दरबु घर राज ते चित मै भयो निरासु ॥२४॥

लौकिकजीवनं गृहं धनं सार्वभौमत्वं च विषादग्रस्तः आसीत्।(24)

ਜਬ ਰਾਨੀ ਐਸੇ ਸੁਨਿਯੋ ਦੁਖਤ ਭਈ ਮਨ ਮਾਹ ॥
जब रानी ऐसे सुनियो दुखत भई मन माह ॥

एतत् सर्वं श्रुत्वा राणी दुःखिता अभवत् ।

ਦੇਸ ਦਰਬੁ ਗ੍ਰਿਹ ਛਾਡਿ ਕੈ ਜਾਤ ਲਖਿਯੋ ਨਰ ਨਾਹ ॥੨੫॥
देस दरबु ग्रिह छाडि कै जात लखियो नर नाह ॥२५॥

राज्यं धनं गृहं च त्यक्त्वा रजः गच्छति इति ज्ञात्वा।(25)

ਤਬ ਰਾਨੀ ਅਤਿ ਦੁਖਿਤ ਹ੍ਵੈ ਮੰਤ੍ਰੀ ਲਯੋ ਬੁਲਾਇ ॥
तब रानी अति दुखित ह्वै मंत्री लयो बुलाइ ॥

यदा राणी अत्यन्तं दुःखिता आसीत्; सा मन्त्रीं आहूतवती।

ਕ੍ਯੋਹੂੰ ਨ੍ਰਿਪ ਗ੍ਰਿਹ ਰਾਖਿਯੈ ਕੀਜੈ ਕਛੂ ਉਪਾਇ ॥੨੬॥
क्योहूं न्रिप ग्रिह राखियै कीजै कछू उपाइ ॥२६॥

सा तं पृष्टवती यत् सः किञ्चित् संकल्पं सूचयतु यथा राजा गृहे एव स्थापयितुं शक्नोति।(26)

ਚੌਪਈ ॥
चौपई ॥

चौपाई

ਤਬ ਮੰਤ੍ਰੀ ਇਮਿ ਬਚਨ ਉਚਾਰੇ ॥
तब मंत्री इमि बचन उचारे ॥

अथ मन्त्री एवम् उक्तवान् ।

ਸੁਨੁ ਰਾਨੀ ਤੈ ਮੰਤ੍ਰ ਹਮਾਰੇ ॥
सुनु रानी तै मंत्र हमारे ॥

अथ मन्त्री एवं सूचयत्-'राणी, तव मन्त्रीं शृणु, .

ਐਸੋ ਜਤਨ ਆਜੁ ਹਮ ਕਰਿ ਹੈ ॥
ऐसो जतन आजु हम करि है ॥

अद्य वयम् एतादृशं प्रयासं कुर्मः

ਨ੍ਰਿਪ ਗ੍ਰਿਹ ਰਾਖਿ ਜੋਗਿਯਹਿ ਮਰਿ ਹੈ ॥੨੭॥
न्रिप ग्रिह राखि जोगियहि मरि है ॥२७॥

'अद्य एवं प्रवर्तयिष्यामि यत् रजं गृहे स्थापयिष्यामि, योगिनं च समाप्तं करिष्यामि।'(27)

ਰਾਨੀ ਜੋ ਹੌ ਕਹੌ ਸੁ ਕਰਿਯਹੁ ॥
रानी जो हौ कहौ सु करियहु ॥

हे राज्ञी ! अहं यत् वदामि तत् कुरु

ਰਾਜਾ ਜੂ ਤੇ ਨੈਕ ਨ ਡਰਿਯਹੁ ॥
राजा जू ते नैक न डरियहु ॥

'अये रानी मम वचनं कुरु मा राजतो भयम्।'

ਯਾ ਜੁਗਿਯਾ ਕਹ ਧਾਮ ਬੁਲੈਯਹੁ ॥
या जुगिया कह धाम बुलैयहु ॥

एतत् जोगीं गृहं वदतु

ਲੌਨ ਡਾਰਿ ਭੂਅ ਮਾਝ ਗਡੈਯਹੁ ॥੨੮॥
लौन डारि भूअ माझ गडैयहु ॥२८॥

'योगिनं गृहे आहूय लवणेन आवृत्य भूमौ निधाय च।'(28)

ਦੋਹਰਾ ॥
दोहरा ॥

दोहिरा

ਤਬ ਰਾਨੀ ਤਯੋ ਹੀ ਕਿਯੋ ਜੁਗਿਯਹਿ ਲਯੋ ਬੁਲਾਇ ॥
तब रानी तयो ही कियो जुगियहि लयो बुलाइ ॥

राणी तदनुसारं कर्म कृत्वा योगिनं गृहे आहूतवान्।

ਲੌਨ ਡਾਰਿ ਭੂਅ ਖੋਦਿ ਕੈ ਗਹਿ ਤਿਹ ਦਯੋ ਦਬਾਇ ॥੨੯॥
लौन डारि भूअ खोदि कै गहि तिह दयो दबाइ ॥२९॥

तं गृहीत्वा लवणं लेप्य भूमौ निधाय च ।(२९)

ਚੌਪਈ ॥
चौपई ॥

चौपाई

ਜਾਇ ਨ੍ਰਿਪਤਿ ਪਤਿ ਬਚਨ ਉਚਾਰੇ ॥
जाइ न्रिपति पति बचन उचारे ॥

(राज्ञी) गत्वा भर्तारं नृपं न्यवेदयत्

ਜੁਗਿਯ ਮਾਟੀ ਲਈ ਤਿਹਾਰੇ ॥
जुगिय माटी लई तिहारे ॥

ततः सा राजानं उपसृत्य अवदत्- योगी मृतः, .