श्री दसम् ग्रन्थः

पुटः - 108


ਰਸੰ ਰੁਦ੍ਰ ਰਾਚੇ ॥
रसं रुद्र राचे ॥

उभयतः रौद रसेन पक्त्वा

ਉਭੈ ਜੁਧ ਮਾਚੇ ॥
उभै जुध माचे ॥

क्रोधेन रक्ता ये युद्धे लीनाः भवन्ति।

ਕਰੈ ਬਾਣ ਅਰਚਾ ॥
करै बाण अरचा ॥

(ते) बाणान् अर्पयन्ति

ਧਨੁਰ ਬੇਦ ਚਰਚਾ ॥੨੦॥੯੭॥
धनुर बेद चरचा ॥२०॥९७॥

बाणान् प्रयच्छन्ति धनुर्विमर्शं कुर्वन्ति।२०।९७।।

ਮਚੇ ਬੀਰ ਬੀਰੰ ॥
मचे बीर बीरं ॥

वीराः शौर्यं (प्रदर्शनं) प्रियाः भवन्ति

ਉਠੀ ਝਾਰ ਤੀਰੰ ॥
उठी झार तीरं ॥

वीराः वीरपराक्रमेषु लीनाः भवन्ति, शाफ्ट् वर्षा भवन्ति च।

ਗਲੋ ਗਡ ਫੋਰੈ ॥
गलो गड फोरै ॥

चक्रं भङ्गयतु

ਨਹੀ ਨੈਨ ਮੋਰੈ ॥੨੧॥੯੮॥
नही नैन मोरै ॥२१॥९८॥

योद्धादुर्गं प्रविशन्ति न चक्षुः विनिवर्तयन्ति।।21।98।।

ਸਮੁਹ ਸਸਤ੍ਰ ਬਰਖੇ ॥
समुह ससत्र बरखे ॥

ते पुरतः शस्त्राणि प्रयुञ्जते

ਮਹਿਖੁਆਸੁ ਕਰਖੇ ॥
महिखुआसु करखे ॥

अस्त्राणि प्रहरन्तः शत्रुमुखाः धनुर्तारं कर्षन्ति च ।

ਕਰੈ ਤੀਰ ਮਾਰੰ ॥
करै तीर मारं ॥

बाणान् निपातयन्तु

ਬਹੈ ਲੋਹ ਧਾਰੰ ॥੨੨॥੯੯॥
बहै लोह धारं ॥२२॥९९॥

बाणवृष्टिं प्रहरन्ति च तीक्ष्ण इस्पातबाहुः ॥२२.९९॥

ਨਦੀ ਸ੍ਰੋਣ ਪੂਰੰ ॥
नदी स्रोण पूरं ॥

नदी रक्तेन पूरिता अस्ति, .

ਫਿਰੀ ਗੈਣ ਹੂਰੰ ॥
फिरी गैण हूरं ॥

रक्तधारा पूर्णा अभवत्, हौरीः च आकाशे भ्रमन्ति।

ਗਜੈ ਗੈਣਿ ਕਾਲੀ ॥
गजै गैणि काली ॥

आकाशे कृष्णः गर्जति

ਹਸੀ ਖਪਰਾਲੀ ॥੨੩॥੧੦੦॥
हसी खपराली ॥२३॥१००॥

आकाशगर्जति काली देवी भिक्षाकटोरासुरः हसति।।23।100।।

ਕਹੂੰ ਬਾਜ ਮਾਰੇ ॥
कहूं बाज मारे ॥

क्वचित् अश्वाः मृताः शयन्ते, .

ਕਹੂੰ ਸੂਰ ਭਾਰੇ ॥
कहूं सूर भारे ॥

क्वचित् मृताश्वाः क्वचित् पतिताः महाबलाः |

ਕਹੂੰ ਚਰਮ ਟੂਟੈ ॥
कहूं चरम टूटै ॥

क्वचित् कवचाः भग्नाः भवन्ति

ਫਿਰੇ ਗਜ ਫੂਟੈ ॥੨੪॥੧੦੧॥
फिरे गज फूटै ॥२४॥१०१॥

क्वचित् भग्नाः कवचाः क्वचित् च क्षतगजाः भ्रमन्ति।।२४।१०१।।

ਕਹੂੰ ਬਰਮ ਬੇਧੇ ॥
कहूं बरम बेधे ॥

क्वचित् कवचं विद्धं भवति।

ਕਹੂੰ ਚਰਮ ਛੇਦੇ ॥
कहूं चरम छेदे ॥

क्वचित् कवचं प्रविश्य प्रयुक्तं स्किनं च दृश्यते।

ਕਹੂੰ ਪੀਲ ਪਰਮੰ ॥
कहूं पील परमं ॥

क्वचिद्बृहद्गजाः (छिन्नाः) ।

ਕਟੇ ਬਾਜ ਬਰਮੰ ॥੨੫॥੧੦੨॥
कटे बाज बरमं ॥२५॥१०२॥

क्वचित्छिन्नगजाः क्वचिदश्वकाष्ठानि च छिन्नानि दृश्यन्ते।।25.102।।

ਬਲੀ ਬੈਰ ਰੁਝੇ ॥
बली बैर रुझे ॥

योद्धा वैरं प्रवृत्ताः, २.

ਸਮੁਹਿ ਸਾਰ ਜੁਝੇ ॥
समुहि सार जुझे ॥

शूरा योद्धवः शत्रुकर्मणि निरताः, सर्वे स्वशस्त्रैः युद्धं कुर्वन्ति।

ਲਖੇ ਬੀਰ ਖੇਤੰ ॥
लखे बीर खेतं ॥

योद्धान् दृष्ट्वा युद्धक्षेत्रे |

ਨਚੇ ਭੂਤ ਪ੍ਰੇਤੰ ॥੨੬॥੧੦੩॥
नचे भूत प्रेतं ॥२६॥१०३॥

रणक्षेत्रे योद्धानां सान्निध्यं ज्ञात्वा भूताः दुष्टात्मनाश्च नृत्यन्ति।।26.103।

ਨਚੇ ਮਾਸਹਾਰੀ ॥
नचे मासहारी ॥

मांसाहारिणः नृत्यन्ति, २.

ਹਸੇ ਬ੍ਰਯੋਮਚਾਰੀ ॥
हसे ब्रयोमचारी ॥

मांसाहाराः नृत्यन्ति, ये आकाशे परिभ्रमन्ति, हसन्ति।

ਕਿਲਕ ਕਾਰ ਕੰਕੰ ॥
किलक कार कंकं ॥

काकाः ('कङ्कण') कूजन्ति

ਮਚੇ ਬੀਰ ਬੰਕੰ ॥੨੭॥੧੦੪॥
मचे बीर बंकं ॥२७॥१०४॥

काकाः कवन्ति मत्ताः च सुरुचिपूर्णाः योद्धाः।27.104।

ਛੁਭੇ ਛਤ੍ਰਧਾਰੀ ॥
छुभे छत्रधारी ॥

छत्रधारिणः (सेनावीराः) कोपेन (पूरिताः) भवन्ति।

ਮਹਿਖੁਆਸ ਚਾਰੀ ॥
महिखुआस चारी ॥

वितानपरिधानाः क्रोधपूर्णाः धनुभ्यः बाणान् विदारयन्ति।

ਉਠੇ ਛਿਛ ਇਛੰ ॥
उठे छिछ इछं ॥

स्फुटाः (शरीरेभ्यः रक्तस्य) उत्पद्यन्ते

ਚਲੇ ਤੀਰ ਤਿਛੰ ॥੨੮॥੧੦੫॥
चले तीर तिछं ॥२८॥१०५॥

जयकामनास्ते तथा तीक्ष्णदण्डान् विदारयन्ति।।२८।१०५।।

ਗਣੰ ਗਾਧ੍ਰਬੇਯੰ ॥
गणं गाध्रबेयं ॥

गणः, गन्धर्वः, एन्जिल्

ਚਰੰ ਚਾਰਣੇਸੰ ॥
चरं चारणेसं ॥

गणगन्धर्वगुप्तचराः वादकाः सिद्धाः चमत्कारशक्तयः |

ਹਸੇ ਸਿਧ ਸਿਧੰ ॥
हसे सिध सिधं ॥

ऋजुजनाः च हसन्ति

ਮਚੇ ਬੀਰ ਕ੍ਰੁਧੰ ॥੨੯॥੧੦੬॥
मचे बीर क्रुधं ॥२९॥१०६॥

सर्वे हसन्ति योधाः क्रोधेन मत्ताः ॥२९.१०६॥

ਡਕਾ ਡਕ ਡਾਕੈ ॥
डका डक डाकै ॥

डाकपालाः बेल्चिंगं कुर्वन्ति, .

ਹਕਾ ਹਕ ਹਾਕੈ ॥
हका हक हाकै ॥

पिशाचाः कूजन्ति, अहङ्कारिणः योद्धाः च उद्घोषयन्ति।

ਭਕਾ ਭੁੰਕ ਭੇਰੀ ॥
भका भुंक भेरी ॥

भाक-भाक-शब्देन घण्टाः ध्वन्यन्ते

ਡਮਕ ਡਾਕ ਡੇਰੀ ॥੩੦॥੧੦੭॥
डमक डाक डेरी ॥३०॥१०७॥

दुन्दुभिः उच्चैः शब्दं कुर्वन्ति, क्रन्दन्तः शब्दाः च सन्ति।३०।१०७।

ਮਹਾ ਬੀਰ ਗਾਜੇ ॥
महा बीर गाजे ॥

योद्धवः गर्जन्ति, २.

ਨਵੰ ਨਾਦ ਬਾਜੇ ॥
नवं नाद बाजे ॥

गर्जन्ति योद्धा महाबलाः ध्वन्यन्ते च नूतनानि वाद्यानि |

ਧਰਾ ਗੋਮ ਗਜੇ ॥
धरा गोम गजे ॥

रणक्षेत्रे ढोलाः प्रतिध्वनिताः सन्ति

ਦ੍ਰੁਗਾ ਦੈਤ ਬਜੇ ॥੩੧॥੧੦੮॥
द्रुगा दैत बजे ॥३१॥१०८॥

तूर्याः प्रतिध्वनन्ति दुर्गासुरबलाश्च युध्यन्ति ॥३१.१०८॥