उभयतः रौद रसेन पक्त्वा
क्रोधेन रक्ता ये युद्धे लीनाः भवन्ति।
(ते) बाणान् अर्पयन्ति
बाणान् प्रयच्छन्ति धनुर्विमर्शं कुर्वन्ति।२०।९७।।
वीराः शौर्यं (प्रदर्शनं) प्रियाः भवन्ति
वीराः वीरपराक्रमेषु लीनाः भवन्ति, शाफ्ट् वर्षा भवन्ति च।
चक्रं भङ्गयतु
योद्धादुर्गं प्रविशन्ति न चक्षुः विनिवर्तयन्ति।।21।98।।
ते पुरतः शस्त्राणि प्रयुञ्जते
अस्त्राणि प्रहरन्तः शत्रुमुखाः धनुर्तारं कर्षन्ति च ।
बाणान् निपातयन्तु
बाणवृष्टिं प्रहरन्ति च तीक्ष्ण इस्पातबाहुः ॥२२.९९॥
नदी रक्तेन पूरिता अस्ति, .
रक्तधारा पूर्णा अभवत्, हौरीः च आकाशे भ्रमन्ति।
आकाशे कृष्णः गर्जति
आकाशगर्जति काली देवी भिक्षाकटोरासुरः हसति।।23।100।।
क्वचित् अश्वाः मृताः शयन्ते, .
क्वचित् मृताश्वाः क्वचित् पतिताः महाबलाः |
क्वचित् कवचाः भग्नाः भवन्ति
क्वचित् भग्नाः कवचाः क्वचित् च क्षतगजाः भ्रमन्ति।।२४।१०१।।
क्वचित् कवचं विद्धं भवति।
क्वचित् कवचं प्रविश्य प्रयुक्तं स्किनं च दृश्यते।
क्वचिद्बृहद्गजाः (छिन्नाः) ।
क्वचित्छिन्नगजाः क्वचिदश्वकाष्ठानि च छिन्नानि दृश्यन्ते।।25.102।।
योद्धा वैरं प्रवृत्ताः, २.
शूरा योद्धवः शत्रुकर्मणि निरताः, सर्वे स्वशस्त्रैः युद्धं कुर्वन्ति।
योद्धान् दृष्ट्वा युद्धक्षेत्रे |
रणक्षेत्रे योद्धानां सान्निध्यं ज्ञात्वा भूताः दुष्टात्मनाश्च नृत्यन्ति।।26.103।
मांसाहारिणः नृत्यन्ति, २.
मांसाहाराः नृत्यन्ति, ये आकाशे परिभ्रमन्ति, हसन्ति।
काकाः ('कङ्कण') कूजन्ति
काकाः कवन्ति मत्ताः च सुरुचिपूर्णाः योद्धाः।27.104।
छत्रधारिणः (सेनावीराः) कोपेन (पूरिताः) भवन्ति।
वितानपरिधानाः क्रोधपूर्णाः धनुभ्यः बाणान् विदारयन्ति।
स्फुटाः (शरीरेभ्यः रक्तस्य) उत्पद्यन्ते
जयकामनास्ते तथा तीक्ष्णदण्डान् विदारयन्ति।।२८।१०५।।
गणः, गन्धर्वः, एन्जिल्
गणगन्धर्वगुप्तचराः वादकाः सिद्धाः चमत्कारशक्तयः |
ऋजुजनाः च हसन्ति
सर्वे हसन्ति योधाः क्रोधेन मत्ताः ॥२९.१०६॥
डाकपालाः बेल्चिंगं कुर्वन्ति, .
पिशाचाः कूजन्ति, अहङ्कारिणः योद्धाः च उद्घोषयन्ति।
भाक-भाक-शब्देन घण्टाः ध्वन्यन्ते
दुन्दुभिः उच्चैः शब्दं कुर्वन्ति, क्रन्दन्तः शब्दाः च सन्ति।३०।१०७।
योद्धवः गर्जन्ति, २.
गर्जन्ति योद्धा महाबलाः ध्वन्यन्ते च नूतनानि वाद्यानि |
रणक्षेत्रे ढोलाः प्रतिध्वनिताः सन्ति
तूर्याः प्रतिध्वनन्ति दुर्गासुरबलाश्च युध्यन्ति ॥३१.१०८॥