श्री दसम् ग्रन्थः

पुटः - 1037


ਬਡੋ ਧਾਨ ਕੋ ਧਨ ਤੈ ਦਾਨ ਪ੍ਰਮਾਨਹੀ ॥
बडो धान को धन तै दान प्रमानही ॥

धान्यदानस्य पुण्यं धनात् अधिकं मन्यते।

ਹੋ ਚਾਰਿ ਸੁ ਖਟ ਦਸ ਆਠ ਪੁਰਾਨ ਬਖਾਨਹੀ ॥੮॥
हो चारि सु खट दस आठ पुरान बखानही ॥८॥

चतुर्षु वेदेषु षट् शास्त्रेषु अष्टादश पुराणेषु च कथितम् ॥८॥

ਦੋਹਰਾ ॥
दोहरा ॥

द्वयम् : १.

ਇਹ ਜੋ ਕੋਠੀ ਅੰਨ ਜੁਤ ਦੀਜੈ ਦਿਜਨ ਬੁਲਾਇ ॥
इह जो कोठी अंन जुत दीजै दिजन बुलाइ ॥

अयं धान्यभण्डारः ब्राह्मणान् आहूय दानं कुरुत।

ਇਹੈ ਕਹਿਯੋ ਮੁਰਿ ਮਾਨਿਯੈ ਸੁਨੁ ਚੌਧ੍ਰਿਨ ਕੇ ਰਾਇ ॥੯॥
इहै कहियो मुरि मानियै सुनु चौध्रिन के राइ ॥९॥

हे शिरोमणि चौधरी ! यत् इच्छामि तत् मम एतत् (वस्तु) गृहाण। ९.

ਵਹੈ ਭਿਟੌਅਨ ਬਾਮਨੀ ਲੀਨੀ ਨਿਕਟ ਬੁਲਾਇ ॥
वहै भिटौअन बामनी लीनी निकट बुलाइ ॥

(स्त्री) तम् आहूय तां दासीं ब्राह्मणं (दासी)

ਜਾਰ ਸਹਿਤ ਤਿਹ ਨਾਜ ਕੀ ਕੁਠਿਯਾ ਦਈ ਉਠਾਇ ॥੧੦॥
जार सहित तिह नाज की कुठिया दई उठाइ ॥१०॥

मित्रेण च धान्यालयम् उत्थापितवान्। १०.

ਚੌਪਈ ॥
चौपई ॥

चतुर्विंशतिः : १.

ਮੂਰਖ ਬਾਤ ਨ ਕਛੁ ਲਖਿ ਲਈ ॥
मूरख बात न कछु लखि लई ॥

मूर्खः (चौधरी) किमपि अवगन्तुं न शक्तवान्

ਕਿਹ ਬਿਧਿ ਨਾਰਿ ਤਾਹਿ ਛਲਿ ਗਈ ॥
किह बिधि नारि ताहि छलि गई ॥

कथं स्त्रिया तं वञ्चितम्।

ਜਾਨ੍ਯੋ ਦਾਨ ਆਜੁ ਤ੍ਰਿਯ ਕੀਨੋ ॥
जान्यो दान आजु त्रिय कीनो ॥

(सः) अवगच्छत् यत् अद्य स्त्री दानं कृतवती

ਤਾ ਕੌ ਕਛੂ ਚਰਿਤ੍ਰ ਨ ਚੀਨੋ ॥੧੧॥
ता कौ कछू चरित्र न चीनो ॥११॥

(किन्तु) तस्य चरित्रं किमपि अवगन्तुं न शक्तवान्। ११.

ਦਾਨ ਭਿਟੌਅਨ ਕੋ ਜਬ ਦਿਯੋ ॥
दान भिटौअन को जब दियो ॥

यदा सः मेलस्य (दासी) व्यवस्थापितस्य व्यक्तिस्य कृते दानं दत्तवान्।

ਕਛੁ ਜੜ ਭੇਦ ਸਮਝਿ ਨਹਿ ਲਿਯੋ ॥
कछु जड़ भेद समझि नहि लियो ॥

अतः मूर्खः (चौधरी) किमपि अवगन्तुं न शक्तवान्।

ਤਹ ਤੇ ਕਾਢਿ ਅੰਨ ਤਿਨ ਖਾਯੋ ॥
तह ते काढि अंन तिन खायो ॥

कोष्ठे भोजनं बहिः निष्कास्य खादितवन्तः

ਤਵਨ ਜਾਰ ਕੋ ਘਰ ਪਹੁਚਾਯੋ ॥੧੨॥
तवन जार को घर पहुचायो ॥१२॥

तस्याः (स्त्रीस्य) मित्रं च गृहम् आनयत्। १२.

ਇਤਿ ਸ੍ਰੀ ਚਰਿਤ੍ਰ ਪਖ੍ਯਾਨੇ ਤ੍ਰਿਯਾ ਚਰਿਤ੍ਰੇ ਮੰਤ੍ਰੀ ਭੂਪ ਸੰਬਾਦੇ ਇਕ ਸੌ ਛਪਨੋ ਚਰਿਤ੍ਰ ਸਮਾਪਤਮ ਸਤੁ ਸੁਭਮ ਸਤੁ ॥੧੫੬॥੩੦੯੮॥ਅਫਜੂੰ॥
इति स्री चरित्र पख्याने त्रिया चरित्रे मंत्री भूप संबादे इक सौ छपनो चरित्र समापतम सतु सुभम सतु ॥१५६॥३०९८॥अफजूं॥

अत्र श्रीचरितोपख्यानस्य त्रिचरितस्य मन्त्री भूपसंवादस्य १५६ अध्यायस्य समापनम्, सर्वं शुभम्। १५६.३०९८ इति । गच्छति

ਦੋਹਰਾ ॥
दोहरा ॥

द्वयम् : १.

ਬਿਦ੍ਰਭ ਦੇਸ ਭੀਤਰ ਰਹੈ ਭੀਮਸੈਨ ਨ੍ਰਿਪ ਏਕ ॥
बिद्रभ देस भीतर रहै भीमसैन न्रिप एक ॥

विदर्भदेशे भीमसेनो नाम राजा निवसति स्म ।

ਹੈ ਗੈ ਰਥ ਹੀਰਨ ਜਰੇ ਝੂਲਹਿ ਦ੍ਵਾਰ ਅਨੇਕ ॥੧॥
है गै रथ हीरन जरे झूलहि द्वार अनेक ॥१॥

तस्य द्वारे गजाः, अश्वाः, हीरकैः रथाः च डुलन्ति स्म । १.

ਦਮਵੰਤੀ ਤਾ ਕੀ ਸੁਤਾ ਜਾ ਕੋ ਰੂਪ ਅਪਾਰ ॥
दमवंती ता की सुता जा को रूप अपार ॥

तस्य दमवन्ती नाम कन्या आसीत् यस्याः सौन्दर्यम् अप्रमेयम् आसीत् ।

ਦੇਵ ਅਦੇਵ ਗਿਰੈ ਧਰਨਿ ਤਿਸ ਕੀ ਪ੍ਰਭਾ ਨਿਹਾਰਿ ॥੨॥
देव अदेव गिरै धरनि तिस की प्रभा निहारि ॥२॥

तस्य ज्योतिः दृष्ट्वा भूमौ पतन्ति स्म देवाः दिग्गजाः च । २.

ਅੜਿਲ ॥
अड़िल ॥

अडिगः : १.

ਕਾਮ ਦੇਵ ਤਿਹ ਚਹੈ ਸੁ ਕ੍ਯੋਹੂੰ ਪਾਇਯੈ ॥
काम देव तिह चहै सु क्योहूं पाइयै ॥

काम देवः अपि तां कथञ्चित् प्राप्तुम् इच्छति स्म ।

ਇੰਦ੍ਰ ਚੰਦ੍ਰ ਕਹੈ ਤਾਹਿ ਬ੍ਯਾਹਿ ਲੈ ਆਇਯੈ ॥
इंद्र चंद्र कहै ताहि ब्याहि लै आइयै ॥

इन्द्रचन्द्रापि विवाहं कर्तुं वदन्ति स्म।

ਕਾਰਤਕੇਅ ਤਿਹ ਬ੍ਯਾਹਨ ਕਿਯੋ ਨਿਹਾਰਿ ਕਰਿ ॥
कारतकेअ तिह ब्याहन कियो निहारि करि ॥

कार्तिकेयः अपि तां दृष्ट्वा विवाहं कर्तुम् इच्छति स्म ।

ਹੋ ਮਹਾ ਰੁਦ੍ਰ ਬਨ ਬਸੇ ਨ ਆਏ ਪਲਟਿ ਘਰਿ ॥੩॥
हो महा रुद्र बन बसे न आए पलटि घरि ॥३॥

(तम् च दृष्ट्वा) महारुद्रः बाणनिवासं कर्तुं गत्वा (पुनः कदापि) गृहं प्रत्यागतवान्। ३.

ਨੈਨ ਹਰਨ ਕੇ ਹਰੇ ਬੈਨ ਪਿਕ ਕੇ ਹਰਿ ਲੀਨੇ ॥
नैन हरन के हरे बैन पिक के हरि लीने ॥

(सः) मृगस्य चक्षुषः कोकिलवचनं च अपहृतवान्।

ਹਰਿ ਦਾਮਨਿ ਕੀ ਦਿਪਤਿ ਦਸਨ ਦਾਰਿਮ ਬਸ ਕੀਨੇ ॥
हरि दामनि की दिपति दसन दारिम बस कीने ॥

विद्युत्प्रकाशः सर्वेषां कृते दाडिमबीजानि च निवसन्ति।

ਕੀਰ ਨਾਸਿਕਾ ਹਰੀ ਕਦਲਿ ਜੰਘਨ ਤੇ ਹਾਰੇ ॥
कीर नासिका हरी कदलि जंघन ते हारे ॥

नक् शुकात् अपहृतः (पश्यन्) कदलीपक्षः त्यजति।

ਹੋ ਛਪੇ ਜਲਜ ਜਲ ਮਾਹਿ ਆਂਖਿ ਲਖਿ ਲਜਤ ਤਿਹਾਰੇ ॥੪॥
हो छपे जलज जल माहि आंखि लखि लजत तिहारे ॥४॥

नेत्रे दृष्ट्वा लज्जितः कमलः जले निगूढः गतः। ४.

ਦੋਹਰਾ ॥
दोहरा ॥

द्वयम् : १.

ਤਾ ਕੀ ਪ੍ਰਭਾ ਜਹਾਨ ਮੈ ਪ੍ਰਚੁਰ ਭਈ ਚਹੂੰ ਦੇਸ ॥
ता की प्रभा जहान मै प्रचुर भई चहूं देस ॥

तस्याः सौन्दर्यं जगतः चतुर्कोणेषु प्रसृतं (अर्थात् प्रसिद्धं जातम्)।

ਸਭ ਬ੍ਯਾਹਨ ਤਾ ਕੌ ਚਹੈ ਸੇਸ ਸੁਰੇਸ ਲੁਕੇਸ ॥੫॥
सभ ब्याहन ता कौ चहै सेस सुरेस लुकेस ॥५॥

शेषनागः, इन्द्रः, कुबेरः च ('लूका') सर्वे तस्याः विवाहं कर्तुम् इच्छन्ति।5.

ਸੁਨਿ ਪਛਿਨ ਕੇ ਬਕਤ੍ਰ ਤੇ ਤਿਯ ਕੀ ਸੁੰਦਰ ਹਾਲ ॥
सुनि पछिन के बकत्र ते तिय की सुंदर हाल ॥

पक्षिमुखाद् स्त्रियाः सौन्दर्यस्य स्थितिं श्रुत्वा

ਮਾਨ ਸਰੋਵਰ ਛੋਡਿ ਤਿਹ ਆਵਤ ਭਏ ਮਰਾਲ ॥੬॥
मान सरोवर छोडि तिह आवत भए मराल ॥६॥

मन्सरोवरं त्यक्त्वा हंसाः तत्र आगताः। ६.

ਚੌਪਈ ॥
चौपई ॥

चतुर्विंशतिः : १.

ਦਮਵੰਤੀ ਤੇ ਹੰਸ ਨਿਹਾਰੇ ॥
दमवंती ते हंस निहारे ॥

दमवन्ति हंसान् अपश्यत्

ਰੂਪ ਮਾਨ ਚਿਤ ਮਾਝ ਬਿਚਾਰੇ ॥
रूप मान चित माझ बिचारे ॥

(अतः ते) मनसि बहु चिन्तितवन्तः।

ਸਖਿਯਨ ਸਹਿਤ ਆਪ ਉਠ ਧਾਈ ॥
सखियन सहित आप उठ धाई ॥

उत्थाय सा मित्रैः सह गता

ਏਕ ਹੰਸ ਤਿਨ ਤੇ ਗਹਿ ਲ੍ਯਾਈ ॥੭॥
एक हंस तिन ते गहि ल्याई ॥७॥

तेषु एकः च बकं गृहीतवान्। ७.

ਹੰਸ ਬਾਚ ॥
हंस बाच ॥

हंसः अवदत्-

ਸੁਨੁ ਰਾਨੀ ਇਕ ਕਥਾ ਪ੍ਰਕਾਸੌ ॥
सुनु रानी इक कथा प्रकासौ ॥

हे राज्ञी ! शृणु, (अहं) कथां कथयामि

ਤੁਮਰੇ ਜਿਯ ਕੋ ਭਰਮ ਬਿਨਾਸੌ ॥
तुमरे जिय को भरम बिनासौ ॥

मनसः च मायाम् अपसारयतु।

ਨਲ ਰਾਜਾ ਦਛਿਨ ਇਕ ਰਹਈ ॥
नल राजा दछिन इक रहई ॥

दक्षिणे दिशि नल नाम राजा निवसति।

ਅਤਿ ਸੁੰਦਰ ਤਾ ਕੋ ਜਗ ਕਹਈ ॥੮॥
अति सुंदर ता को जग कहई ॥८॥

तं जगत् अतीव सुन्दरं वदति। ८.

ਦੋਹਰਾ ॥
दोहरा ॥

द्वयम् : १.

ਤੇਜਮਾਨ ਸੁੰਦਰ ਧਨੀ ਤਾਹਿ ਉਚਾਰਤ ਲੋਗ ॥
तेजमान सुंदर धनी ताहि उचारत लोग ॥

जनाः तं उज्ज्वलं, सुन्दरं, धनिकं च वदन्ति ।