धान्यदानस्य पुण्यं धनात् अधिकं मन्यते।
चतुर्षु वेदेषु षट् शास्त्रेषु अष्टादश पुराणेषु च कथितम् ॥८॥
द्वयम् : १.
अयं धान्यभण्डारः ब्राह्मणान् आहूय दानं कुरुत।
हे शिरोमणि चौधरी ! यत् इच्छामि तत् मम एतत् (वस्तु) गृहाण। ९.
(स्त्री) तम् आहूय तां दासीं ब्राह्मणं (दासी)
मित्रेण च धान्यालयम् उत्थापितवान्। १०.
चतुर्विंशतिः : १.
मूर्खः (चौधरी) किमपि अवगन्तुं न शक्तवान्
कथं स्त्रिया तं वञ्चितम्।
(सः) अवगच्छत् यत् अद्य स्त्री दानं कृतवती
(किन्तु) तस्य चरित्रं किमपि अवगन्तुं न शक्तवान्। ११.
यदा सः मेलस्य (दासी) व्यवस्थापितस्य व्यक्तिस्य कृते दानं दत्तवान्।
अतः मूर्खः (चौधरी) किमपि अवगन्तुं न शक्तवान्।
कोष्ठे भोजनं बहिः निष्कास्य खादितवन्तः
तस्याः (स्त्रीस्य) मित्रं च गृहम् आनयत्। १२.
अत्र श्रीचरितोपख्यानस्य त्रिचरितस्य मन्त्री भूपसंवादस्य १५६ अध्यायस्य समापनम्, सर्वं शुभम्। १५६.३०९८ इति । गच्छति
द्वयम् : १.
विदर्भदेशे भीमसेनो नाम राजा निवसति स्म ।
तस्य द्वारे गजाः, अश्वाः, हीरकैः रथाः च डुलन्ति स्म । १.
तस्य दमवन्ती नाम कन्या आसीत् यस्याः सौन्दर्यम् अप्रमेयम् आसीत् ।
तस्य ज्योतिः दृष्ट्वा भूमौ पतन्ति स्म देवाः दिग्गजाः च । २.
अडिगः : १.
काम देवः अपि तां कथञ्चित् प्राप्तुम् इच्छति स्म ।
इन्द्रचन्द्रापि विवाहं कर्तुं वदन्ति स्म।
कार्तिकेयः अपि तां दृष्ट्वा विवाहं कर्तुम् इच्छति स्म ।
(तम् च दृष्ट्वा) महारुद्रः बाणनिवासं कर्तुं गत्वा (पुनः कदापि) गृहं प्रत्यागतवान्। ३.
(सः) मृगस्य चक्षुषः कोकिलवचनं च अपहृतवान्।
विद्युत्प्रकाशः सर्वेषां कृते दाडिमबीजानि च निवसन्ति।
नक् शुकात् अपहृतः (पश्यन्) कदलीपक्षः त्यजति।
नेत्रे दृष्ट्वा लज्जितः कमलः जले निगूढः गतः। ४.
द्वयम् : १.
तस्याः सौन्दर्यं जगतः चतुर्कोणेषु प्रसृतं (अर्थात् प्रसिद्धं जातम्)।
शेषनागः, इन्द्रः, कुबेरः च ('लूका') सर्वे तस्याः विवाहं कर्तुम् इच्छन्ति।5.
पक्षिमुखाद् स्त्रियाः सौन्दर्यस्य स्थितिं श्रुत्वा
मन्सरोवरं त्यक्त्वा हंसाः तत्र आगताः। ६.
चतुर्विंशतिः : १.
दमवन्ति हंसान् अपश्यत्
(अतः ते) मनसि बहु चिन्तितवन्तः।
उत्थाय सा मित्रैः सह गता
तेषु एकः च बकं गृहीतवान्। ७.
हंसः अवदत्-
हे राज्ञी ! शृणु, (अहं) कथां कथयामि
मनसः च मायाम् अपसारयतु।
दक्षिणे दिशि नल नाम राजा निवसति।
तं जगत् अतीव सुन्दरं वदति। ८.
द्वयम् : १.
जनाः तं उज्ज्वलं, सुन्दरं, धनिकं च वदन्ति ।