हे मम मात किं वक्तव्यं । कृष्णः तस्याः प्रेम्णः बलात् प्रदर्श्य अस्मान् प्रेषयति
तस्याः सदृशानां गोपीनां कृष्णः न्यूनः अस्ति वा?721.
सः अस्मान् प्रेषयति तस्याः समीपं सा च तस्याः सौन्दर्यस्य विषये अहंकारी अस्ति
सा अपि जानाति यत् अन्ये सर्वे गोपीः तस्याः सौन्दर्यस्य तुल्याः न भवन्ति, अतः सा स्वस्य मनोवृत्तौ निष्ठावान् अस्ति
कविः श्याम (आह) कृष्णकोपात् सर्वथा न बिभेति अस्य गोपी बुद्धिः पश्य।
कविः श्यामः कथयति यत् एषा गोपी (राधा) कृष्णात् किञ्चित् अपि न बिभेति, सः तस्याः साहसस्य यज्ञः अस्ति यदा सा वदति यत् सा कृष्णं पुरतः आनयतु इति।७२२।
कृष्णः अन्यं कञ्चित् प्रेम करोति, अस्य गोपिस्य तस्य विषये अवगमनं नास्ति
तस्य वचनं विना सा एवम् वदति, तस्य इच्छानुसारं न वश्यते
यदा कृष्णः तां विस्मरति तदा सा तादृशस्य दृढतायाः फलं ज्ञास्यति अन्ते च लज्जिता तस्य सम्मिलनं करिष्यति
तस्मिन् समये तस्याः आग्रहं स्वीकुर्यात् वा न वा किमपि वक्तुं न शक्यते ।७२३ ।
इति श्रुत्वा राधा गोपीं (दूत) एवं प्रत्युवाच |
तच्छ्रुत्वा राधा तां प्रत्युवाच कृष्णः चन्दर्भगस्य प्रेम्णः लीनः अस्ति, अतः मया तस्य प्रति मम अनादरः दर्शितः
अस्मिन् विषये भवता एतावत् उक्तं, अतः मम क्रोधः वर्धितः
भवतः अनुरोधेन अहं कृष्णं प्रेम्णा अधुना सः मयि प्रेम्णः त्यक्तवान्।724.
कविः श्यामः कथयति, गोपीं प्रति तादृशं वदन्, ततः उक्तवान्।
एवं गोपीं वदन् राधा अब्रवीत्, हे गोपि! त्वं गच्छसि, मया तव वचनं बहु सहितम्
त्वया प्रेम-रागस्य, सुखस्य च विषये बहु किमपि उक्तं, यत् मम मनसि न रोचते स्म
हे मित्र ! अतः अहं कृष्णं न गमिष्यामि, यतः मम कृष्णयोः मध्ये इदानीं प्रेम अवशिष्टं नास्ति।७२५।
कविः श्यामः कथयति यत्, एतत् (वार्तालापं) श्रुत्वा श्रीकृष्णस्य कृते प्रत्युवाच।
एतत् राधां प्रतिवचनं श्रुत्वा गोपी कृष्णस्य हिताय जल्पन् अवदत्, कृष्णस्य आज्ञानुसारं पुनः पुनः आगत्य तां प्रेरयितुं अतीव महत् कष्टं भवति
अतः हे सखी इति वक्तुं आरब्धवान्! शृणु मम मनः एवं वदति यत् श्याम रूप चकोर तदा
हे राधा ! मम मनः वदति यत् कृष्णः तीतर इव तव चन्द्रवत् मुखं द्रष्टुं उद्विग्नः अस्ति।७२६।
राधस्य भाषणम् : १.
स्वय्या
किं कर्तव्यं यदि सः उद्विग्नः अस्ति ? न गमिष्यामि इति मया पूर्वमेव उक्तम्
किं हि मया व्यङ्ग्यं सहेयम् ? अहं पतिना प्रसन्नः तिष्ठामि
कृष्णः अन्यस्त्रीभिः सह भ्रमति, का अनुमोदनं प्राप्स्यामि, यदि अहं तस्य समीपं गच्छामि।
अतः हे मित्र ! त्वं गच्छसि, अहं कृष्णेन इदानीं मम जीवने न द्रष्टिष्यामि।७२७।
अधुना मेनप्रभस्य कृष्णं प्रति प्रत्यागमनस्य वर्णनं आरभ्यते
कृष्णमुद्दिश्य दूतस्य वाक्यम्-
स्वय्या
तादृशं श्रुत्वा (राधातः) (ततः) सा उत्थाय कृष्णस्य समीपम् आगता।
मेनप्रभा एतानि सर्वाणि वार्तालापं श्रुत्वा उत्थाय नन्दपुत्रस्य समीपम् आगत्य अवदत् हे कृष्ण! सः मूर्खः बहु अनुनितः, परन्तु अद्यापि न आगन्तुं तिष्ठति
इदानीं तां त्यक्त्वा एतैः गोपीभिः सह भ्रमतु, अथवा त्वं स्वयमेव गत्वा अनुनयानन्तरं तां आनयसि
इति वचनं श्रुत्वा कविः श्यामः वदति यत् कृष्णः स्वयमेव तस्याः प्रति अगच्छत्।७२८।
कृष्णो गोपीमन्यं न प्रेष्य स्वयं आगतः |
तं दृष्ट्वा राधा अत्यन्तं प्रसन्ना अभवत्
यद्यपि सा मनसा महतीं तुष्टा तथापि बहिर्गर्वं दर्शयति स्म ।
सा अवदत्- त्वं चण्डर्भागेन सह कामक्रीडायां लीनः भवसि, किमर्थं लज्जां त्यक्त्वा अत्र आगतः ?७२९।
कृष्णमुद्दिश्य राधाभाषणम्-
स्वय्या
हे कृष्ण ! किमर्थं चन्द्रभागं त्यक्त्वा मम समीपम् आगतः?
एतैः गोपीभिः (दूतैः) सह सहमतः किमर्थं स्वयं आगतः?
अहं त्वां बहु महत् वञ्चकं जानामि स्म अधुना तव कर्मणा स्पष्टं जातम्
किमर्थं मां आह्वयसि ? अहं भवन्तं न आहूतवान्।730.
राधामुद्दिश्य कृष्णस्य भाषणम्-
स्वय्या
एतत् उत्तरं श्रुत्वा कृष्णः अवदत्- ते सर्वे गोपी-मित्राः त्वां तत्र आह्वयन्ति