श्री दसम् ग्रन्थः

पुटः - 367


ਸ੍ਯਾਮ ਸੋ ਮਾਈ ਕਹਾ ਕਹੀਯੈ ਇਹ ਸਾਥ ਕਰੇ ਹਿਤਵਾ ਬਰ ਜੋਰੀ ॥
स्याम सो माई कहा कहीयै इह साथ करे हितवा बर जोरी ॥

हे मम मात किं वक्तव्यं । कृष्णः तस्याः प्रेम्णः बलात् प्रदर्श्य अस्मान् प्रेषयति

ਭੇਜਤ ਹੈ ਹਮ ਕੋ ਇਹ ਪੈ ਇਹ ਸੀ ਤਿਹ ਕੇ ਪਹਿ ਗ੍ਵਾਰਨਿ ਥੋਰੀ ॥੭੨੧॥
भेजत है हम को इह पै इह सी तिह के पहि ग्वारनि थोरी ॥७२१॥

तस्याः सदृशानां गोपीनां कृष्णः न्यूनः अस्ति वा?721.

ਭੇਜਤ ਹੈ ਇਹ ਪੈ ਹਮ ਕੋ ਇਹ ਗ੍ਵਾਰਨਿ ਰੂਪ ਕੋ ਮਾਨ ਕਰੈ ॥
भेजत है इह पै हम को इह ग्वारनि रूप को मान करै ॥

सः अस्मान् प्रेषयति तस्याः समीपं सा च तस्याः सौन्दर्यस्य विषये अहंकारी अस्ति

ਇਹ ਜਾਨਤ ਵੈ ਘਟ ਹੈ ਹਮ ਤੇ ਤਿਹ ਤੇ ਹਠ ਬਾਧਿ ਰਹੀ ਨ ਟਰੈ ॥
इह जानत वै घट है हम ते तिह ते हठ बाधि रही न टरै ॥

सा अपि जानाति यत् अन्ये सर्वे गोपीः तस्याः सौन्दर्यस्य तुल्याः न भवन्ति, अतः सा स्वस्य मनोवृत्तौ निष्ठावान् अस्ति

ਕਬਿ ਸ੍ਯਾਮ ਪਿਖੋ ਇਹ ਗ੍ਵਾਰਨਿ ਕੀ ਮਤਿ ਸ੍ਯਾਮ ਕੇ ਕੋਪ ਤੇ ਪੈ ਨ ਡਰੈ ॥
कबि स्याम पिखो इह ग्वारनि की मति स्याम के कोप ते पै न डरै ॥

कविः श्याम (आह) कृष्णकोपात् सर्वथा न बिभेति अस्य गोपी बुद्धिः पश्य।

ਤਿਹ ਸੋ ਬਲਿ ਜਾਉ ਕਹਾ ਕਹੀਯੈ ਤਿਹ ਲ੍ਯਾਵਹੁ ਯੋ ਮੁਖ ਤੇ ਉਚਰੈ ॥੭੨੨॥
तिह सो बलि जाउ कहा कहीयै तिह ल्यावहु यो मुख ते उचरै ॥७२२॥

कविः श्यामः कथयति यत् एषा गोपी (राधा) कृष्णात् किञ्चित् अपि न बिभेति, सः तस्याः साहसस्य यज्ञः अस्ति यदा सा वदति यत् सा कृष्णं पुरतः आनयतु इति।७२२।

ਸ੍ਯਾਮ ਕਰੈ ਸਖੀ ਅਉਰ ਸੋ ਪ੍ਰੀਤਿ ਤਬੈ ਇਹ ਗ੍ਵਾਰਨਿ ਭੂਲ ਪਛਾਨੈ ॥
स्याम करै सखी अउर सो प्रीति तबै इह ग्वारनि भूल पछानै ॥

कृष्णः अन्यं कञ्चित् प्रेम करोति, अस्य गोपिस्य तस्य विषये अवगमनं नास्ति

ਵਾ ਕੇ ਕੀਏ ਬਿਨੁ ਰੀ ਸਜਨੀ ਸੁ ਰਹੀ ਕਹਿ ਕੈ ਸੁ ਕਹਿਯੋ ਨਹੀ ਮਾਨੈ ॥
वा के कीए बिनु री सजनी सु रही कहि कै सु कहियो नही मानै ॥

तस्य वचनं विना सा एवम् वदति, तस्य इच्छानुसारं न वश्यते

ਯਾ ਕੋ ਬਿਸਾਰ ਡਰੈ ਮਨ ਤੇ ਤਬ ਹੀ ਇਹ ਮਾਨਹਿ ਕੋ ਫਲੁ ਜਾਨੈ ॥
या को बिसार डरै मन ते तब ही इह मानहि को फलु जानै ॥

यदा कृष्णः तां विस्मरति तदा सा तादृशस्य दृढतायाः फलं ज्ञास्यति अन्ते च लज्जिता तस्य सम्मिलनं करिष्यति

ਅੰਤ ਖਿਸਾਇ ਘਨੀ ਅਕੁਲਾਇ ਕਹਿਯੋ ਤਬ ਹੀ ਇਹ ਮਾਨੈ ਤੁ ਮਾਨੈ ॥੭੨੩॥
अंत खिसाइ घनी अकुलाइ कहियो तब ही इह मानै तु मानै ॥७२३॥

तस्मिन् समये तस्याः आग्रहं स्वीकुर्यात् वा न वा किमपि वक्तुं न शक्यते ।७२३ ।

ਯੋ ਸੁਨ ਕੈ ਬ੍ਰਿਖਭਾਨ ਸੁਤਾ ਤਿਹ ਗ੍ਵਾਰਨਿ ਕੋ ਇਮ ਉਤਰ ਦੀਨੋ ॥
यो सुन कै ब्रिखभान सुता तिह ग्वारनि को इम उतर दीनो ॥

इति श्रुत्वा राधा गोपीं (दूत) एवं प्रत्युवाच |

ਪ੍ਰੀਤ ਕਰੀ ਹਰਿ ਚੰਦ੍ਰਭਗਾ ਸੰਗ ਤਉ ਹਮ ਹੂੰ ਅਸ ਮਾਨ ਸੁ ਕੀਨੋ ॥
प्रीत करी हरि चंद्रभगा संग तउ हम हूं अस मान सु कीनो ॥

तच्छ्रुत्वा राधा तां प्रत्युवाच कृष्णः चन्दर्भगस्य प्रेम्णः लीनः अस्ति, अतः मया तस्य प्रति मम अनादरः दर्शितः

ਤਉ ਸਜਨੀ ਕਹਿਯੋ ਰੂਠ ਰਹੀ ਅਤਿ ਕ੍ਰੋਧ ਬਢਿਯੋ ਹਮਰੇ ਜਬ ਜੀ ਨੋ ॥
तउ सजनी कहियो रूठ रही अति क्रोध बढियो हमरे जब जी नो ॥

अस्मिन् विषये भवता एतावत् उक्तं, अतः मम क्रोधः वर्धितः

ਤੇਰੇ ਕਹੇ ਬਿਨੁ ਰੀ ਹਰਿ ਆਗੇ ਹੂੰ ਮੋ ਹੂ ਸੋ ਨੇਹੁ ਬਿਦਾ ਕਰ ਦੀਨੋ ॥੭੨੪॥
तेरे कहे बिनु री हरि आगे हूं मो हू सो नेहु बिदा कर दीनो ॥७२४॥

भवतः अनुरोधेन अहं कृष्णं प्रेम्णा अधुना सः मयि प्रेम्णः त्यक्तवान्।724.

ਯੋ ਕਹਿ ਗ੍ਵਾਰਨਿ ਸੋ ਬਤੀਯਾ ਕਬਿ ਸ੍ਯਾਮ ਕਹੈ ਫਿਰਿ ਐਸੇ ਕਹਿਯੋ ਹੈ ॥
यो कहि ग्वारनि सो बतीया कबि स्याम कहै फिरि ऐसे कहियो है ॥

कविः श्यामः कथयति, गोपीं प्रति तादृशं वदन्, ततः उक्तवान्।

ਜਾਹਿ ਰੀ ਕਾਹੇ ਕੋ ਬੈਠੀ ਹੈ ਗ੍ਵਾਰਨਿ ਤੇਰੋ ਕਹਿਯੋ ਅਤਿ ਹੀ ਮੈ ਸਹਿਯੋ ਹੈ ॥
जाहि री काहे को बैठी है ग्वारनि तेरो कहियो अति ही मै सहियो है ॥

एवं गोपीं वदन् राधा अब्रवीत्, हे गोपि! त्वं गच्छसि, मया तव वचनं बहु सहितम्

ਬਾਤ ਕਹੀ ਅਤਿ ਹੀ ਰਸ ਕੀ ਤੁਹਿ ਤਾ ਕੋ ਨ ਸੋ ਸਖੀ ਚਿਤ ਚਹਿਯੋ ਹੈ ॥
बात कही अति ही रस की तुहि ता को न सो सखी चित चहियो है ॥

त्वया प्रेम-रागस्य, सुखस्य च विषये बहु किमपि उक्तं, यत् मम मनसि न रोचते स्म

ਤਾਹੀ ਤੇ ਹਉ ਨ ਚਲੋ ਸਜਨੀ ਹਮ ਸੋ ਹਰਿ ਸੋ ਰਸ ਕਉਨ ਰਹਿਯੋ ਹੈ ॥੭੨੫॥
ताही ते हउ न चलो सजनी हम सो हरि सो रस कउन रहियो है ॥७२५॥

हे मित्र ! अतः अहं कृष्णं न गमिष्यामि, यतः मम कृष्णयोः मध्ये इदानीं प्रेम अवशिष्टं नास्ति।७२५।

ਯੌ ਸੁਨਿ ਉਤਰ ਦੇਤ ਭਈ ਕਬਿ ਸ੍ਯਾਮ ਕਹੈ ਹਰਿ ਕੇ ਹਿਤ ਕੇਰੋ ॥
यौ सुनि उतर देत भई कबि स्याम कहै हरि के हित केरो ॥

कविः श्यामः कथयति यत्, एतत् (वार्तालापं) श्रुत्वा श्रीकृष्णस्य कृते प्रत्युवाच।

ਕਾਨ੍ਰਹ ਕੇ ਭੇਜੇ ਤੇ ਯਾ ਪਹਿ ਆਇ ਕੈ ਕੈ ਕੈ ਮਨਾਵਨ ਕੋ ਅਤਿ ਝੇਰੋ ॥
कान्रह के भेजे ते या पहि आइ कै कै कै मनावन को अति झेरो ॥

एतत् राधां प्रतिवचनं श्रुत्वा गोपी कृष्णस्य हिताय जल्पन् अवदत्, कृष्णस्य आज्ञानुसारं पुनः पुनः आगत्य तां प्रेरयितुं अतीव महत् कष्टं भवति

ਸ੍ਯਾਮ ਚਕੋਰ ਮਨੋ ਤ੍ਰਨ ਜੋ ਸੁਨ ਰੀ ਇਹ ਭਾਤਿ ਕਹੈ ਮਨ ਮੇਰੋ ॥
स्याम चकोर मनो त्रन जो सुन री इह भाति कहै मन मेरो ॥

अतः हे सखी इति वक्तुं आरब्धवान्! शृणु मम मनः एवं वदति यत् श्याम रूप चकोर तदा

ਤਾਹੀ ਨਿਹਾਰਿ ਨਿਹਾਰਿ ਸੁਨੋ ਸਸਿ ਸੋ ਮੁਖ ਦੇਖਤ ਹ੍ਵੈ ਹੈ ਰੀ ਤੇਰੋ ॥੭੨੬॥
ताही निहारि निहारि सुनो ससि सो मुख देखत ह्वै है री तेरो ॥७२६॥

हे राधा ! मम मनः वदति यत् कृष्णः तीतर इव तव चन्द्रवत् मुखं द्रष्टुं उद्विग्नः अस्ति।७२६।

ਰਾਧੇ ਬਾਚ ॥
राधे बाच ॥

राधस्य भाषणम् : १.

ਸਵੈਯਾ ॥
सवैया ॥

स्वय्या

ਦੇਖਤ ਹੈ ਤੁ ਕਹਾ ਭਯੋ ਗ੍ਵਾਰਨਿ ਮੈ ਨ ਕਹਿਯੋ ਤਿਹ ਕੇ ਪਹਿ ਜੈਹੋ ॥
देखत है तु कहा भयो ग्वारनि मै न कहियो तिह के पहि जैहो ॥

किं कर्तव्यं यदि सः उद्विग्नः अस्ति ? न गमिष्यामि इति मया पूर्वमेव उक्तम्

ਕਾਹੇ ਕੇ ਕਾਜ ਉਰਾਹਨ ਰੀ ਸਹਿ ਹੋ ਅਪਨੋ ਪਤਿ ਦੇਖਿ ਅਘੈ ਹੋ ॥
काहे के काज उराहन री सहि हो अपनो पति देखि अघै हो ॥

किं हि मया व्यङ्ग्यं सहेयम् ? अहं पतिना प्रसन्नः तिष्ठामि

ਸ੍ਯਾਮ ਰਚੇ ਸੰਗਿ ਅਉਰ ਤ੍ਰੀਯਾ ਤਿਹ ਕੇ ਪਹਿ ਜਾਇ ਕਹਾ ਜਸ ਪੈਹੋ ॥
स्याम रचे संगि अउर त्रीया तिह के पहि जाइ कहा जस पैहो ॥

कृष्णः अन्यस्त्रीभिः सह भ्रमति, का अनुमोदनं प्राप्स्यामि, यदि अहं तस्य समीपं गच्छामि।

ਤਾ ਤੇ ਪਧਾਰਹੁ ਰੀ ਸਜਨੀ ਹਰਿ ਕੌ ਨਹਿ ਜੀਵਤ ਰੂਪ ਦਿਖੈ ਹੋ ॥੭੨੭॥
ता ते पधारहु री सजनी हरि कौ नहि जीवत रूप दिखै हो ॥७२७॥

अतः हे मित्र ! त्वं गच्छसि, अहं कृष्णेन इदानीं मम जीवने न द्रष्टिष्यामि।७२७।

ਅਥ ਮੈਨਪ੍ਰਭਾ ਕ੍ਰਿਸਨ ਜੀ ਪਾਸ ਫਿਰ ਆਈ ॥
अथ मैनप्रभा क्रिसन जी पास फिर आई ॥

अधुना मेनप्रभस्य कृष्णं प्रति प्रत्यागमनस्य वर्णनं आरभ्यते

ਦੂਤੀ ਬਾਚ ਕਾਨ੍ਰਹ ਜੂ ਸੋ ॥
दूती बाच कान्रह जू सो ॥

कृष्णमुद्दिश्य दूतस्य वाक्यम्-

ਸਵੈਯਾ ॥
सवैया ॥

स्वय्या

ਯੌ ਜਬ ਤਾਹਿ ਸੁਨੀ ਬਤੀਯਾ ਉਠ ਕੈ ਸੋਊ ਨੰਦ ਲਲਾ ਪਹਿ ਆਈ ॥
यौ जब ताहि सुनी बतीया उठ कै सोऊ नंद लला पहि आई ॥

तादृशं श्रुत्वा (राधातः) (ततः) सा उत्थाय कृष्णस्य समीपम् आगता।

ਆਇ ਕੈ ਐਸੇ ਕਹਿਯੋ ਹਰਿ ਪੈ ਹਰਿ ਜੂ ਨਹਿ ਮਾਨਤ ਮੂੜ ਮਨਾਈ ॥
आइ कै ऐसे कहियो हरि पै हरि जू नहि मानत मूड़ मनाई ॥

मेनप्रभा एतानि सर्वाणि वार्तालापं श्रुत्वा उत्थाय नन्दपुत्रस्य समीपम् आगत्य अवदत् हे कृष्ण! सः मूर्खः बहु अनुनितः, परन्तु अद्यापि न आगन्तुं तिष्ठति

ਕੈ ਤਜਿ ਵਾਹਿ ਰਚੌ ਇਨ ਸੋ ਨਹੀ ਆਪ ਹੂੰ ਜਾਇ ਕੈ ਲਿਆਉ ਮਨਾਈ ॥
कै तजि वाहि रचौ इन सो नही आप हूं जाइ कै लिआउ मनाई ॥

इदानीं तां त्यक्त्वा एतैः गोपीभिः सह भ्रमतु, अथवा त्वं स्वयमेव गत्वा अनुनयानन्तरं तां आनयसि

ਯੌ ਸੁਨਿ ਬਾਤ ਚਲਿਯੋ ਤਹ ਕੋ ਕਬਿ ਸ੍ਯਾਮ ਕਹੈ ਹਰਿ ਆਪ ਹੀ ਧਾਈ ॥੭੨੮॥
यौ सुनि बात चलियो तह को कबि स्याम कहै हरि आप ही धाई ॥७२८॥

इति वचनं श्रुत्वा कविः श्यामः वदति यत् कृष्णः स्वयमेव तस्याः प्रति अगच्छत्।७२८।

ਅਉਰ ਨ ਗ੍ਵਾਰਿਨਿ ਕੋਊ ਪਠੀ ਚਲਿ ਕੈ ਹਰਿ ਜੂ ਤਬ ਆਪ ਹੀ ਆਯੋ ॥
अउर न ग्वारिनि कोऊ पठी चलि कै हरि जू तब आप ही आयो ॥

कृष्णो गोपीमन्यं न प्रेष्य स्वयं आगतः |

ਤਾਹੀ ਕੋ ਰੂਪ ਨਿਹਾਰਤ ਹੀ ਬ੍ਰਿਖਭਾਨ ਸੁਤਾ ਮਨ ਮੈ ਸੁਖ ਪਾਯੋ ॥
ताही को रूप निहारत ही ब्रिखभान सुता मन मै सुख पायो ॥

तं दृष्ट्वा राधा अत्यन्तं प्रसन्ना अभवत्

ਪਾਇ ਘਨੋ ਸੁਖ ਪੈ ਮਨ ਮੈ ਅਤਿ ਊਪਰਿ ਮਾਨ ਸੋ ਬੋਲ ਸੁਨਾਯੋ ॥
पाइ घनो सुख पै मन मै अति ऊपरि मान सो बोल सुनायो ॥

यद्यपि सा मनसा महतीं तुष्टा तथापि बहिर्गर्वं दर्शयति स्म ।

ਚੰਦ੍ਰਭਗਾ ਹੂੰ ਸੋ ਕੇਲ ਕਰੋ ਇਹ ਠਉਰ ਕਹਾ ਤਜਿ ਲਾਜਹਿ ਆਯੋ ॥੭੨੯॥
चंद्रभगा हूं सो केल करो इह ठउर कहा तजि लाजहि आयो ॥७२९॥

सा अवदत्- त्वं चण्डर्भागेन सह कामक्रीडायां लीनः भवसि, किमर्थं लज्जां त्यक्त्वा अत्र आगतः ?७२९।

ਰਾਧੇ ਬਾਚ ਕਾਨ੍ਰਹ ਜੂ ਸੋ ॥
राधे बाच कान्रह जू सो ॥

कृष्णमुद्दिश्य राधाभाषणम्-

ਸਵੈਯਾ ॥
सवैया ॥

स्वय्या

ਰਾਸਹਿ ਕਿਉ ਤਜਿ ਚੰਦ੍ਰਭਗਾ ਚਲਿ ਕੈ ਹਮਰੇ ਪਹਿ ਕਿਉ ਕਹਿਯੋ ਆਯੋ ॥
रासहि किउ तजि चंद्रभगा चलि कै हमरे पहि किउ कहियो आयो ॥

हे कृष्ण ! किमर्थं चन्द्रभागं त्यक्त्वा मम समीपम् आगतः?

ਕਿਉ ਇਹ ਗ੍ਵਾਰਨਿ ਕੀ ਸਿਖ ਮਾਨ ਕੈ ਆਪਨ ਹੀ ਉਠ ਕੈ ਸਖੀ ਧਾਯੋ ॥
किउ इह ग्वारनि की सिख मान कै आपन ही उठ कै सखी धायो ॥

एतैः गोपीभिः (दूतैः) सह सहमतः किमर्थं स्वयं आगतः?

ਜਾਨਤ ਥੀ ਕਿ ਬਡੋ ਠਗੁ ਹੈ ਇਹ ਬਾਤਨ ਤੇ ਅਬ ਹੀ ਲਖਿ ਪਾਯੋ ॥
जानत थी कि बडो ठगु है इह बातन ते अब ही लखि पायो ॥

अहं त्वां बहु महत् वञ्चकं जानामि स्म अधुना तव कर्मणा स्पष्टं जातम्

ਕਿਉ ਹਮਰੇ ਪਹਿ ਆਏ ਕਹਿਯੋ ਹਮ ਤੋ ਤੁਮ ਕੋ ਨਹੀ ਬੋਲਿ ਪਠਾਯੋ ॥੭੩੦॥
किउ हमरे पहि आए कहियो हम तो तुम को नही बोलि पठायो ॥७३०॥

किमर्थं मां आह्वयसि ? अहं भवन्तं न आहूतवान्।730.

ਕਾਨ੍ਰਹ ਜੂ ਬਾਚ ਰਾਧੇ ਸੋ ॥
कान्रह जू बाच राधे सो ॥

राधामुद्दिश्य कृष्णस्य भाषणम्-

ਸਵੈਯਾ ॥
सवैया ॥

स्वय्या

ਯੌ ਸੁਨਿ ਉਤਰ ਦੇਤ ਭਯੋ ਨਹਿ ਰੀ ਤੁਹਿ ਗ੍ਵਾਰਨਿ ਬੋਲ ਪਠਾਯੋ ॥
यौ सुनि उतर देत भयो नहि री तुहि ग्वारनि बोल पठायो ॥

एतत् उत्तरं श्रुत्वा कृष्णः अवदत्- ते सर्वे गोपी-मित्राः त्वां तत्र आह्वयन्ति