श्री दसम् ग्रन्थः

पुटः - 1366


ਗੋਮੁਖ ਝਾਝਰ ਤੂਰ ਅਪਾਰਾ ॥
गोमुख झाझर तूर अपारा ॥

असंख्यगोमुखाः, झङ्काराः, तुरहीः, २.

ਢੋਲ ਮ੍ਰਿਦੰਗ ਮੁਚੰਗ ਨਗਾਰਾ ॥
ढोल म्रिदंग मुचंग नगारा ॥

ढोल, मृदाङ, मुचाङ, नागरे (आदि) १.

ਬਾਜਤ ਭੇਰ ਭਭਾਕਹਿ ਭੀਖਨ ॥
बाजत भेर भभाकहि भीखन ॥

भयावह धुनयः 'भाभाक भभाक' वादयितुं आरब्धाः ।

ਕਸਿ ਧਨੁ ਤਜਤ ਸੁਭਟ ਸਰ ਤੀਛਨ ॥੧੧੪॥
कसि धनु तजत सुभट सर तीछन ॥११४॥

आकृष्य धनुषां योधाः बाणप्रहारं प्रारभन् | ११४ इति ।

ਭਰਿ ਗੇ ਕੁੰਡ ਤਹਾ ਸ੍ਰੋਨਤ ਤਨ ॥
भरि गे कुंड तहा स्रोनत तन ॥

तत्र रक्तस्य गर्ताः पूरिताः आसन्।

ਪ੍ਰਗਟੇ ਅਸੁਰ ਤਵਨ ਤੇ ਅਨਗਨ ॥
प्रगटे असुर तवन ते अनगन ॥

तेषु असंख्याकाः दिग्गजाः प्रादुर्भूताः ।

ਮਾਰਿ ਮਾਰਿ ਮਿਲਿ ਕਰਤ ਪੁਕਾਰਾ ॥
मारि मारि मिलि करत पुकारा ॥

(ते) मिलित्वा 'मारो मारो' इति उद्घोषयितुं आरब्धवन्तः।

ਤਿਨ ਤੇ ਪ੍ਰਗਟਤ ਅਸੁਰ ਹਜਾਰਾ ॥੧੧੫॥
तिन ते प्रगटत असुर हजारा ॥११५॥

तेभ्यः दिग्गजाः सहस्राणि जाताः । ११५ इति ।

ਤਿਨਹਿ ਕਾਲ ਜਬ ਧਰਨਿ ਗਿਰਾਵੈ ॥
तिनहि काल जब धरनि गिरावै ॥

(हत्या) तान् यदा दुर्भिक्षं पृथिव्यां पतितम्।

ਸ੍ਰੋਨ ਪੁਲਿਤ ਹ੍ਵੈ ਭੂਮਿ ਸੁਹਾਵੈ ॥
स्रोन पुलित ह्वै भूमि सुहावै ॥

ततः शोणितसिक्तभूमिः शोभते स्म।

ਤਾ ਤੇ ਅਮਿਤ ਅਸੁਰ ਉਠਿ ਭਜਹੀ ॥
ता ते अमित असुर उठि भजही ॥

असंख्याकाः दिग्गजाः उत्थाय तेभ्यः पलायन्ते स्म

ਬਾਨ ਕ੍ਰਿਪਾਨ ਸੈਹਥੀ ਸਜਹੀ ॥੧੧੬॥
बान क्रिपान सैहथी सजही ॥११६॥

बाणधनुः शूलानि च प्रयुज्यन्ते स्म। ११६.

ਅਧਿਕ ਕੋਪ ਕਰਿ ਸਮੁਹਿ ਸਿਧਾਰੇ ॥
अधिक कोप करि समुहि सिधारे ॥

ते बहु क्रोधेन अग्रे आगच्छन्ति स्म।

ਸਭੈ ਕਾਲ ਛਿਨ ਇਕ ਮੋ ਮਾਰੇ ॥
सभै काल छिन इक मो मारे ॥

दुर्भिक्षः एकस्मिन् एव समये सर्वान् (तान्) मारयिष्यति स्म।

ਤਿਨ ਤੇ ਸ੍ਰੋਨਤ ਪਰਾ ਸਬੂਹਾ ॥
तिन ते स्रोनत परा सबूहा ॥

तेषां सर्वं रक्तं (पृथिव्यां) पतति।

ਸਾਜਤ ਭਏ ਅਸੁਰ ਤਬ ਬਿਯੂਹਾ ॥੧੧੭॥
साजत भए असुर तब बियूहा ॥११७॥

तदा (तस्मात्) दैत्यसेना दण्डं करोति स्म। ११७ इति ।

ਦਾਰੁਨ ਮਚਾ ਜੁਧ ਤਬ ਝਟ ਪਟ ॥
दारुन मचा जुध तब झट पट ॥

ततः सहसा घोरं युद्धं प्रारब्धम् ।

ਉਡਿਗੇ ਬਾਜ ਖੂਰਨ ਭੂ ਖਟ ਪਟ ॥
उडिगे बाज खूरन भू खट पट ॥

अश्वानां खुरैः सह षट् प्रथमाः पृथिव्याः उड्डीयन्ते स्म ।

ਹ੍ਵੈ ਗੇ ਤੇਰਹ ਗਗਨ ਅਪਾਰਾ ॥
ह्वै गे तेरह गगन अपारा ॥

(एवं सप्तात्) त्रयोदश दिवि बभूव

ਏਕੈ ਰਹਿ ਗਯੋ ਤਹਾ ਪਤਾਰਾ ॥੧੧੮॥
एकै रहि गयो तहा पतारा ॥११८॥

तत्र च (केवलम्) एकः नरकः अवशिष्टः। ११८.

ਭਟਾਚਾਰਜ ਇਤੈ ਜਸੁ ਗਾਵੈ ॥
भटाचारज इतै जसु गावै ॥

अत्र भटाचार्जः (महाकालस्य) यशं गायति स्म

ਢਾਢਿ ਸੈਨ ਕਰਖਾਹੁ ਸੁਨਾਵੈ ॥
ढाढि सैन करखाहु सुनावै ॥

तथा दधि सैन कर्खा (श्लोक) पाठ कर रहे थे।

ਤਿਮਿ ਤਿਮਿ ਕਾਲਹਿ ਬਢੈ ਗੁਮਾਨਾ ॥
तिमि तिमि कालहि बढै गुमाना ॥

तावत्कालं यावत् आह्वानस्य शङ्का वर्धमानः आसीत्

ਚਹਿ ਚਹਿ ਹਨੇ ਦੁਬਹਿਯਾ ਨਾਨਾ ॥੧੧੯॥
चहि चहि हने दुबहिया नाना ॥११९॥

सः च चायेन चायेन च बहुविधेन 'दुबहिया' (बाहुद्वयेन शस्त्राणि धारयन्) चायेन (शत्रून्) हन्ति स्म।११९।

ਤਿਨ ਤੇ ਮੇਦ ਮਾਸ ਜੋ ਪਰ ਹੀ ॥
तिन ते मेद मास जो पर ही ॥

मांसं फलं च तेषां (दानवानां) पतितानां (पृथिव्यां) ।

ਰਥੀ ਗਜੀ ਬਾਜੀ ਤਨ ਧਰ ਹੀ ॥
रथी गजी बाजी तन धर ही ॥

(सा) सूतानां गजानां अश्ववाहनानां रूपं धारयति स्म ।

ਕੇਤਿਕ ਭਏ ਅਸੁਰ ਬਿਕਰਾਰਾ ॥
केतिक भए असुर बिकरारा ॥

(तत्र) कति घोराः दिग्गजाः जाताः,

ਤਿਨ ਕੇ ਬਰਨਨ ਕਰੌ ਸਿਧਾਰਾ ॥੧੨੦॥
तिन के बरनन करौ सिधारा ॥१२०॥

(अधुना) तान् सम्यक् वर्णयामि। १२० ।

ਏਕੈ ਚਰਨ ਆਖਿ ਏਕੈ ਜਿਨਿ ॥
एकै चरन आखि एकै जिनि ॥

यस्य एकं नेत्रं केवलं एकं पादं च आसीत्

ਭੁਜਾ ਅਮਿਤ ਸਹਸ ਦ੍ਵੈ ਕੈ ਤਿਨ ॥
भुजा अमित सहस द्वै कै तिन ॥

तेषां च द्वौ सहस्रौ (अर्थः) अमितभुजौ आस्ताम्।

ਪਾਚ ਪਾਚ ਸੈ ਭੁਜ ਕੇ ਘਨੇ ॥
पाच पाच सै भुज के घने ॥

तेषु अधिकांशः पञ्चपक्षः आसीत्

ਸਸਤ੍ਰ ਅਸਤ੍ਰ ਹਾਥਨ ਮੈ ਬਨੇ ॥੧੨੧॥
ससत्र असत्र हाथन मै बने ॥१२१॥

(ते) च हस्तेषु शस्त्राणि कवचानि च वहन्तः आसन्। १२१.

ਏਕ ਚਰਨ ਏਕੈ ਕੀ ਨਾਸਾ ॥
एक चरन एकै की नासा ॥

(बहुनां) एकं नासिका, एकं पादम्

ਏਕ ਏਕ ਭੁਜ ਭ੍ਰਮਤ ਅਕਾਸਾ ॥
एक एक भुज भ्रमत अकासा ॥

एकः बाहुः च आकाशे चरन्तः आसन्।

ਅਰਧ ਮੂੰਡ ਮੁੰਡਿਤ ਕੇਤੇ ਸਿਰ ॥
अरध मूंड मुंडित केते सिर ॥

केषाञ्चन अर्धं केचन सर्वे शिरः मुण्डिताः आसन्।

ਕੇਸਨ ਧਰੇ ਕਿਤਕ ਧਾਏ ਫਿਰਿ ॥੧੨੨॥
केसन धरे कितक धाए फिरि ॥१२२॥

कति प्रकरणं धारयन्तः (आकाशे) धावन्ति स्म। १२२.

ਏਕ ਏਕ ਮਦ ਕੋ ਸਰ ਪੀਯੈ ॥
एक एक मद को सर पीयै ॥

(तेषु) एकः मद्यस्य टङ्कं पिबन्

ਮਾਨਵ ਖਾਇ ਜਗਤ ਕੇ ਜੀਯੈ ॥
मानव खाइ जगत के जीयै ॥

लोके च मनुष्यभक्षणेन जीवन्ति स्म।

ਦਸ ਸਹੰਸ ਭਾਗ ਕੇ ਭਰਿ ਘਟ ॥
दस सहंस भाग के भरि घट ॥

(सः) दशसहस्राणि घटानि विशालभाङ्गाः

ਪੀ ਪੀ ਭਿਰਤ ਅਸੁਰ ਰਨ ਚਟ ਪਟ ॥੧੨੩॥
पी पी भिरत असुर रन चट पट ॥१२३॥

पीपीके युद्धे आगत्य युद्धं करोति स्म । १२३ इति ।

ਦੋਹਰਾ ॥
दोहरा ॥

द्वयम् : १.

ਬਜ੍ਰ ਬਾਨ ਬਿਛੂਆ ਬਿਸਿਖ ਬਰਖੈ ਸਸਤ੍ਰ ਅਪਾਰ ॥
बज्र बान बिछूआ बिसिख बरखै ससत्र अपार ॥

बज्रा बाणवृश्चिकबाणान् (अन्यान्) अपारशस्त्राणि च वर्षयति स्म।

ਊਚ ਨੀਚ ਕਾਤਰ ਸੁਭਟ ਸਭ ਕੀਨੇ ਇਕ ਸਾਰ ॥੧੨੪॥
ऊच नीच कातर सुभट सभ कीने इक सार ॥१२४॥

उच्चनीचौ शूराश्च कायरौ च समाः कृताः | १२४.

ਚੌਪਈ ॥
चौपई ॥

चतुर्विंशतिः : १.

ਇਹ ਬਿਧਿ ਭਯੋ ਘੋਰ ਸੰਗ੍ਰਾਮਾ ॥
इह बिधि भयो घोर संग्रामा ॥

युद्धस्य उपकरणं गृहीत्वा

ਲੈ ਲੈ ਅਮਿਤ ਜੁਧ ਕਾ ਸਾਮਾ ॥
लै लै अमित जुध का सामा ॥

एतादृशं घोरं युद्धम् अभवत् ।

ਮਹਾ ਕਾਲ ਕੋਪਤ ਭਯੋ ਜਬ ਹੀ ॥
महा काल कोपत भयो जब ही ॥

यदा महायुगः प्रचण्डः अभवत्, तदा

ਅਸੁਰ ਅਨੇਕ ਬਿਦਾਰੇ ਤਬ ਹੀ ॥੧੨੫॥
असुर अनेक बिदारे तब ही ॥१२५॥

तदा एव बहवः दिग्गजाः नष्टाः अभवन् । १२५.