असंख्यगोमुखाः, झङ्काराः, तुरहीः, २.
ढोल, मृदाङ, मुचाङ, नागरे (आदि) १.
भयावह धुनयः 'भाभाक भभाक' वादयितुं आरब्धाः ।
आकृष्य धनुषां योधाः बाणप्रहारं प्रारभन् | ११४ इति ।
तत्र रक्तस्य गर्ताः पूरिताः आसन्।
तेषु असंख्याकाः दिग्गजाः प्रादुर्भूताः ।
(ते) मिलित्वा 'मारो मारो' इति उद्घोषयितुं आरब्धवन्तः।
तेभ्यः दिग्गजाः सहस्राणि जाताः । ११५ इति ।
(हत्या) तान् यदा दुर्भिक्षं पृथिव्यां पतितम्।
ततः शोणितसिक्तभूमिः शोभते स्म।
असंख्याकाः दिग्गजाः उत्थाय तेभ्यः पलायन्ते स्म
बाणधनुः शूलानि च प्रयुज्यन्ते स्म। ११६.
ते बहु क्रोधेन अग्रे आगच्छन्ति स्म।
दुर्भिक्षः एकस्मिन् एव समये सर्वान् (तान्) मारयिष्यति स्म।
तेषां सर्वं रक्तं (पृथिव्यां) पतति।
तदा (तस्मात्) दैत्यसेना दण्डं करोति स्म। ११७ इति ।
ततः सहसा घोरं युद्धं प्रारब्धम् ।
अश्वानां खुरैः सह षट् प्रथमाः पृथिव्याः उड्डीयन्ते स्म ।
(एवं सप्तात्) त्रयोदश दिवि बभूव
तत्र च (केवलम्) एकः नरकः अवशिष्टः। ११८.
अत्र भटाचार्जः (महाकालस्य) यशं गायति स्म
तथा दधि सैन कर्खा (श्लोक) पाठ कर रहे थे।
तावत्कालं यावत् आह्वानस्य शङ्का वर्धमानः आसीत्
सः च चायेन चायेन च बहुविधेन 'दुबहिया' (बाहुद्वयेन शस्त्राणि धारयन्) चायेन (शत्रून्) हन्ति स्म।११९।
मांसं फलं च तेषां (दानवानां) पतितानां (पृथिव्यां) ।
(सा) सूतानां गजानां अश्ववाहनानां रूपं धारयति स्म ।
(तत्र) कति घोराः दिग्गजाः जाताः,
(अधुना) तान् सम्यक् वर्णयामि। १२० ।
यस्य एकं नेत्रं केवलं एकं पादं च आसीत्
तेषां च द्वौ सहस्रौ (अर्थः) अमितभुजौ आस्ताम्।
तेषु अधिकांशः पञ्चपक्षः आसीत्
(ते) च हस्तेषु शस्त्राणि कवचानि च वहन्तः आसन्। १२१.
(बहुनां) एकं नासिका, एकं पादम्
एकः बाहुः च आकाशे चरन्तः आसन्।
केषाञ्चन अर्धं केचन सर्वे शिरः मुण्डिताः आसन्।
कति प्रकरणं धारयन्तः (आकाशे) धावन्ति स्म। १२२.
(तेषु) एकः मद्यस्य टङ्कं पिबन्
लोके च मनुष्यभक्षणेन जीवन्ति स्म।
(सः) दशसहस्राणि घटानि विशालभाङ्गाः
पीपीके युद्धे आगत्य युद्धं करोति स्म । १२३ इति ।
द्वयम् : १.
बज्रा बाणवृश्चिकबाणान् (अन्यान्) अपारशस्त्राणि च वर्षयति स्म।
उच्चनीचौ शूराश्च कायरौ च समाः कृताः | १२४.
चतुर्विंशतिः : १.
युद्धस्य उपकरणं गृहीत्वा
एतादृशं घोरं युद्धम् अभवत् ।
यदा महायुगः प्रचण्डः अभवत्, तदा
तदा एव बहवः दिग्गजाः नष्टाः अभवन् । १२५.