अहं तव प्रेम्णः लीनः अस्मि, अद्य महता अन्वेषणं कृत्वा त्वां प्राप्तवान्
प्रणमस्व पुरतः प्राञ्जलिः शपथेन वदामि अद्य प्रभृति मम असि ।
कृष्णः स्मितं कृत्वा अवदत्, शृणु, भवतः जलात् बहिः आगमनसमये सर्वं घटितम्, किमर्थं त्वं इदानीं व्यर्थतया अधिकविचारेषु लीनः असि।२७५।
मा लज्जा मयि मा च मयि संशयः
अहं तव भृत्यः मम याचनाम् अङ्गीकुर्वन्, प्रणमस्व पुरतः प्राञ्जलिः
कृष्णः अपि अवदत्- अहं तव हरिरूपाक्षिणः दर्शनेनैव जीवामि
मा विलम्बं कुरु, एतेन किमपि न हास्यसि।२७६।
दोहरा
यदा कण्हः कवचं न दत्तवान् तदा सर्वे गोपीः नष्टाः अभवन्
यदा कृष्णः वस्त्रं न प्रत्यागच्छत्, ततः पराभवं स्वीकृत्य गोपीभिः कृष्णेन यत् उक्तं तत् कर्तुं निश्चितम्।277।
स्वय्या
(हस्त) संयोग करके श्री कृष्णाय नमो नमः। (गोपीः) परस्परं हसन्ति स्म।
परस्परं स्मितं कृत्वा मधुरं वचनं सर्वे कृष्णस्य पुरतः प्रणामम् आरब्धवन्तः
(अधुना) आनन्दय (यतोहि) त्वया उक्तं वयं स्वीकृतवन्तः।
हे कृष्ण ! इदानीं अस्माभिः प्रसन्नः भव, यत् इच्छसि, तत् वयं स्वीकृतवन्तः, अधुना भवतः अस्माकं च मध्ये भेदः नास्ति यत् भवतः रोचते तत् अस्माकं कृते हितकरम् अस्ति।२७८।
धनुः इव तव भ्रूः यस्मात् कामबाणाः निर्गत्य खड्गवत् अस्मान् प्रहरन्ति
अत्यन्तं सुन्दरं चक्षुः, मुखं चन्द्रवत्, केशाः च नागवत् किञ्चित् त्वां पश्यामः अपि मनः मोहं प्राप्नोति
कृष्ण उवाच यदा मम मनसि कामः उत्पन्नः, अतः मया भवद्भ्यः सर्वेभ्यः प्रार्थितम् आसीत्
मुखं चुम्बयामि गृहे किमपि न वक्ष्यामि इति शपथं करोमि।२७९।
सर्वे गोपीः मिलित्वा श्यामस्य वचनं सुखेन स्वीकृतवन्तः।
गोपीः प्रीत्या सर्वान् स्वीकृतवन्तः, यत् कृष्णः उक्तवान् आनन्दस्य प्रवाहः तेषां मनसि वर्धते स्म, प्रेमधारा च प्रवहति स्म
यदा तेषां मनसः संसर्गः अपसारितः तदा एव (श्रीकृष्णः) स्मितेन एतत् उक्तवान्
उभयतः लज्जा अन्तर्धानं जातं कृष्णोऽपि हसन् उक्तवान् अद्य मया सुखस्य भण्डारः प्राप्तः इति २८०।
गोपीः परस्परं अवदन् पश्य कृष्णेन यदुक्तम्
कृष्णस्य वचनं श्रुत्वा प्रेमधारा अधिकं प्रस्रवति स्म
इदानीं तेषां मनसः सङ्गः समाप्तः, सद्यः ते हसन्ति, जल्पन्ति च।
इदानीं तेषां मनसः सर्वे शङ्काः निष्कासिताः ते सर्वे स्मितं कृत्वा अवदन्, दुर्गा मातुः प्रदत्तः वरः अस्माकं पुरतः वास्तविकरूपेण स्पष्टतया प्रकटितः अस्ति।२८१।
कृष्णः सर्वैः सह प्रेमक्रीडां कृत्वा ततः तेषां वस्त्राणि दत्त्वा सर्वान् मुक्तवान्
मातरं दुर्गां पूजयन्त्यः सर्वे गोपीः स्वगृहं जग्मुः |
तस्य मनसि बहु आनन्दः वर्धितः, यत् कविना एवं अवगतम्
तेषां हृदयेषु अत्यन्तं वर्धमानं सुखं वर्षाणाम् अनन्तरं पृथिव्यां हरिततृणानां वृद्धिः इव।२८२।
गोपीनां वाक् : १.
अरिल्
हे माँ चण्डिका ! (भवतः) धन्यः येन नो वरोऽयं दत्तः।
अस्माकं कृते एतत् वरं दत्तवती दुर्गा मातरं ब्रावो अद्यपर्यन्तं ब्रावो यस्मिन् कृष्णः अस्माकं मित्रं जातः।
हे दुर्गा ! अधुना अस्मान् एतत् अनुग्रहं कुरु
माता दुर्गा ! अधुना अस्मान् अनुग्रहं कुरुत यथा अन्येषु दिनेषु अपि कृष्णेन सह मिलनस्य अवसरः प्राप्नुमः।283.
देवीमुद्दिश्य गोपीनां वाक्यम्-
स्वय्या
हे चण्डी ! कृपालु भव यथा कृष्णः अस्माकं प्रियः तिष्ठेत्
वयं तव चरणयोः पतामः यत् कृष्णः अस्माकं प्रियः, बलरामः अस्माकं भ्राता इति मिलतु
अतः हे मात! दानवनाशकत्वेन ते नाम सर्वत्र गीयते
त्वत्पादयोः पुनः पतिष्यामः, यदा अयं वरः अस्माकं कृते प्रदत्तः भविष्यति।२८४।
कबिट्
कविः श्यामः कथयति हे देवि ! त्वं दानवानां मृत्युः असि च
साधूनां कान्ता आद्यान्तस्य च प्रजापतिः |
त्वं पार्वती अष्टभुजा देवी अत्यन्तं सुन्दरी क्षुधार्तानां पालिका
त्वं रक्तशुक्लपीतवर्णः त्वं च पृथिव्याः अभिव्यक्तिः प्रजापतिः च।२८५