श्री दसम् ग्रन्थः

पुटः - 320


ਜੋ ਹਮ ਪ੍ਰੇਮ ਛਕੇ ਅਤਿ ਹੀ ਤੁਮ ਕੋ ਹਮ ਢੂੰਢਤ ਢੂੰਢ ਲਹਾ ਹੈ ॥
जो हम प्रेम छके अति ही तुम को हम ढूंढत ढूंढ लहा है ॥

अहं तव प्रेम्णः लीनः अस्मि, अद्य महता अन्वेषणं कृत्वा त्वां प्राप्तवान्

ਜੋਰ ਪ੍ਰਨਾਮ ਕਰੋ ਹਮ ਕੋ ਕਰ ਸਉਹ ਲਗੈ ਤੁਮ ਮੇਰੀ ਹਹਾ ਹੈ ॥
जोर प्रनाम करो हम को कर सउह लगै तुम मेरी हहा है ॥

प्रणमस्व पुरतः प्राञ्जलिः शपथेन वदामि अद्य प्रभृति मम असि ।

ਕਾਨ੍ਰਹ ਕਹੀ ਹਸਿ ਬਾਤ ਸੁਨੋ ਸੁਭ ਚਾਰ ਭਈ ਤੁ ਬਿਚਾਰ ਕਹਾ ਹੈ ॥੨੭੫॥
कान्रह कही हसि बात सुनो सुभ चार भई तु बिचार कहा है ॥२७५॥

कृष्णः स्मितं कृत्वा अवदत्, शृणु, भवतः जलात् बहिः आगमनसमये सर्वं घटितम्, किमर्थं त्वं इदानीं व्यर्थतया अधिकविचारेषु लीनः असि।२७५।

ਸੰਕ ਕਰੋ ਹਮ ਤੇ ਨ ਕਛੂ ਅਰੁ ਲਾਜ ਕਛੂ ਜੀਅ ਮੈ ਨਹੀ ਕੀਜੈ ॥
संक करो हम ते न कछू अरु लाज कछू जीअ मै नही कीजै ॥

मा लज्जा मयि मा च मयि संशयः

ਜੋਰਿ ਪ੍ਰਨਾਮ ਕਰੋ ਹਮ ਕੋ ਕਰ ਦਾਸਨ ਕੀ ਬਿਨਤੀ ਸੁਨਿ ਲੀਜੈ ॥
जोरि प्रनाम करो हम को कर दासन की बिनती सुनि लीजै ॥

अहं तव भृत्यः मम याचनाम् अङ्गीकुर्वन्, प्रणमस्व पुरतः प्राञ्जलिः

ਕਾਨ੍ਰਹ ਕਹੀ ਹਸਿ ਕੈ ਤਿਨ ਸੋ ਤੁਮਰੇ ਮ੍ਰਿਗ ਸੇ ਦ੍ਰਿਗ ਦੇਖਤ ਜੀਜੈ ॥
कान्रह कही हसि कै तिन सो तुमरे म्रिग से द्रिग देखत जीजै ॥

कृष्णः अपि अवदत्- अहं तव हरिरूपाक्षिणः दर्शनेनैव जीवामि

ਡੇਰਨ ਨਾਹਿ ਕਹੈ ਤੁਮਰੇ ਇਹ ਤੇ ਤੁਮਰੋ ਕਛੂ ਨਾਹਿਨ ਛੀਜੈ ॥੨੭੬॥
डेरन नाहि कहै तुमरे इह ते तुमरो कछू नाहिन छीजै ॥२७६॥

मा विलम्बं कुरु, एतेन किमपि न हास्यसि।२७६।

ਦੋਹਰਾ ॥
दोहरा ॥

दोहरा

ਕਾਨ੍ਰਹ ਜਬੈ ਪਟ ਨ ਦਏ ਤਬ ਗੋਪੀ ਸਭ ਹਾਰਿ ॥
कान्रह जबै पट न दए तब गोपी सभ हारि ॥

यदा कण्हः कवचं न दत्तवान् तदा सर्वे गोपीः नष्टाः अभवन्

ਕਾਨ੍ਰਹਿ ਕਹੈ ਸੋ ਕੀਜੀਐ ਕੀਨੋ ਇਹੈ ਬਿਚਾਰ ॥੨੭੭॥
कान्रहि कहै सो कीजीऐ कीनो इहै बिचार ॥२७७॥

यदा कृष्णः वस्त्रं न प्रत्यागच्छत्, ततः पराभवं स्वीकृत्य गोपीभिः कृष्णेन यत् उक्तं तत् कर्तुं निश्चितम्।277।

ਸਵੈਯਾ ॥
सवैया ॥

स्वय्या

ਜੋਰਿ ਪ੍ਰਨਾਮ ਕਰੋ ਹਰਿ ਕੋ ਕਰ ਆਪਸ ਮੈ ਕਹਿ ਕੈ ਮੁਸਕਾਨੀ ॥
जोरि प्रनाम करो हरि को कर आपस मै कहि कै मुसकानी ॥

(हस्त) संयोग करके श्री कृष्णाय नमो नमः। (गोपीः) परस्परं हसन्ति स्म।

ਸ੍ਯਾਮ ਲਗੀ ਕਹਨੇ ਮੁਖ ਤੇ ਸਭ ਹੀ ਗੁਪੀਆ ਮਿਲਿ ਅੰਮ੍ਰਿਤ ਬਾਨੀ ॥
स्याम लगी कहने मुख ते सभ ही गुपीआ मिलि अंम्रित बानी ॥

परस्परं स्मितं कृत्वा मधुरं वचनं सर्वे कृष्णस्य पुरतः प्रणामम् आरब्धवन्तः

ਹੋਹੁ ਪ੍ਰਸੰਨ੍ਯ ਕਹਿਯੋ ਹਮ ਪੈ ਕਰੁ ਬਾਤ ਕਹੀ ਤੁਮ ਸੋ ਹਮ ਮਾਨੀ ॥
होहु प्रसंन्य कहियो हम पै करु बात कही तुम सो हम मानी ॥

(अधुना) आनन्दय (यतोहि) त्वया उक्तं वयं स्वीकृतवन्तः।

ਅੰਤਰ ਨਾਹਿ ਰਹਿਯੋ ਇਹ ਜਾ ਅਬ ਸੋਊ ਭਲੀ ਤੁਮ ਜੋ ਮਨਿ ਭਾਨੀ ॥੨੭੮॥
अंतर नाहि रहियो इह जा अब सोऊ भली तुम जो मनि भानी ॥२७८॥

हे कृष्ण ! इदानीं अस्माभिः प्रसन्नः भव, यत् इच्छसि, तत् वयं स्वीकृतवन्तः, अधुना भवतः अस्माकं च मध्ये भेदः नास्ति यत् भवतः रोचते तत् अस्माकं कृते हितकरम् अस्ति।२७८।

ਕਾਮ ਕੇ ਬਾਨ ਬਨੀ ਬਰਛੀ ਭਰੁਟੇ ਧਨੁ ਸੇ ਦ੍ਰਿਗ ਸੁੰਦਰ ਤੇਰੇ ॥
काम के बान बनी बरछी भरुटे धनु से द्रिग सुंदर तेरे ॥

धनुः इव तव भ्रूः यस्मात् कामबाणाः निर्गत्य खड्गवत् अस्मान् प्रहरन्ति

ਆਨਨ ਹੈ ਸਸਿ ਸੋ ਅਲਕੈ ਹਰਿ ਮੋਹਿ ਰਹੈ ਮਨ ਰੰਚਕ ਹੇਰੇ ॥
आनन है ससि सो अलकै हरि मोहि रहै मन रंचक हेरे ॥

अत्यन्तं सुन्दरं चक्षुः, मुखं चन्द्रवत्, केशाः च नागवत् किञ्चित् त्वां पश्यामः अपि मनः मोहं प्राप्नोति

ਤਉ ਤੁਮ ਸਾਥ ਕਰੀ ਬਿਨਤੀ ਜਬ ਕਾਮ ਕਰਾ ਉਪਜੀ ਜੀਅ ਮੇਰੇ ॥
तउ तुम साथ करी बिनती जब काम करा उपजी जीअ मेरे ॥

कृष्ण उवाच यदा मम मनसि कामः उत्पन्नः, अतः मया भवद्भ्यः सर्वेभ्यः प्रार्थितम् आसीत्

ਚੁੰਬਨ ਦੇਹੁ ਕਹਿਓ ਸਭ ਹੀ ਮੁਖ ਸਉਹ ਹਮੈ ਕਹਿ ਹੈ ਨਹਿ ਡੇਰੇ ॥੨੭੯॥
चुंबन देहु कहिओ सभ ही मुख सउह हमै कहि है नहि डेरे ॥२७९॥

मुखं चुम्बयामि गृहे किमपि न वक्ष्यामि इति शपथं करोमि।२७९।

ਹੋਇ ਪ੍ਰਸੰਨ੍ਯ ਸਭੈ ਗੁਪੀਆ ਮਿਲਿ ਮਾਨ ਲਈ ਜੋਊ ਕਾਨ੍ਰਹ ਕਹੀ ਹੈ ॥
होइ प्रसंन्य सभै गुपीआ मिलि मान लई जोऊ कान्रह कही है ॥

सर्वे गोपीः मिलित्वा श्यामस्य वचनं सुखेन स्वीकृतवन्तः।

ਜੋਰਿ ਹੁਲਾਸ ਬਢਿਯੋ ਜੀਅ ਮੈ ਗਿਨਤੀ ਸਰਿਤਾ ਮਗ ਨੇਹ ਬਹੀ ਹੈ ॥
जोरि हुलास बढियो जीअ मै गिनती सरिता मग नेह बही है ॥

गोपीः प्रीत्या सर्वान् स्वीकृतवन्तः, यत् कृष्णः उक्तवान् आनन्दस्य प्रवाहः तेषां मनसि वर्धते स्म, प्रेमधारा च प्रवहति स्म

ਸੰਕ ਛੁਟੀ ਦੁਹੂੰ ਕੇ ਮਨ ਤੇ ਹਸਿ ਕੈ ਹਰਿ ਤੋ ਇਹ ਬਾਤ ਕਹੀ ਹੈ ॥
संक छुटी दुहूं के मन ते हसि कै हरि तो इह बात कही है ॥

यदा तेषां मनसः संसर्गः अपसारितः तदा एव (श्रीकृष्णः) स्मितेन एतत् उक्तवान्

ਬਾਤ ਸੁਨੋ ਹਮਰੀ ਤੁਮ ਹੂੰ ਹਮ ਕੋ ਨਿਧਿ ਆਨੰਦ ਆਜ ਲਹੀ ਹੈ ॥੨੮੦॥
बात सुनो हमरी तुम हूं हम को निधि आनंद आज लही है ॥२८०॥

उभयतः लज्जा अन्तर्धानं जातं कृष्णोऽपि हसन् उक्तवान् अद्य मया सुखस्य भण्डारः प्राप्तः इति २८०।

ਤਉ ਫਿਰਿ ਬਾਤ ਕਹੀ ਉਨ ਹੂੰ ਸੁਨਿ ਰੀ ਹਰਿ ਜੂ ਪਿਖਿ ਬਾਤ ਕਹੀ ॥
तउ फिरि बात कही उन हूं सुनि री हरि जू पिखि बात कही ॥

गोपीः परस्परं अवदन् पश्य कृष्णेन यदुक्तम्

ਸੁਨਿ ਜੋਰ ਹੁਲਾਸ ਬਢਿਓ ਜੀਅ ਮੈ ਗਿਨਤੀ ਸਰਤਾ ਮਗ ਨੇਹ ਬਹੀ ॥
सुनि जोर हुलास बढिओ जीअ मै गिनती सरता मग नेह बही ॥

कृष्णस्य वचनं श्रुत्वा प्रेमधारा अधिकं प्रस्रवति स्म

ਅਬ ਸੰਕ ਛੁਟੀ ਇਨ ਕੈ ਮਨ ਕੀ ਤਬ ਹੀ ਹਸਿ ਕੈ ਇਹ ਬਾਤ ਕਹੀ ॥
अब संक छुटी इन कै मन की तब ही हसि कै इह बात कही ॥

इदानीं तेषां मनसः सङ्गः समाप्तः, सद्यः ते हसन्ति, जल्पन्ति च।

ਅਬ ਸਤਿ ਭਯੋ ਹਮ ਕੌ ਦੁਰਗਾ ਬਰੁ ਮਾਤ ਸਦਾ ਇਹ ਸਤਿ ਸਹੀ ॥੨੮੧॥
अब सति भयो हम कौ दुरगा बरु मात सदा इह सति सही ॥२८१॥

इदानीं तेषां मनसः सर्वे शङ्काः निष्कासिताः ते सर्वे स्मितं कृत्वा अवदन्, दुर्गा मातुः प्रदत्तः वरः अस्माकं पुरतः वास्तविकरूपेण स्पष्टतया प्रकटितः अस्ति।२८१।

ਕਾਨ੍ਰਹ ਤਬੈ ਕਰ ਕੇਲ ਤਿਨੋ ਸੰਗਿ ਪੈ ਪਟ ਦੇ ਕਰਿ ਛੋਰ ਦਈ ਹੈ ॥
कान्रह तबै कर केल तिनो संगि पै पट दे करि छोर दई है ॥

कृष्णः सर्वैः सह प्रेमक्रीडां कृत्वा ततः तेषां वस्त्राणि दत्त्वा सर्वान् मुक्तवान्

ਹੋਇ ਇਕਤ੍ਰ ਤਬੈ ਗੁਪੀਆ ਸਭ ਚੰਡਿ ਸਰਾਹਤ ਧਾਮ ਗਈ ਹੈ ॥
होइ इकत्र तबै गुपीआ सभ चंडि सराहत धाम गई है ॥

मातरं दुर्गां पूजयन्त्यः सर्वे गोपीः स्वगृहं जग्मुः |

ਆਨੰਦ ਅਤਿ ਸੁ ਬਢਿਯੋ ਤਿਨ ਕੇ ਜੀਅ ਸੋ ਉਪਮਾ ਕਬਿ ਚੀਨ ਲਈ ਹੈ ॥
आनंद अति सु बढियो तिन के जीअ सो उपमा कबि चीन लई है ॥

तस्य मनसि बहु आनन्दः वर्धितः, यत् कविना एवं अवगतम्

ਜਿਉ ਅਤਿ ਮੇਘ ਪਰੈ ਧਰਿ ਪੈ ਧਰਿ ਜ੍ਯੋ ਸਬਜੀ ਸੁਭ ਰੰਗ ਭਈ ਹੈ ॥੨੮੨॥
जिउ अति मेघ परै धरि पै धरि ज्यो सबजी सुभ रंग भई है ॥२८२॥

तेषां हृदयेषु अत्यन्तं वर्धमानं सुखं वर्षाणाम् अनन्तरं पृथिव्यां हरिततृणानां वृद्धिः इव।२८२।

ਗੋਪੀ ਬਾਚ ॥
गोपी बाच ॥

गोपीनां वाक् : १.

ਅੜਿਲ ॥
अड़िल ॥

अरिल्

ਧੰਨਿ ਚੰਡਿਕਾ ਮਾਤ ਹਮੈ ਬਰੁ ਇਹ ਦਯੋ ॥
धंनि चंडिका मात हमै बरु इह दयो ॥

हे माँ चण्डिका ! (भवतः) धन्यः येन नो वरोऽयं दत्तः।

ਧੰਨਿ ਦਿਯੋਸ ਹੈ ਆਜ ਕਾਨ੍ਰਹ ਹਮ ਮਿਤ ਭਯੋ ॥
धंनि दियोस है आज कान्रह हम मित भयो ॥

अस्माकं कृते एतत् वरं दत्तवती दुर्गा मातरं ब्रावो अद्यपर्यन्तं ब्रावो यस्मिन् कृष्णः अस्माकं मित्रं जातः।

ਦੁਰਗਾ ਅਬ ਇਹ ਕਿਰਪਾ ਹਮ ਪਰ ਕੀਜੀਐ ॥
दुरगा अब इह किरपा हम पर कीजीऐ ॥

हे दुर्गा ! अधुना अस्मान् एतत् अनुग्रहं कुरु

ਹੋ ਕਾਨਰ ਕੋ ਬਹੁ ਦਿਵਸ ਸੁ ਦੇਖਨ ਦੀਜੀਐ ॥੨੮੩॥
हो कानर को बहु दिवस सु देखन दीजीऐ ॥२८३॥

माता दुर्गा ! अधुना अस्मान् अनुग्रहं कुरुत यथा अन्येषु दिनेषु अपि कृष्णेन सह मिलनस्य अवसरः प्राप्नुमः।283.

ਗੋਪੀ ਬਾਚ ਦੇਵੀ ਜੂ ਸੋ ॥
गोपी बाच देवी जू सो ॥

देवीमुद्दिश्य गोपीनां वाक्यम्-

ਸਵੈਯਾ ॥
सवैया ॥

स्वय्या

ਚੰਡਿ ਕ੍ਰਿਪਾ ਹਮ ਪੈ ਕਰੀਐ ਹਮਰੋ ਅਤਿ ਪ੍ਰੀਤਮ ਹੋਇ ਕਨਈਯਾ ॥
चंडि क्रिपा हम पै करीऐ हमरो अति प्रीतम होइ कनईया ॥

हे चण्डी ! कृपालु भव यथा कृष्णः अस्माकं प्रियः तिष्ठेत्

ਪਾਇ ਪਰੇ ਹਮ ਹੂੰ ਤੁਮਰੇ ਹਮ ਕਾਨ੍ਰਹ ਮਿਲੈ ਮੁਸਲੀਧਰ ਭਈਯਾ ॥
पाइ परे हम हूं तुमरे हम कान्रह मिलै मुसलीधर भईया ॥

वयं तव चरणयोः पतामः यत् कृष्णः अस्माकं प्रियः, बलरामः अस्माकं भ्राता इति मिलतु

ਯਾਹੀ ਤੇ ਦੈਤ ਸੰਘਾਰਨ ਨਾਮ ਕਿਧੋ ਤੁਮਰੋ ਸਭ ਹੀ ਜੁਗ ਗਈਯਾ ॥
याही ते दैत संघारन नाम किधो तुमरो सभ ही जुग गईया ॥

अतः हे मात! दानवनाशकत्वेन ते नाम सर्वत्र गीयते

ਤਉ ਹਮ ਪਾਇ ਪਰੀ ਤੁਮਰੇ ਜਬ ਹੀ ਤੁਮ ਤੇ ਇਹ ਪੈ ਬਰ ਪਈਯਾ ॥੨੮੪॥
तउ हम पाइ परी तुमरे जब ही तुम ते इह पै बर पईया ॥२८४॥

त्वत्पादयोः पुनः पतिष्यामः, यदा अयं वरः अस्माकं कृते प्रदत्तः भविष्यति।२८४।

ਕਬਿਤੁ ॥
कबितु ॥

कबिट्

ਦੈਤਨ ਕੀ ਮ੍ਰਿਤ ਸਾਧ ਸੇਵਕ ਕੀ ਬਰਤਾ ਤੂ ਕਹੈ ਕਬਿ ਸ੍ਯਾਮ ਆਦਿ ਅੰਤ ਹੂੰ ਕੀ ਕਰਤਾ ॥
दैतन की म्रित साध सेवक की बरता तू कहै कबि स्याम आदि अंत हूं की करता ॥

कविः श्यामः कथयति हे देवि ! त्वं दानवानां मृत्युः असि च

ਦੀਜੈ ਬਰਦਾਨ ਮੋਹਿ ਕਰਤ ਬਿਨੰਤੀ ਤੋਹਿ ਕਾਨ੍ਰਹ ਬਰੁ ਦੀਜੈ ਦੋਖ ਦਾਰਦ ਕੀ ਹਰਤਾ ॥
दीजै बरदान मोहि करत बिनंती तोहि कान्रह बरु दीजै दोख दारद की हरता ॥

साधूनां कान्ता आद्यान्तस्य च प्रजापतिः |

ਤੂ ਹੀ ਪਾਰਬਤੀ ਅਸਟ ਭੁਜੀ ਤੁਹੀ ਦੇਵੀ ਤੁਹੀ ਤੁਹੀ ਰੂਪ ਛੁਧਾ ਤੁਹੀ ਪੇਟ ਹੂੰ ਕੀ ਭਰਤਾ ॥
तू ही पारबती असट भुजी तुही देवी तुही तुही रूप छुधा तुही पेट हूं की भरता ॥

त्वं पार्वती अष्टभुजा देवी अत्यन्तं सुन्दरी क्षुधार्तानां पालिका

ਤੁਹੀ ਰੂਪ ਲਾਲ ਤੁਹੀ ਸੇਤ ਰੂਪ ਪੀਤ ਤੁਹੀ ਤੁਹੀ ਰੂਪ ਧਰਾ ਕੋ ਹੈ ਤੁਹੀ ਆਪ ਕਰਤਾ ॥੨੮੫॥
तुही रूप लाल तुही सेत रूप पीत तुही तुही रूप धरा को है तुही आप करता ॥२८५॥

त्वं रक्तशुक्लपीतवर्णः त्वं च पृथिव्याः अभिव्यक्तिः प्रजापतिः च।२८५