श्री दसम् ग्रन्थः

पुटः - 1099


ਰਾਨੀ ਮਰਤ ਮੀਤ ਕੇ ਮਾਰੇ ॥
रानी मरत मीत के मारे ॥

राज्ञी मित्रैः हता भविष्यति इति।

ਰਾਨੀ ਮਰੈ ਰਾਜਾ ਮਰਿ ਜੈ ਹੈ ॥
रानी मरै राजा मरि जै है ॥

राज्ञी मृते राजा म्रियते

ਹਮਰੇ ਕਹਾ ਹਾਥ ਧਨੁ ਐ ਹੈ ॥੧੯॥
हमरे कहा हाथ धनु ऐ है ॥१९॥

अस्माकं च धनं कुतः आगमिष्यति ? १९.

ਅਤਿ ਹੀ ਲੋਭ ਰਛਕਨ ਕਿਯੋ ॥
अति ही लोभ रछकन कियो ॥

रक्षकाः अतीव लोभी आसन्

ਰਾਜਾ ਸੰਗ ਭੇਦ ਨਹਿ ਦਿਯੋ ॥
राजा संग भेद नहि दियो ॥

न च राज्ञे रहस्यं कथयति स्म।

ਸਹਿਤ ਜਾਰ ਰਾਨਿਯਹਿ ਨ ਮਾਰਿਯੋ ॥
सहित जार रानियहि न मारियो ॥

मित्रैः सह राज्ञीं न मारितवान्

ਧਨ ਕੇ ਲੋਭ ਬਾਤ ਕੋ ਟਾਰਿਯੋ ॥੨੦॥
धन के लोभ बात को टारियो ॥२०॥

धनलोभात् च सः विषयं स्थगितवान्। २०.

ਇਤਿ ਸ੍ਰੀ ਚਰਿਤ੍ਰ ਪਖ੍ਯਾਨੇ ਤ੍ਰਿਯਾ ਚਰਿਤ੍ਰੇ ਮੰਤ੍ਰੀ ਭੂਪ ਸੰਬਾਦੇ ਦੋਇ ਸੌ ਛਠਵੋ ਚਰਿਤ੍ਰ ਸਮਾਪਤਮ ਸਤੁ ਸੁਭਮ ਸਤੁ ॥੨੦੬॥੩੮੯੬॥ਅਫਜੂੰ॥
इति स्री चरित्र पख्याने त्रिया चरित्रे मंत्री भूप संबादे दोइ सौ छठवो चरित्र समापतम सतु सुभम सतु ॥२०६॥३८९६॥अफजूं॥

अत्र श्रीचरितोपख्यानस्य त्रिचरितस्य मन्त्री भूपसंवादस्य २०६तमोऽध्यायः समाप्तः, सर्वं शुभम्। २०६.३८९६ इति । गच्छति

ਦੋਹਰਾ ॥
दोहरा ॥

द्वयम् : १.

ਰਾਜਾ ਕੌਚ ਬਿਹਾਰ ਕੋ ਬੀਰ ਦਤ ਤਿਹ ਨਾਮ ॥
राजा कौच बिहार को बीर दत तिह नाम ॥

कूच (कूच) बिहारराजस्य नाम बीरदत्तः आसीत् ।

ਅਮਿਤ ਦਰਬੁ ਤਾ ਕੇ ਰਹੈ ਬਸਤੁ ਇੰਦ੍ਰ ਪੁਰ ਗ੍ਰਾਮ ॥੧॥
अमित दरबु ता के रहै बसतु इंद्र पुर ग्राम ॥१॥

तस्य बहु सम्पत्तिः आसीत्, इन्द्रपुरनगरे निवसति स्म । १.

ਚੌਪਈ ॥
चौपई ॥

चतुर्विंशतिः : १.

ਮੁਸਕ ਮਤੀ ਤਾ ਕੀ ਬਰ ਨਾਰੀ ॥
मुसक मती ता की बर नारी ॥

तस्य स्वामिनी मति नाम सुन्दरी आसीत् ।

ਜਨੁ ਰਤਿ ਪਤਿ ਕੇ ਭਈ ਕੁਮਾਰੀ ॥
जनु रति पति के भई कुमारी ॥

मानातु रतिपतिः (कम देवः) कन्या अस्ति।

ਕਾਮ ਕਲਾ ਦੁਹਿਤਾ ਤਿਹ ਸੋਹੈ ॥
काम कला दुहिता तिह सोहै ॥

तस्य काम कला नाम कन्या आसीत्

ਦੇਵ ਅਦੇਵਨ ਕੋ ਮਨ ਮੋਹੈ ॥੨॥
देव अदेवन को मन मोहै ॥२॥

यो देवासुरैर्मुग्धः | २.

ਜੋ ਪੁਰ ਚਹੈ ਤਿਸੀ ਕੌ ਮਾਰੈ ॥
जो पुर चहै तिसी कौ मारै ॥

सा नगरे यस्य इष्टं हन्ति स्म ।

ਅਕਬਰ ਕੀ ਕਛੁ ਕਾਨਿ ਨ ਧਾਰੈ ॥
अकबर की कछु कानि न धारै ॥

अकबरस्य अपि चिन्ता नासीत् ।

ਦੇਸ ਤਲਟੀ ਬਸਨ ਨਹਿ ਦੇਵਹਿ ॥
देस तलटी बसन नहि देवहि ॥

पादेन कस्यचित् क्षेत्रे निवसितुं न शक्यते स्म

ਲੂਟਿ ਕੂਟਿ ਸੌਦਾਗ੍ਰਨ ਲੇਵਹਿ ॥੩॥
लूटि कूटि सौदाग्रन लेवहि ॥३॥

व्यापारिणः च लुण्ठितवन्तः। ३.

ਅਕਬਰ ਸਾਹਿ ਕੋਪ ਅਤਿ ਆਯੋ ॥
अकबर साहि कोप अति आयो ॥

राजा अकबरः अतीव क्रुद्धः अभवत्

ਤਿਨ ਪੈ ਬੈਰਿਨ ਓਘ ਪਠਾਯੋ ॥
तिन पै बैरिन ओघ पठायो ॥

शत्रुसैनिकैः च तं आक्रमितवान्।

ਜੋਰਿ ਸੈਨਿ ਸੂਰਾ ਸਭ ਧਾਏ ॥
जोरि सैनि सूरा सभ धाए ॥

सर्वे योद्धाः सेनाया सह शयितवन्तः |

ਪਹਿਰਿ ਕੌਚ ਦੁੰਦਭੀ ਬਜਾਏ ॥੪॥
पहिरि कौच दुंदभी बजाए ॥४॥

कवचं च धारयित्वा घण्टां वादयति स्म। ४.

ਦੋਹਰਾ ॥
दोहरा ॥

द्वयम् : १.

ਜਬ ਹੀ ਕੌਚ ਬਿਹਾਰ ਕੇ ਨਿਕਟ ਪਹੂੰਚੇ ਆਇ ॥
जब ही कौच बिहार के निकट पहूंचे आइ ॥

यदा ते काउचबिहारस्य समीपम् आगतवन्तः

ਲਿਖਿ ਪਤਿਯਾ ਐਸੇ ਪਠੀ ਰਣ ਦੁੰਦਭੀ ਬਜਾਇ ॥੫॥
लिखि पतिया ऐसे पठी रण दुंदभी बजाइ ॥५॥

(ततः) रणघण्टां वादयित्वा एवं पत्रं प्रेषितवन्तः।5.

ਕੈ ਹਮ ਕੌ ਮਿਲੁ ਆਇ ਕੈ ਪਤੀਆ ਲਿਖੀ ਸੁਧਾਰਿ ॥
कै हम कौ मिलु आइ कै पतीआ लिखी सुधारि ॥

पत्रे सुलिखितम् यत् आगत्य वा

ਕੈ ਪਗੁ ਪਰੁ ਕੈ ਅਨਤ ਟਰੁ ਕੈ ਲਰੁ ਸਸਤ੍ਰ ਸੰਭਾਰਿ ॥੬॥
कै पगु परु कै अनत टरु कै लरु ससत्र संभारि ॥६॥

परि पै वा अन्यत्र गच्छ वा (ततः) कवचस्य पालनं कुरु। ६.

ਚੌਪਈ ॥
चौपई ॥

चतुर्विंशतिः : १.

ਜਬ ਨ੍ਰਿਪ ਕੇ ਸ੍ਰਵਨਨ ਸੌ ਪਰਿਯੋ ॥
जब न्रिप के स्रवनन सौ परियो ॥

इति श्रुत्वा राजा

ਭਾਜਿ ਚਲਤ ਭਯੋ ਧੀਰ ਨ ਧਰਿਯੋ ॥
भाजि चलत भयो धीर न धरियो ॥

अतः सः धैर्यं न कृत्वा पलायितवान्।

ਮੁਸਕ ਮਤੀ ਜਬ ਹੀ ਸੁਨਿ ਪਾਈ ॥
मुसक मती जब ही सुनि पाई ॥

यदा मुश्का मतिः एतत् श्रुतवान्

ਬਾਧਿ ਨ੍ਰਿਪਹਿ ਦੁੰਦਭੀ ਬਜਾਈ ॥੭॥
बाधि न्रिपहि दुंदभी बजाई ॥७॥

अतः राजा बद्धः सन् घण्टां वादयति स्म। ७.

ਭਾਤਿ ਭਾਤਿ ਤੇ ਸੈਨਿ ਸੰਭਾਰੀ ॥
भाति भाति ते सैनि संभारी ॥

अनेकधा (सः) सैन्यं सज्जीकृतवान्

ਮਾਰੇ ਸੂਰਬੀਰ ਹੰਕਾਰੀ ॥
मारे सूरबीर हंकारी ॥

तथा गर्वितान् योद्धान् हत्वा।

ਰਾਜਾ ਕਿਤੇ ਬਾਧਿ ਕਰਿ ਲੀਨੇ ॥
राजा किते बाधि करि लीने ॥

(सः) कति राजानः बद्धवान्

ਜਾਇ ਭਵਾਨੀ ਕੇ ਬਲਿ ਦੀਨੇ ॥੮॥
जाइ भवानी के बलि दीने ॥८॥

गत्वा च भवानी यजेत। ८.

ਦੋਹਰਾ ॥
दोहरा ॥

द्वयम् : १.

ਦਲਦਲ ਏਕ ਤਕਾਇ ਕੈ ਦਯੋ ਦਮਾਮੋ ਜਾਇ ॥
दलदल एक तकाइ कै दयो दमामो जाइ ॥

दलदलक्षेत्रं दृष्ट्वा सः (तत्र) गत्वा उद्घोषितवान्।

ਸੁਨਤ ਨਾਦ ਸੂਰਾ ਸਭੈ ਤਹੀ ਪਰੇ ਅਰਰਾਇ ॥੯॥
सुनत नाद सूरा सभै तही परे अरराइ ॥९॥

सर्वे योद्धा (शत्रुपक्षस्य) क्रन्दन्तः पतिताः उद्घोषं श्रुत्वा। ९.

ਚੌਪਈ ॥
चौपई ॥

चतुर्विंशतिः : १.

ਜੌ ਧਾਏ ਫਸਿ ਫਸਿ ਤੇ ਗਏ ॥
जौ धाए फसि फसि ते गए ॥

ये (तथा) गच्छन्ति स्म ते दलदले अटन्ति स्म।

ਗਹਿ ਗਹਿ ਤਰੁਨਿ ਤੁਰਤ ਤੇ ਲਏ ॥
गहि गहि तरुनि तुरत ते लए ॥

सा महिला तत्क्षणमेव तान् गृहीतवती।

ਸਕਲ ਕਾਲਿਕਾ ਕੀ ਬਲਿ ਦੀਨੇ ॥
सकल कालिका की बलि दीने ॥

सर्वे कालिकायां बलिदानं कृतवन्तः।

ਬਾਜ ਤਾਜ ਸਭਹਿਨ ਕੇ ਛੀਨੇ ॥੧੦॥
बाज ताज सभहिन के छीने ॥१०॥

सर्वेषां मुकुटानि अश्वाः च हृताः। १०.

ਅੜਿਲ ॥
अड़िल ॥

अडिगः : १.

ਏਕ ਭ੍ਰਿਤ ਤਿਹ ਭੀਤਰ ਪਠਿਯੋ ਬਨਾਇ ਕੈ ॥
एक भ्रित तिह भीतर पठियो बनाइ कै ॥

(सः) तस्मै (शत्रुगुटस्य) भृत्यम् अवगत्य प्रेषितवान्।