राज्ञी मित्रैः हता भविष्यति इति।
राज्ञी मृते राजा म्रियते
अस्माकं च धनं कुतः आगमिष्यति ? १९.
रक्षकाः अतीव लोभी आसन्
न च राज्ञे रहस्यं कथयति स्म।
मित्रैः सह राज्ञीं न मारितवान्
धनलोभात् च सः विषयं स्थगितवान्। २०.
अत्र श्रीचरितोपख्यानस्य त्रिचरितस्य मन्त्री भूपसंवादस्य २०६तमोऽध्यायः समाप्तः, सर्वं शुभम्। २०६.३८९६ इति । गच्छति
द्वयम् : १.
कूच (कूच) बिहारराजस्य नाम बीरदत्तः आसीत् ।
तस्य बहु सम्पत्तिः आसीत्, इन्द्रपुरनगरे निवसति स्म । १.
चतुर्विंशतिः : १.
तस्य स्वामिनी मति नाम सुन्दरी आसीत् ।
मानातु रतिपतिः (कम देवः) कन्या अस्ति।
तस्य काम कला नाम कन्या आसीत्
यो देवासुरैर्मुग्धः | २.
सा नगरे यस्य इष्टं हन्ति स्म ।
अकबरस्य अपि चिन्ता नासीत् ।
पादेन कस्यचित् क्षेत्रे निवसितुं न शक्यते स्म
व्यापारिणः च लुण्ठितवन्तः। ३.
राजा अकबरः अतीव क्रुद्धः अभवत्
शत्रुसैनिकैः च तं आक्रमितवान्।
सर्वे योद्धाः सेनाया सह शयितवन्तः |
कवचं च धारयित्वा घण्टां वादयति स्म। ४.
द्वयम् : १.
यदा ते काउचबिहारस्य समीपम् आगतवन्तः
(ततः) रणघण्टां वादयित्वा एवं पत्रं प्रेषितवन्तः।5.
पत्रे सुलिखितम् यत् आगत्य वा
परि पै वा अन्यत्र गच्छ वा (ततः) कवचस्य पालनं कुरु। ६.
चतुर्विंशतिः : १.
इति श्रुत्वा राजा
अतः सः धैर्यं न कृत्वा पलायितवान्।
यदा मुश्का मतिः एतत् श्रुतवान्
अतः राजा बद्धः सन् घण्टां वादयति स्म। ७.
अनेकधा (सः) सैन्यं सज्जीकृतवान्
तथा गर्वितान् योद्धान् हत्वा।
(सः) कति राजानः बद्धवान्
गत्वा च भवानी यजेत। ८.
द्वयम् : १.
दलदलक्षेत्रं दृष्ट्वा सः (तत्र) गत्वा उद्घोषितवान्।
सर्वे योद्धा (शत्रुपक्षस्य) क्रन्दन्तः पतिताः उद्घोषं श्रुत्वा। ९.
चतुर्विंशतिः : १.
ये (तथा) गच्छन्ति स्म ते दलदले अटन्ति स्म।
सा महिला तत्क्षणमेव तान् गृहीतवती।
सर्वे कालिकायां बलिदानं कृतवन्तः।
सर्वेषां मुकुटानि अश्वाः च हृताः। १०.
अडिगः : १.
(सः) तस्मै (शत्रुगुटस्य) भृत्यम् अवगत्य प्रेषितवान्।