श्री दसम् ग्रन्थः

पुटः - 278


ਚਲਾਏ ॥
चलाए ॥

(प्रेम च कुशश्च बाणौ पातितवन्तौ), २.

ਪਚਾਏ ॥
पचाए ॥

अवज्ञाकारी

ਤ੍ਰਸਾਏ ॥
त्रसाए ॥

(शत्रुं प्रति) भीतः

ਚੁਟਆਏ ॥੭੪੨॥
चुटआए ॥७४२॥

विसर्जिताः सहन्ते योद्धा भयभीताः कृताः ॥७४२॥

ਇਤਿ ਲਵ ਬਾਧਵੋ ਸਤ੍ਰੁਘਣ ਬਧਹਿ ਸਮਾਪਤ ॥
इति लव बाधवो सत्रुघण बधहि समापत ॥

अत्र लवस्य अश्वस्य परित्यागः शत्रुघ्नस्य बध पर्सङ्गस्य च समाप्तिः।

ਅਥ ਲਛਮਨ ਜੁਧ ਕਥਨੰ ॥
अथ लछमन जुध कथनं ॥

इदानीं लचमनयुद्धकथनम्

ਅਣਕਾ ਛੰਦ ॥
अणका छंद ॥

अङ्का स्तन्जा

ਜਬ ਸਰ ਲਾਗੇ ॥
जब सर लागे ॥

(प्रेमकुशयोः) यदा बाणाः प्रहृताः, २.

ਤਬ ਸਭ ਭਾਗੇ ॥
तब सभ भागे ॥

ततः सर्वे योधाः (रामस्य) पलायिताः |

ਦਲਪਤਿ ਮਾਰੇ ॥
दलपति मारे ॥

(तेषां) सेनापतयः हताः

ਭਟ ਭਟਕਾਰੇ ॥੭੪੩॥
भट भटकारे ॥७४३॥

यदा बाणाः प्रहृताः तदा सर्वे पलायिताः सेनापतयः हताः योद्धाः इतस्ततः धावन्ति स्म।७४३।

ਹਯ ਤਜ ਭਾਗੇ ॥
हय तज भागे ॥

(बहुः योद्धा) अश्वान् त्यक्त्वा पलायिताः |

ਰਘੁਬਰ ਆਗੇ ॥
रघुबर आगे ॥

श्रीरामश्च अग्रे गतः

ਬਹੁ ਬਿਧ ਰੋਵੈਂ ॥
बहु बिध रोवैं ॥

प्रचुरं रोदितुम् आरब्धवान्।

ਸਮੁਹਿ ਨ ਜੋਵੈਂ ॥੭੪੪॥
समुहि न जोवैं ॥७४४॥

अश्वं त्यक्त्वा रामं प्रति धावित्वा नानाविधरूपेण शोचन्तः, तेषां सम्मुखं आगन्तुं साहसं नासीत्।७४४।

ਲਵ ਅਰ ਮਾਰੇ ॥
लव अर मारे ॥

(हे राम!) प्रेम्णा शत्रून् हन्ति, २.

ਤਵ ਦਲ ਹਾਰੇ ॥
तव दल हारे ॥

(सैनिकाः रामम् अवदन् :) लवः शत्रून् हत्वा तव सैन्यं पराजितवान्

ਦ੍ਵੈ ਸਿਸ ਜੀਤੇ ॥
द्वै सिस जीते ॥

द्वौ बालकौ विजयं प्राप्तवन्तौ।

ਨਹ ਭਯ ਭੀਤੇ ॥੭੪੫॥
नह भय भीते ॥७४५॥

तौ बालकौ निर्भयेन युद्धं कुर्वन्तौ विजयं प्राप्तवन्तौ, ७४५ ।

ਲਛਮਨ ਭੇਜਾ ॥
लछमन भेजा ॥

(श्रीरामः) लचमनं प्रेषितवान्, २.

ਬਹੁ ਦਲ ਲੇਜਾ ॥
बहु दल लेजा ॥

रामः लक्ष्मणं महतीं सेनाम् आदाय प्रेषितवान्

ਜਿਨ ਸਿਸ ਮਾਰੂ ॥
जिन सिस मारू ॥

परन्तु बालकान् न मारयन्।

ਮੋਹਿ ਦਿਖਾਰੂ ॥੭੪੬॥
मोहि दिखारू ॥७४६॥

स तम् अवदत्, तान् बालकान् मा हन्तु, किन्तु तान् गृहीत्वा दर्शयतु।746।

ਸੁਣ ਲਹੁ ਭ੍ਰਾਤੰ ॥
सुण लहु भ्रातं ॥

श्री राम के बारे में

ਰਘੁਬਰ ਬਾਤੰ ॥
रघुबर बातं ॥

लचमनः श्रुतवान्

ਸਜਿ ਦਲ ਚਲਯੋ ॥
सजि दल चलयो ॥

अतः सेना अग्रे गता ।

ਜਲ ਥਲ ਹਲਯੋ ॥੭੪੭॥
जल थल हलयो ॥७४७॥

रघुवीरस्य वचनं श्रुत्वा लक्ष्मणः स्वबलं अलङ्कृत्य जलं विमानं च भागं कृत्वा आरब्धवान्।७४७।

ਉਠ ਦਲ ਧੂਰੰ ॥
उठ दल धूरं ॥

पक्षगतिना उत्थापितः कोलाहलः आकाशे प्रसृतः

ਨਭ ਝੜ ਪੂਰੰ ॥
नभ झड़ पूरं ॥

स्थितिः मेघयुक्ता अभवत् ।

ਚਹੂ ਦਿਸ ਢੂਕੇ ॥
चहू दिस ढूके ॥

उभयतः योद्धाः आगताः सन्ति

ਹਰਿ ਹਰਿ ਕੂਕੇ ॥੭੪੮॥
हरि हरि कूके ॥७४८॥

सेनागत्या रजसा पूरितः आकाशः, सर्वे सैनिकाः चतुर्दिशः त्वरयित्वा भगवतः नाम स्मर्तुं प्रवृत्ताः।७४८।

ਬਰਖਤ ਬਾਣੰ ॥
बरखत बाणं ॥

बाणाः सूचयन्ति

ਥਿਰਕਤ ਜੁਆਣੰ ॥
थिरकत जुआणं ॥

(आहता ये) तरुणाः कम्पन्ते।

ਲਹ ਲਹ ਧੁਜਣੰ ॥
लह लह धुजणं ॥

ध्वजाः उड्डीयन्ते

ਖਹਖਹ ਭੁਜਣੰ ॥੭੪੯॥
खहखह भुजणं ॥७४९॥

स्तब्धाः सैनिकाः बाणवृष्टिं कर्तुं प्रवृत्ताः, ध्वजाः लहरन्ति, बाहू च परस्परं युद्धं कृतवन्तः।७४९।

ਹਸਿ ਹਸਿ ਢੂਕੇ ॥
हसि हसि ढूके ॥

हसन् हसन् (योद्धा) उपसृत्य, .

ਕਸਿ ਕਸਿ ਕੂਕੇ ॥
कसि कसि कूके ॥

उच्चैः वदतु- २.

ਸੁਣ ਸੁਣ ਬਾਲੰ ॥
सुण सुण बालं ॥

हे बालकाः ! शृणोतु,

ਹਠਿ ਤਜ ਉਤਾਲੰ ॥੭੫੦॥
हठि तज उतालं ॥७५०॥

समीपं स्मितं कृत्वा ते उच्चैः उद्घोषयन्ति स्म, हे बालकाः! शीघ्रं भवतः दृढतां त्यजतु।750.

ਦੋਹਰਾ ॥
दोहरा ॥

दोहरा

ਹਮ ਨਹੀ ਤਯਾਗਤ ਬਾਜ ਬਰ ਸੁਣਿ ਲਛਮਨਾ ਕੁਮਾਰ ॥
हम नही तयागत बाज बर सुणि लछमना कुमार ॥

(प्रेम च कुशः उत्तरं दत्तवान्-) हे लचमन कुमार! शृणु वयम् इदं सुन्दरं अश्वं न त्यक्ष्यामः,

ਅਪਨੋ ਭਰ ਬਲ ਜੁਧ ਕਰ ਅਬ ਹੀ ਸੰਕ ਬਿਸਾਰ ॥੭੫੧॥
अपनो भर बल जुध कर अब ही संक बिसार ॥७५१॥

बालकाः अवदन् हे लक्ष्मण ! न वयं अश्वं विमोचयिष्यामः, सर्वान् संशयं त्यक्त्वा त्वं सर्वशक्त्या युद्धाय अग्रे आगच्छतु।७५१।

ਅਣਕਾ ਛੰਦ ॥
अणका छंद ॥

अङ्का स्तन्जा

ਲਛਮਨ ਗਜਯੋ ॥
लछमन गजयो ॥

(एतत् श्रुत्वा) लचमनः गर्जति स्म

ਬਡ ਧਨ ਸਜਯੋ ॥
बड धन सजयो ॥

धनुः च (हस्ते) विशालं धनुः।

ਬਹੁ ਸਰ ਛੋਰੇ ॥
बहु सर छोरे ॥

बहवः बाणाः अवशिष्टाः, २.

ਜਣੁ ਘਣ ਓਰੇ ॥੭੫੨॥
जणु घण ओरे ॥७५२॥

गृहीत्वा स्वस्य अतिविशालं धनुः मेघवत् गर्जन् लक्ष्मणः बाणवृष्टिं कृतवान्।७५२।

ਉਤ ਦਿਵ ਦੇਖੈਂ ॥
उत दिव देखैं ॥

तत्र देवाः पश्यन्ति