(प्रेम च कुशश्च बाणौ पातितवन्तौ), २.
अवज्ञाकारी
(शत्रुं प्रति) भीतः
विसर्जिताः सहन्ते योद्धा भयभीताः कृताः ॥७४२॥
अत्र लवस्य अश्वस्य परित्यागः शत्रुघ्नस्य बध पर्सङ्गस्य च समाप्तिः।
इदानीं लचमनयुद्धकथनम्
अङ्का स्तन्जा
(प्रेमकुशयोः) यदा बाणाः प्रहृताः, २.
ततः सर्वे योधाः (रामस्य) पलायिताः |
(तेषां) सेनापतयः हताः
यदा बाणाः प्रहृताः तदा सर्वे पलायिताः सेनापतयः हताः योद्धाः इतस्ततः धावन्ति स्म।७४३।
(बहुः योद्धा) अश्वान् त्यक्त्वा पलायिताः |
श्रीरामश्च अग्रे गतः
प्रचुरं रोदितुम् आरब्धवान्।
अश्वं त्यक्त्वा रामं प्रति धावित्वा नानाविधरूपेण शोचन्तः, तेषां सम्मुखं आगन्तुं साहसं नासीत्।७४४।
(हे राम!) प्रेम्णा शत्रून् हन्ति, २.
(सैनिकाः रामम् अवदन् :) लवः शत्रून् हत्वा तव सैन्यं पराजितवान्
द्वौ बालकौ विजयं प्राप्तवन्तौ।
तौ बालकौ निर्भयेन युद्धं कुर्वन्तौ विजयं प्राप्तवन्तौ, ७४५ ।
(श्रीरामः) लचमनं प्रेषितवान्, २.
रामः लक्ष्मणं महतीं सेनाम् आदाय प्रेषितवान्
परन्तु बालकान् न मारयन्।
स तम् अवदत्, तान् बालकान् मा हन्तु, किन्तु तान् गृहीत्वा दर्शयतु।746।
श्री राम के बारे में
लचमनः श्रुतवान्
अतः सेना अग्रे गता ।
रघुवीरस्य वचनं श्रुत्वा लक्ष्मणः स्वबलं अलङ्कृत्य जलं विमानं च भागं कृत्वा आरब्धवान्।७४७।
पक्षगतिना उत्थापितः कोलाहलः आकाशे प्रसृतः
स्थितिः मेघयुक्ता अभवत् ।
उभयतः योद्धाः आगताः सन्ति
सेनागत्या रजसा पूरितः आकाशः, सर्वे सैनिकाः चतुर्दिशः त्वरयित्वा भगवतः नाम स्मर्तुं प्रवृत्ताः।७४८।
बाणाः सूचयन्ति
(आहता ये) तरुणाः कम्पन्ते।
ध्वजाः उड्डीयन्ते
स्तब्धाः सैनिकाः बाणवृष्टिं कर्तुं प्रवृत्ताः, ध्वजाः लहरन्ति, बाहू च परस्परं युद्धं कृतवन्तः।७४९।
हसन् हसन् (योद्धा) उपसृत्य, .
उच्चैः वदतु- २.
हे बालकाः ! शृणोतु,
समीपं स्मितं कृत्वा ते उच्चैः उद्घोषयन्ति स्म, हे बालकाः! शीघ्रं भवतः दृढतां त्यजतु।750.
दोहरा
(प्रेम च कुशः उत्तरं दत्तवान्-) हे लचमन कुमार! शृणु वयम् इदं सुन्दरं अश्वं न त्यक्ष्यामः,
बालकाः अवदन् हे लक्ष्मण ! न वयं अश्वं विमोचयिष्यामः, सर्वान् संशयं त्यक्त्वा त्वं सर्वशक्त्या युद्धाय अग्रे आगच्छतु।७५१।
अङ्का स्तन्जा
(एतत् श्रुत्वा) लचमनः गर्जति स्म
धनुः च (हस्ते) विशालं धनुः।
बहवः बाणाः अवशिष्टाः, २.
गृहीत्वा स्वस्य अतिविशालं धनुः मेघवत् गर्जन् लक्ष्मणः बाणवृष्टिं कृतवान्।७५२।
तत्र देवाः पश्यन्ति